SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चउत्थो उद्देसो चक्कपूअणं इओ य भरहचक्कवट्टी अतिहिणो इव चक्कस्स उक्कंठिओ विणीयानयरीमज्झमग्गेण आउहसालं गच्छेइ । चक्कस्सावलोगणमेत्ते वि महीवई पणमेइ, 'खत्तिया हि सत्थं पच्चक्खं अहिदेवयमिव मण्णेइ' । भरहनिवो लोमहत्थयं गिण्डित्ता तं पमज्जेइ, 'भत्ताणं हि एसो पक्कमो, तारिसंमि रयणे रेयं न सिया' । तओ महीवई पवित्तजलेहिं तं पुव्वसमुद्दो उदितं दिणयरमिव ण्हवेइ, तओ राया गोसीसचंदणेहि गयरायस्स पिढे इव पूणिज्जभावसंसिणो थासगे तत्थ चक्कंमि ठवेइ, तो नरिंदो सक्खं जयसिरि पिव पुष्फ-गंध-चुण्णवास-वत्थ-भूसणेहिं तं पूएइ, सो नरिंदो तस्स चकस्स पुरओ समागमिस्संतऽढदिसिसिरीणं मंगलाय च्चिय रुप्पगनिप्पण्णतंदलेहि "पिहं पिहं अट्ठमंगलं लिहेइ, तस्स अग्गो पंचवण्णेहि कुसुमेहिं विचित्तचित्तभूमि कुणतं उवहारं कुणेइ, अइ निवो चक्कस्स अग्गंमि दिव्वचंदण-कप्परमइयं उत्तमं धूवं अरिजसं पिव जत्तेण डहेइ, तओ चक्कधरो चकं तिक्खुत्तो पयाहिणेइ, तओ गुरुणो इव अवग्गहाओ सत्त-टु-पयाई अवसरेइ, तह य वामं जाणुं समाकुंचिऊण दाहिणं च जाणुं भूमीए ठविऊण राया नेहालुजणो तेमिव चक्कं नमसेइ, तत्थेव कयनिवासो भूमिवई मुत्तिमंतो पमोओ इव चक्कस्स अट्टाहियामहूसवं कुणेइ, महड्ढीहिं पउरेहिपि चक्कपूआमहुच्छवो किज्जइ, 'पूइएहिं पूइज्जिमाणो हि केण केण न पूइज्जइ' । तस्स चक्करयणस्स उवओगेण दिसाविजयं काउं इच्छंतो भरहराया मंगलसिणाणनिमित्तं सिणाणागारं जाइ, विमुत्ताभरणबुंदो सुहसिणाणोइयवसणधरो नरिंदो सिणाणसीहासणंमि पुव्वमुहो तत्थ निसीएइ । मद्दणिज्जाऽमद्दणिज्जठाणविउसा कलाविण्णुणो संवाहगनरा कैप्परुक्खपुप्फ-निज्जासमइएहिं पिव सुगंधिसहस्सप्पमुहतेल्लेहिं भूवई अभंगिति, मंस-द्वि-तया-लोममुहहेऊहिं चउनिहसंवाहणाहिं मउय-मज्झ-दिडेहिं तिविहेहिं करलाहबप्पपयारेहिं नरिंद संवाहिति । तओ ते आयंसमिव अमिलाणकंतिभायणं भूवालं मुहुम-दिव्वचुण्णेण आसु १ रजः । २ स्थासकान् -दर्पणाकाराभूषणविशेषान् । ३ पृथक् पृथक्। ४ नृपमिव । ५ कलाविज्ञाः। ६ कल्पवृक्षपुष्पनिर्यासमयैः । ७ अभ्यञ्जन्ति । ८ आदर्शमिव । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy