Page #1
--------------------------------------------------------------------------
________________ dAkSiNyacihnAGka - zrImadudyotanasUriviracitA kuvlymaalaa| (prAkRtaniSaddhA campUsvarUpA mahAkathA / ) dvitIyo bhaagH| sampAdaka: pU. paramazAsanaprabhAvaka sva. A. bha. zrI. vi. rAmacandrasU. ma. paTTAlaGkAra pU. sva. A. bha. zrI. vi. mukticandrasU. ma. ziSyaratnapU. sva. A. bha. zrI. vi. amaraguptasU. ma. ziSyaratna pU. A. bha. zrI. vi. candraguptasU. ma. prakAzaka: zrI anekAntaprakAzana jaina rilIjIyasa TrasTa Arthika - sahakAra: zrI dazAporavADa sosAyaTI jaina saMgha pAlaDI amadAvAda - 380007
Page #2
--------------------------------------------------------------------------
________________ dAkSiNyacihnAGka - zrImadudyotanasUriviracitA kuvlymaalaa| -: sampAdaka :pU. A. bha. zrI. vi. candragupta sU. ma. -: prakAzaka :zrI anekAntaprakAzana jaina rilIjIyasa TrasTa -: Arthika - sahakAra :zrI dazAporavADa sosAyaTI jaina saMgha pAlaDI amadAvAda - 380007
Page #3
--------------------------------------------------------------------------
________________ kuvlymaalaa| AvRtti :- prathamA prataya :- 750 vi.saM. 2067 : prAptisthAnam : mukuMdabhAI Ara. zAha 5, navaratna phleTs navA vikAsagRha mArga pAlaDI, amadAvAda - 380007 pramodabhAI choTAlAla zAha 102, vorA AziSa paM. solIsiTara roDa malADa (isTa) muMbaI - 400 097 jatInabhAI hemacaMda zAha 'komala' chAparIyA zerI mahIdharapurA, surata 395 003 tA.ka. "adhiSThAtA, siMghI jainazAstra zikSApITha, bhAratIyavidyAbhavana, mubaMI" dvArA vi.saM.2015mAM prahAzita "ivayamAct" an-1 (siMdhIna graMthamAla graMthAs 45) nA pustaka uparathI A pustaka traNa bhAgamAM chApavAmAM AvyuM che. A kathAgraMthanI TippaNImAM je pAThAntaro jaNAvyA che temAM P eTale pUnAnA rAjakIya graMtha - saMgrahamAMthI maLela pratamAMnI TippaNInA pAThAMtaro che ane J eTale jesalameranI bhaMDAmAMthI maLela prAcIna tADapatrIya pratamAMnI TippaNInA pAThAnto che - e pramANe -:mudraNavyavasthA :makavAnA priMTarsa, muMbaI - 400 004.
Page #4
--------------------------------------------------------------------------
________________ (177) 1 (177) evaM ca thoUNa NivaDio pAesu / diTuM ca potthaya-rayaNaM pIDhammi / taM ca kerisaM / avi ya, 3 vara-pomarAya-gattaM phaliha-viNimmaviya-pattayaM ruiraM / dhuya-iMdaNIla-lihiyaM potthaya-rayaNaM paloei / / 5 taM ca daTTaNa bhatti-bhara-Nibbhara-hiyaeNa gahiyaM potthayaM siDhiliyaM ca, ugghADiya ___vAciuM payatto / avi ya / Namo savva-siddhANaM / 7 avirahiya-NANa-dasaNa-cAritta-payatta-siddhi-vara-maggo / sAsaya-siva-suha-mUlo jiNa-maggo pAyaDo jayai / / 9 saMsAra-gahira-sAyara-duttAruttAra-taraNa-kajjeNaM / tittha-karaNekka-sIlA savve vi jayaMti titthayarA / / 11 pajjaliya-jhANa-huyavaha-kammiMdhaNa-dAha-viyaliya-bhavohA / apuNAgama-ThANa-gayA siddhA vi jayaMti bhagavaMtA / / 13 NANA-laddhi-samiddhe suya-NANa-mahoyahissa pAragae / AsaNNa-bhavva-satte savve gaNahAriNo vaMde / / 15 NANa-tava-viriya-dasaNa-cArittAyAra-paMca-vAvAre / pajjaliyAgama-dIve Ayarie ceva paNamAmi / / 17 suya-sutta-guNaNa-dhAraNa-ajjhayaNajjhAyaNekka-tallicche / uvayAra-karaNa-sIle vaMdAmi ahaM uvajjhAe / / 19 paMca-mahavvaya-jutte ti-gutti-gutte vilutta-micchatte / vaMdAmi appamatte te sAhU saMjamaM patte / / 21 iya dhammAraha-siddhe gaNahara-Ayarie~ taha uvajjhAe / sAhayaNaM NamiUNa jiNavara-dhamma pavakkhAmi / / 1) P om. ca after evaM. 2) P potthayaM rayaNaM pIDhaMmi. 3) P viNimmiya. 4) J dua for dhuya, P liyaM for lihiyaM. 5) P om. Nibbhara, Jom. potthayaM. 6) P vAuuM. 7) P avirahiyae nANa. 8) P pAyaDo jiyai. 9) P gahiyasAyara, P taruNakajeNa. 10) P vi jiyaMti. 11) P pajjhaliyajjhANahayavahA, P dANatAviyabhavohA. 12) P apuNAgayaTThANa, P bhagavaMto. 13) P muyaNAyaNamuhoya. 14) P savva for bhavva, P om. satte. 17) P suta for suya, P gaNaNa, J ajjhAyaNa0, P dhAraNasajjhAvaNekka. 19) P om. micchatte. 20) P appavamatte, P pattA. 21) P siddho, P Ayariya. 22) P sAhUNaM
Page #5
--------------------------------------------------------------------------
________________ (177) 2 -sikkho 1 1 du-viho jiNavara - dhammo gihattha-dhammo ya samaNa - dhammo ya / bArasa-viho gihINaM samaNANaM dasa - viho hoi / / 3 paMcANuvvaya - juttoti - guNavvaya-bhUsio sacaueso duvAlasa-viho gihi-dhammo mUla-sammatto / / 5 khaMtI ya maddavajjava - muttI-tava-saMjame ya boddhavve / saccaM soyaM AkiMcaNaM ca baMbhaM ca jai dhammo || 7 iya eyaM ciya aivitthareNa aha tammi potthae lihiyaM / vAeUNaM muMcai bhattIeN puNo rayaNa- pIDhe / / 9 NamiUNa ya jiNavare NIhario devaharayAo / puNo jahAsuhaM bhoe bhuMjiraM payatto paumappabho devo tti / evaM thoesu ceya diyahesuM vaccamANesu mANabhaDo vi jahA11 samayaM pAleUNa ArAhiUNa jiNa - NamokkAraM teNeya kameNa tammi ceya vimANe aNeya-joyaNa- lakkha- vitthare devo uvavaNNo / tassa vi sA cevAvatthA, NavaraM 13 puNa NAmaM paumavaro tti / tao keNa vi kAlaMtareNa jahA -saMjama - vihIe Auyakamma- NijjaraNe uppaNNo tammi ceya vimANe mAyAicco vi, varaM puNa 15 paumasAro tti / tao tANaM pi diyahANaM parivAliya- saMjamo so vi mariUNa caMDasomo vi uppaNNo tammi ceya vimANa - vare, NavaraM se puNa NAmaM paumacaMdo 17 tti / tao kesui diyahesu kaya-sAmAiya-kammo mariUNa mohadatto tammi ceya vimANavare uvavaNNo, Navara se NAmaM paramakesaro tti / tao evaM ca te paMca vi 19 jaNA pauma-vimANuppaNNA sama - vibhava - parivAra - bala-porusa-ppabhAvA-uyA avaropparaM ca mahA-siNeha - parA jANaMti jahA kaya-saMkeya tti / evaM vaccai koi 21 kAlo / etthaMtarammi sura-seNAvai-tAliya-ghaMTA-rAvucchalaMta-paDisaddaM / P 3) P ya cau for sacau. 4) P gihadhammo . 5) P bodhavve. 6) P AliMbaNaM for akiMcaNaM. 8) P om. au, P muccau. 9) Pom. ya. 10) J paumappaho, P eyaM, P diyaha for diyahesuM. 11) P teNaya. 12 ) P sA ceya vavatthA. 13) P puNA for puNa, J paumIrutti P paumavaro tti, P keNAvi, P saMjamavihI A0. 15) P inter. paumavaro (for paumasAro) and se NAmaM, J paumasAro added on the margin, J P ti, kANaM for tANaM. 16) P ceva, P uNa, J paumacaMDo. 18 ) P uppaNNo, P siNhaha for siNeha, P tahA for jahA, P ke vi for kou. 22 ) J seNAva, P ghaMTArayaNuccha.. Pom. .se. 20)
Page #6
--------------------------------------------------------------------------
________________ 3 (177) 1 paDisadda-poggalugghAya-ghaTTaNAcaliya-sura-ghaMTaM / / ghaMTA-rava-guMjAviya-vajjira-sura-sesa-visara-AujjaM / 3 Aujja-sadda-saMbhama-sahasA-sura-juvai-mukka-huMkAraM / / / huMkAra-savaNa-vimhiya-daiyA-muha-Nimiya-tiyasa-taralacchaM / 5 taralaccha-dasaNuppittha-bhagga-gaMdhavva-gIya-ravaM / / / gIya-rava-bhaMga-NAsiya-tAla-laummagga-NacciraccharasaM / 7 accharasAyaNa-saMkhuhiya-kalayalArAva-raviya-disiyakkaM / / iya tANa sahasa cciya AsaNa-kaMpo surANa bhavaNesu / 9 ucchaliya-bahala-bolo jAo kiM-kiMci paDisaho / / ___ pucchiyaM ca NehiM suravarehiM 'bho bho kimayaM' ti / 11 tao tehiM viNNattaM paDihArehiM / 'deva, jaMbuddIve bharahe dAhiNa-majjhillayammi khaMDammi / 13 tammi ya dhamma-jiNiMdo viharai uppaNNa-NANavaro / / tA tassa samavasaraNe gaMtavvaM tiasa-vaMda-sahieNa / 15 suraNAheNa samaM ciya bhatti-bharoNamiya-sIseNa / / ___ taM ca soUNa kayaM savvehiM ceya sura-varehiM Namo bhagavao sudhamma-dhammassa 17 jiNassa' tti / taM ca kAUNa payaTTA suriMda-pamuhA suravarA / kaha ya / avi ya, sahasuddhAiya-rahavara-bahu-jANa-vimANa-ruddha-gayaNavahaM / 19 parituTTha-tiyasa-kalayala-harisa-vasummukka-bollikkaM / / tiyasiMda-poDha-vilayA-vilAsa-gijaMta-maMgaluggIyaM / 21 avasesaccharasA-gaNa-sarahasa-NacvaMta-sohillaM / rayaNa-viNimmiya-Neura-calamANa-calaMta-kiMkiNI-sadaM / ___ 1)P poggalagghAya, Jadds sesa before caliya. 2) P guMjAviyA. 4) P adds rava before savaNa, J samaNa for savaNa, nihiya for Nimiya. 5) P *NuppicchagaMdhavva, P reapeats gIyaravaM. 6) P bhaMgANasiratAlajUmaggaNacira0, J *raccharayaM. 7) P suhaM ya for saMkhuhiya, P diyakkaM. 9) P ucchaliyahalApolA, P kiMtipaDisaddA. 13) JNANadharo. 14) J gaMtavvantiasa, P tiamaravaMdra. 15) P samayaM ciya. 16) P ceva, P suhaMmadhamaMjiNassa. 17) P ppamuhA, P kayahA for kaha ya. 22) P om. harisavasummukkabollikkaM etc. to ukkuTThisIhaNAyaM, P reapeats kalayala.
Page #7
--------------------------------------------------------------------------
________________ (178) 1 vara-saMkha-paDaha-bherI-jhalliri-jhaMkAra-paDisadaM / / NAraya-tuMburu-vINA-veNu-ravArAva-mahura-saddAlaM / 3 ukkuTThi-sIha-NAyaM kalayala-saducchalaMta-disiyakkaM / / ___iya erisa-halahalayaM jiNiMdayaMdassa samavasaraNammi / 5 vaccaMti hiTTha-tuTThA aMgesu surA amAyaMtA / / saMpattA ya caMpA-puravarIe / 7 (178) bhaNio ya tiyasiMdo paumasAreNaM tiyaseNa / 'deva, jai tubbhe aNumaNNaha, tA ahaM ceya ekko sAmiNo dhamma-jiNassa samavasaraNaM viraemi' 9 tti / bhaNiyaM ca vAsaveNaM devANuppiyA, eyaM hou' tti / bhaNiyamette kiM jAyaM ti / avi ya / 11 sahasa cciya dharaNiyale uddhAvai mAruo dhamadhamassa / khara-sakkara-taNa-saya-reNu-NAsaNo joyaNaM jAva / / 13 pavaNuddhaya-raya-saMtAva-NAsaNo surabhi-gaMdha-riddhillo / addiThTha-meha-mukko NivaDai jala-sIyala-tusAro / / 15 mayaraMda-biMdu-NIsaMda-luddha-muddhAgayAli-halabolo / veMTa-TThiya-sura-pAyava-kusumukkero paDai tatto / / 17 to tassa pariyareNaM NANA-maNi-rayaNa-kiraNa-saMvaliyaM / baddha-sura-cAva-sohaM pAyAra-varaM viNimmaviyaM / / 19 tassa ya bAhiM sahasA bIyaM vara-tiyasa-kaNaya-NimmaviyaM / rayaNujoviya-siharaM raiyaM tiyaseNa pAyAraM / / 21 thovaMtareNa tassa ya kala-dhoya-mayaM phuraMta-kaMtillaM / uttuMga-sihara-rAhaM sahasA taiyaM pi pAyAraM / / 4) P jiNiMdaiMdassa. 5) P haTTatuTThA. 6) P om. ya. 7) P om. ya, P om. tiyaseNa. 8) P ceva. 11) P mAsuo. 12) P kharavikkama, P joyaNe. 13) P rava for raya, P NAsaNAsurahi. 14) J P adiTTha. 15) P caMdra for biMdu. 16) P beMdu for veMTa. 17) P pariyaNeNaM, P om. kiraNa. 18) P cAvasAhaM pAyAratayaM. 19) P bohiM, P duuyaM for bIyaM, P adds kaNa before kaNaya. 20) P pAgAraM. 21) P kaMtille.
Page #8
--------------------------------------------------------------------------
________________ (178) 1 aha tuMga-kaNaya-toraNa-siharovari-calira-dhayavaDAillaM / maNi-ghaDiya-sAlabhaMjiya-siri-sohaM cAmariMda-suhaM / / 3 vara-maNi-varAla-vAraNa-hari-saraha-sasehi~ saMvarAiNNaM / mahamahamaheta-dhUyaM vaNa-mAlA-ruira-laMbira-palaMbaM / / 5 vara-vejayaMti-sohaM muttAhala-ruira-dIharoUlaM / takkhaNa-metteNaM ciya viNimmiyaM dAra-saMghAyaM / / 7 vara-kaNaya-pauma-rADhA viyasiya-kaMdoTTa-kusuma-ceMcaiyA / acchaccha-vAri-bhariyA raiyA dAresu vAvIo / / 9 pavaNuvvellira-pallava-viyasiya-kusuma-surahi-gaMdhAI / vara-cUya-caMpayAsoya-sAra-garuyAi~ ya vaNAI / / / / eyassa majjhayAre raiyaM deveNa maNimayaM tuMgaM / kaMcaNa-selaM va thiraM varAsaNaM bhuvaNa-NAhassa / / 13 tatto pasariya-kiraNaM dittaM bhAmaMDalaM muNivaissa / vara-duMduhI ya dIsai vara-sura-kara-tADiyA sahasA / / 15 komala-kisalaya-hAraM pavaNuvvellaMta-goccha-ceMcaiyaM / bArasa-guNa-tuMgayara asoga-vara-pAyavaM rammaM / / tatto vi phaliha-maiyaM tihuyaNa-sAmittaNekka-vara-ciMdhaM / caMdAvali vva raiyaM chatta-tiyaM dhammaNAhassa / / 19 pAsehi~ cAmarAo sakkIsANehi~ do vi dhariyAo / ukkuTThi-sIha-NAo NivaDaMti ya divva-kusumAI / / 21 etyaMtarammi bhagavaM puvvaddAreNa pavisae dhammo / tiyasa-paumAvalIe ThAvaMto pAya-paumAI / / 1) P caliyadhaya. 2) P cAvariMda. 3) P sasihiM. 4) P raiya for ruira. 7) P kaNayapomarAhA. 8) P reapeats raiyA, J vAIo. 9) P pavaNuvellira. 10) P dhUya for cUya. 11) deveNa mayaM. 14) P sAhasA for sahasA. 15) P rAhaM for hAraM. 16) J jiNa for guNa. 20) P ukkaTThisIhanIho, P adds vahaMti before ya. 22) P ThAvaMte.
Page #9
--------------------------------------------------------------------------
________________ (178) 1 aha pavisiUNa bhagavaM ceiya-rukkhaM payAhiNaM kAuM / Nisiyai puvvAbhimuho thuvvaMto tiyasa-NAhehiM / / 3 tatto Nimiyassa ya se jAyA paDirUvayA tiya-disAsu / jiNavara-sarisA te cciya tasseva pabhAvao jAyA / / 5 to tassa dAhiNeNaM NamiuM taM ceya ThAi gaNahArI / tassANumagga-laggA kevaliNo sesa-sAhU ya / / 7 tatto vimANa-devI samaNI-sahiyAu ThaMti annnnaao| bahu-jaNavaya-saya-kaliyaM tahA vi ruMda ti paDihAi / / 9 katthai vimANa-devA katthai bhavaNANa sAmiNo hoti / katthai joisiya cciya vaMtara-devA ya aNNattha / / 11 katthai ya vaMtarIo katthai devI joisANa tu / katthai NAyara-loo katthai rAyA suravariMdo / / 13 avaroppara-vera-vivajjiyAi~ sayalAi~ sAvaya-gaNAI / pAyAraMtara-parisaTThiyAi~ ciTuMti NihuyAI / / 15 evaM joyaNa-mette dhamma-jiNiMdassa samavasaraNammi / ajaMtaNe avikahe vera-vimukke bhaya-vihINe / / 17 aha bhANiuM payatto joyaNa-NIhAriNI' vANIe / gaMbhIra-mahura-ghoso Namotthu titthassa vayaNamiNaM / / 19 iya bhaNiyammi samaM ciya savve vi suriMdadaNuvaippamuhA / kara-kamala-mauli-sohA paNayA devA jiNiMdassa / / 21 aha sura-Nara-tiriesu ya saNNI-paMciMdiesu savvesu / pariNamai sabhAsAe ekkaM ciya savva-sattesu / / 1) P aha visi0, P cetiyarukkhaM. 2) P vuttaMto for thuvvato. 3) P tato. 4) J viya for cciya, P tasseya pahAvao. 5) P namiyaM. 8) J ruMdaM vva paDi0. 9) J vimANA, P bhavaNANa vAsiNo hoi. 11) P devIi. 14) J saMThiyAI P saMTThiyAiM. 15) P jovvaNamette. 16) P ya vikahe for avikahe. 22) P pariNavai sahAsave ekka cciya savvasatthesu.
Page #10
--------------------------------------------------------------------------
________________ (179) 1 jaha bujjhai deva-gurU sayala-mahAsattha-vittharupphAlaM / NaulAI vi taha cciya viyappa-rahiyaM jiNANaM ti / / 3 (179) imAe uNa erisAe vANIe sayala-surAsura-Nara-tiriyAmaya-pANa sarisAe kiM bhaNiuM payatto bhagavaM dhamma-jiNiMdo / 5 loyammi atthi jIvo atthi ajIvo vi Asavo atthi / atthi ya saMvara-bhAvo baMdho vi ya atthi jIvassa / / 7 atthi ya NijjaraNaM pi ya mokkho vi ya atthi Navara jIvANa / dhammo vi atthi payaDo atthi ahammo vi loyammi / / 9 saddavva-khetta-kAlAbhAvehi ya atthi appaNo savvaM / para-davva-khetta-kAlAbhAvehi ya Natthi savvaM pi / / 11 jai vi Na gheppai jIvo appaccakkho sarIra-majjhammi / taha vi aNumANa-gammo imehi~ liMgehi~ NAyavvo / / 13 uggaha-IhApUhA-maggaNa taha dhAraNA ya mehA ya / buddhI maI viyakkA viNNANaM bhAvaNA saNNA / / 15 akkhevaNa-ukkhevaNa-AuMca-pasAraNA ya gamaNaM ca / AhAra-bhasaNa-dasaNa-paDhaNa-viyArA bahu-viyappA / / 17 eyaM karemi saMpai eyaM kAhAmi esa-kAlammi / eyaM kayaM ti-kAle tiNNi vi jo muNai so jIvo / / 19 so ya Na sio Na kaNho Na ya ratto Neya NIla-kAvoo / dehammi poggala-mae pAvai vaNNakkama NavaraM / / 21 Na ya dIho Na ya taMso Na ya cauraMso Na vaTTa-haMDo vA / kammeNa dehattho saMThANa pAvae jIvo / / 3) P om. vANIe. 4) P payAtto. 5) P loaMmi ya atthi. 6) P / / atthi jIvassa / atthi nijjaraNaM pi yAmokkho. 8) P suhamoya for ahammo vi. 9) P kAlAbhAve cciya atthi. 11) P jIvo iya paccakkho. 14) P viappA for viyakkA. 15) J AuMTa. 16) P hasaNa for bhasaNa, J saddaNa for dasaNa, P vitArA. 19) P kiNho , P nIya for NIla.
Page #11
--------------------------------------------------------------------------
________________ 1 Na ya sIyalo Na uNho Na ya pharuso Neya komalappharisa / guru-lahu-siNiddha-bhAvaM vaccai dehammi kammeNaM / / 3 Na ya aMbiloNa mahuro Na ya titto kaDu - kasAya - lavaNo vva / durahI-sugaMdha-bhAvaM vaccai dehassa majjha-gao 5 9 Na yaso ghaDavaDa-rUvo acchai dehassa majjhayArammi / Naya hoi savva-vAvI aMguTTha - samo vi ya Na hoi / / Niya-kamma-gahiya-poggala-deha-pamANo paropparANugao / ha - daMta-kesa - vajjo sesa - sarIrammi avi bhAvo || jaha kira tilesu tillaM ahavA kusumammi hoi sorabbhaM / aNNoNNANugayaM ciya evaM ciya deha - jIvANaM / / jaha dehammi siNiddhe laggai reNU alakkhio ceya / rAyaddosa - siNiddhe jIve kammaM taha cceya / / jaha vaccaMte jIve vaccai dehaM pi jattha so jAi / taha muttaM piva kammaM vaccai jIvassa NissAe || jaha moro uDDINo vacca ghettuM kalAva - pabbhAraM / taha vaccai jIvo vihu kamma-kalAveNa pariyario || jaha koi iyara-puriso raMdheUNaM sayaM ca taM bhuMje / taha jIvo visayaM ciya kAuM kammaM sayaM bhuMje || jaha vitthiNNammi sare guMjA-vAyAhao bhamejja haDho / taha saMsAra-samudde kammAiddho bhamai jIvo / / jaha vaccai ko viNaro NIhariuM jara gharAu Navayammi / taha jIvo caiUNaM jara-dehaM jAi dehammi / / 7 11 13 15 17 19 21 (179) 4 ) J suaMdha. 5 ) P viDa for vaDa. 6) P ya na vi for vi ya Na. 7) P paroppaNugao. 8) P kesavijjo se sarIraMmi, J bhAo. 9) P kusumesu dei soraMbhaM. 10) P eyaM ciya jIva devANaM. 11 ) P siNiddho, P alakkheo. 12 ) P saNiddhe. 13) P jAyai. 14) J pivikammaM. 15) P kalAvabhAraM pi. 16) P ya for hu, J vihu vihikammakalAvapari.. 17) J raddheUNaM P raMdhesaMUNaM. 19) P haDo. 20) P bhai for bhamai. 21) J koi Naro, J navayaMti, P navataMmi jaM kiM ci jaha dIvo caUruNaM jaha dehaM .
Page #12
--------------------------------------------------------------------------
________________ (179) 1 jaha rayaNaM mayaNa-sugUhiyaM pi aMto-phuraMta-kaMtillaM / iya kamma-rAsi-gUDho jIvo vi hu jANae kiMci / / 3 jaha dIvo vara-bhavaNaM tugaM pihu-dIharaM pi dIvei / mallaya-saMpuDa-chUDo tattiya-mettaM payAsei / / 5 taha jIvo lakkha-samUsiyaM pi dehaM jaNei sajjIvaM / puNa kuMthu-deha-chUDho tattiya-metteNa saMtuTTho / / 7 jaha gayaNayale pavaNo vaccaMto Neya dIsai jaNeNa / taha jIvo vi bhamaMto NayaNehi Na gheppai bhavammi / / 9 jaha kira gharammi dAreNa pavisamANo NiruMbhaI vAU / iya jIva-ghare ruMbhasu iMdiya-dArAiM pAvassa / / 11 jaha Dajjhai taNa-kaTTha jAlA-mAlAuleNa jalaNeNa / taha jIvassa vi Dajjhai kamma-rayaM jhANa-joeNa / / 13 bIyaMkurANa va jahA kAraNa-kajjAi~ Neya Najjati / iya jIva-kammayANa vi saha-bhAvo NaMta-kAlammi / / 15 jaha dhAU-pattharammi sama-uppaNNammi jalaNa-joehiM / DahiUNa patthara-malaM kIrai aha NimmalaM kaNayaM / / 17 taha jIva-kammayANaM aNAi-kAlammi jhANa-joeNa / Nijjariya-kamma-kiTTo jIvo aha kIrae vimalo / / 19 aha vimalo caMdamaNI jharai jalaM caMda-kiraNa-joeNa / taha jIvo kamma-malaM muMcai labhrUNa sammattaM / / 21 jaha sUramaNI jalaNaM mucai sUreNa tAvio saMto / taha jIvo vi hu NANaM pAvai tava-sosiyappANo / / 1)P rayaNamayaNasugUhiyaMmi. 2) P rAsimUDho, P vi na yANaei, P om. kiMci / / jaha dIvo etc. to pi dehaM jaNei. 3) J jIvo for dIvo. 9) P dAre pavissamANo, P vAo. 12) P jjhANajogeNa. 13) P bIyaMkurAva jAva hA kAraNa. 15) J dhAu P dhAo, J pattharamI, J uppaNNaM pi. 17) P aNAvi kAle vi jjhANajogehiM. 18) P jIvo aha kIrai aha nimmalaM kaNayaM, P reapeats taha jIvakammayANaM etc. to aha kIrae vimalo. 19) J jaha for aha, J sarai for jharai, P kiraNasaMgeNa. 22) P nANaM pavai taha sosi0.
Page #13
--------------------------------------------------------------------------
________________ 10 (179) 1 jaha paMka-leva-rahio jalovariM ThAi lAuo sahasA / taha sayala-kamma-mukko logagge ThAi jIvo vi / / 3 iya jIva-baMdha-mokkho Asava-NijjaraNa-saMvare savve / kevalaNANIhi~ purA bhaNie savvehi vi jiNehiM / / 5 evaM ca devaannuppiyaa| loyammi ke vi sattA visaummattA vahammi AsattA / 7 mariUNa jaMti NarayaM dukkha-sayAvatta-paurammi / / NANAvaraNudaeNaM kammeNaM mohaNIya-paureNaM / 9 aTTa-vasaTTA aNNe mariUNaM thAvarA hoti / / maya-loha-moha-mAyA-kasAya-vasao jio ayANato / mariUNa hoi tirio Naraya-saricchAsu viyaNAsu / / ko ittha hoi devo vimANa-vAsI ya vaMtaro aNNo / 13 aNNo bhavaNa-NivAsI joisio ceva taha hoi / / mANaM NiraMbhiUNaM tavaM ca cariUNa jiNavarANAe / 15 koi tahiM ciya jIvo tiyasiMdo hoi saggammi / / aNNe gaNahara-devA AyariyA ceva hoMti aNNe vi / 17 sammatta-NANa-caraNe jIvA aNNe vi pAvaMti / / sayala-jaya-jIva-vitthara-bhatti-bharoNamiya-saMthuyappANo / 19 bhavva-kumuyANa sasiNo hoti jiNiMdA vi ke vi jiyA / / aNNe mohAvattaM duha-saya-jala-vIi-bhaMgura-taraMga / 21 tariUNa bhava-samudaM jIvA siddhiM pi pAvaMti / / tamhA kareha tubbhe tava-saMjama-NANa-dasaNesu maNaM / 1) P paMkileva, P jAlovarigailAuo. 2) P kkama for kamma. 3) P adds ya after iya. 4) J mi for vi. 6) J visayummattA, P sahami for vahammi. 8) P reapeats moha. 9) P hoti for hoi. 13) P ceva tava hoyA. 14) P mANaM nisuMmiUNaM. 15) J kovi tahiM. 16) P inter. hoMti & ceva. 18) P saMThyappANo. 19) P va for vi (first). 21) J pAviMti. 22) P tumhA for tamhA.
Page #14
--------------------------------------------------------------------------
________________ (180) 1 kamma-kalaMka-vimukkA siddhi-puraM jeNa pAveha / / tao paNayA savve vi vAsavappamuhA deva-dANava-gaNA bhaNiuM ca payattA / 'aho, 3 bhagavayA kahiyA jIvAdao payatthA / sAhio jIvo, parUviyAI jIva-dhammAiM / paNNaviyaM baMdha-NijjarA-mokkha-bhAvaM' ti / 5 (180) etthaMtarammi kahataraM jANiUNa viraiyaMjaliuDeNa pucchio bhagavayA gaNahara-deveNa dhamma-jiNavaro / 'bhagavaM, imIe sa-surAsura-Nara-tiriya-saya7 sahassa-saMkulAe parisAe ko paDhamaM kammakkhayaM kAUNa siddhi-vasahiM pAvihai' tti / bhagavayA bhaNiyaM / 'devANuppiyA, 9 eso jo tuha pAseNa mUsao ei dhUsaracchAo / saMbhariya-puvva-jammo saMviggo Nibbhara-payAro / / 11 maha dasaNa-parituTTho ANaMda-bharaMta-bAha-NayaNillo / taDDaviya-kaNNa-juyalo romaMcuccaiya-savvaMgo / / 13 amhANaM savvANa vi paDhamaM ciya esa pAva-raya-mukko / pAvihai siddhi-vasahiM akkhaya-sokkhaM aNAbAhaM / / ' 15 evaM ca bhagavayA bhaNiya-mette sayala-NariMda-vaMdra-tiyasiMda-daNuvai-pamuhassa __tiyasa-valiya-valaMta-kouya-rahasa-vasa-viyasamANAI NivaDiyAiM raNNudurassa 17 uvari diTThi-mAlA-sahassAI / so ya AgaMtUNa bhatti-bhara-Nibbharo bhagavao pAyavIDha-saMsio mahiyala-NimiuttamaMgo kiM kiM pi Niya-bhAsAe bhANiuM 19 payatto / bhaNiyaM ca tiyasa-NAheNa / 'bhagavaM, mahaMtaM maha koUhalaM jaM esa savvAhama-tuccha-jAIo komala-vAluyA-thalI-bila-NivAsa-dullalio 21 raNNuduro savvANaM ceya amhANaM paDhamaM siddhi-puri pAvihii tti / kahaM vA imiNA ___ thova-kammeNa hoiUNa esA khudda-jAI pAviya' tti / 1) J siddhipuriM, P pAvihiti for pAveha. 2) P adds yA before savve, P devAdANava, P om. ca. 3) J jIvAtio P jIvAdayo. 4) P mokkho bhAvaM. 5) P virai aMjaliNA. 7) P pAvihitti. 8) J devANupiyA. 9) P eya for ei, Jom. dhUsaracchAo. 11) P bhaNaMtabAhu. 13) P paDhamaciya. 14) P pAvihisi, J siddhivasaI, P sokkho aNAbAhiM. 15) J vaMda for vaMdra, J ppamuhassa. 16) P ti for tiyasa, P viyasamaNAI, P rannaMdurassa. 17) P diTThI. 18) P pAyapIDhaM, P mahiyalaniutta0, P om. one kiM, P niyaya. 19) P kouhallaM. 20) P jAio, P thalinivAsa. 21) P raNaduro, P inter. amhANaM & ceya, P siddhiphalaM puriM, J pAvihi tti. 22) P thoya for thova, P hoiUNA, P khuDDa, jAI.
Page #15
--------------------------------------------------------------------------
________________ (181) 1 (181) bhagavayA bhaNiyaM / 'atthi viMjho NAma mahIharo / tassa kuhare __ vijhavAso NAma saMNiveso visamaMto ya / tattha paccaMtio mahiMdo NAma rAyA / 3 tassa tArA NAma mahAdevI / tIe putto tArAcaMdo aTTha-varisa-metto / eyammi avasare chiDDaNNesiNA baddha-verANusaeNa kosaleNa raNNA okkhaMda dAUNa bhelliyaM 5 taM saMNivesaM / tahiM Niggado mahiMdo, jujjhiuM payatto, jujhaMto ya vinnivaaio| tao hayaM seNNaM aNAgayaM to palAiuM payattaM, savvo ya jaNo jIva-seso 7 palANo / tattha tArA vi mahAdevI taM puttaM tArAcaMdaM aMgulIe lAiUNa jaNeNa samayaM palAyamANI ya bharuyacchaM NAma NayaraM tattha saMpattA / tao tattha vi Na9 yANae kassa saraNaM pavajAmo / Na kayAi vi kassai aNimittu thuiMkiyaM muhaM diLaM khalayaNassa / tao taNhA-chuhA-parissamuvveya-vevamANa-hiyayA kattha 11 vaccAmi, kattha Na vaccAmi, kiM karemi, kiM vA Na karemi, kattha pavisAmi, kiM pucchAmi, kiM vA AlavAmi, kahaM vA vaTTiyavvaM' ti ciMtayaMtI taralA suNNA 13 raNNa-kuraMga-siliMbI viya ahiNava-ppasUyA Niyaya-jUha-bhaTThA vuNNa-kAyara___ hiyaviyA ekkammi Nayara-caccara-siva-maMDave pavisiuM payattA / khaNeNa ya 15 goyaragga-NiggayaM sAhuNINaM juvalayaM diTTha / taM ca daTUNa ciMtiyaM tIe / 'aho, eyAo sAhaNIo mahANubhAgAo dhamma-NirayAo vaccaMtIo ya purA mama 17 peiyammi puuynnijjaao| tattha tA imAo jai paraM maha saraNaM kAUNa amhArisANa ___ gaI' tti ciMtayaMtI puttaM aMgulIe ghettUNa samuTThiyA, vaMdiyAo NAe sAhuNIo 19 / AsIsiyA ya tAhiM, sANuNayaM ca pucchiyA 'katto si aagyaa'| tIe bhaNiyaM 'bhayavaio viMjhapurAo / tAhiM bhaNiyaM kassa pAhuNIo' / tao tIya bhaNiyaM 21 'imaM pi Na-yANAmi' tti / tao tIya rUva-lAyaNNa-lakkhaNAdisayaM pecchaMtIhiM __taM ca tArisaM kaluNaM bhAsiyaM soUNa aNukaMpA jAyA sAhuNINaM / tAhiM bhaNiyaM ___1) P mahiharo, J kulahare for kuhare. 2) J adds mahA before saMNiveso. 3) J tIya. 4) P chidumeseNA, J okhaMda. 5) P se for taM, P sanivvesa, P niggao, P om. ya. 6) J payatto, P jIyaseso. 7) P jANeNa for jaNeNa. 9) P aNumittathuDaMkiyaM. 10) P *muvvevamANa, J veamANahiaviA. 11) P om. kattha Na vaccAbhi kiM karemi, P om. Na before karemi. 12) P AlasAmi, Jom. taralA, P taralArannakuraMgisiliMgI viya. 13) P pasUyA. 15) P ciMtayaMtIe. 16) P vaccaMtIya. 17) P pUNijAo, P om. tA, P amhArisA gai tti ciMtayatIe pottaM. 18) P tIe tAhiM bhaNiyaM dhammalAbho tti for NAe sAhuNIo / AsIsiyA ya tAhiM. 19) sANuNayaM ca, J tIya for tIe. 20) P bhayavaIo. 21) J tAhiM for tIya, P imaMmi na yANami / tao, P ruyalAvaNNalakkhaNAisayaM pecchayaMtIhiM. 22) P bhANiyaM, P jAyA juNINaM.
Page #16
--------------------------------------------------------------------------
________________ (182) 1 'jai tuha iha Nayare koi Natthi, tA ehi pavattiNIe pAhuNI hohi'| tIe vi 'aNuggaho' tti bhaNatIe paDivaNNa / gaMtu ca payattA / maggAlaggA diTThA ya 3 pavattiNIe, ciMtiyaM ca NAe 'aho, imAe vi AgitIe erisA Avai' tti / tao asarisa-rUva-jovvaNa-lAyaNNa-lakkhaNa-vilAsehiM lakkhiyaM pavattiNIe 5 jahA kA vi rAya-dAriya tti / imo ya se aisuMdaro pAse puttao tti / tIe vi __ uvagaMtUNa vaMdiyA pavattiNI / AsIsiyA, tIya pucchiyA ya 'katto AgayA / 7 sAhiyaM ca Niyaya-vuttattaM pavattiNIe / tao sejAyara-ghare samappiyA / tehi~ vi Niyaya-dhUya vva vigaya-samA sA kayA / so vi rAyautto abbhaMgiuvvattiya9 majjiya-jimiya-vilitta-parihio kao, suha-NisaNNo ya / bhaNiyA pavattiNIe 'vacche, kiM saMpayaM tae kAyavvaM' ti / tIe bhaNiyaM 'bhayavai, jo 11 maha NAho so raNammi viNivAio / viNaTuM viMjhapuraM / NaTTho pariyaNo / caMDo ___ kosala-NariMdo / bAlo putto apariyaNo ya / tA Natthi rajjAsA / aha uNa 13 ettha patta-kAlaM taM karemi, jeNa puNo vi Na erisIo AvaIo pAvemi tti / savvahA tuma jaM Adisasi taM ceya karemi' tti / tao pavattiNIe bhaNiyaM / 15 'vacche, jai evaM te Nicchao, tao esa tArAcaMdo AyariyANaM samappio, tuma puNa amhANaM majjhe pavvayAhi tti / evaM kae savvaM saMsAra-vAsa-dukkhaM chiNNaM 17 hohii' tti / tIe vi taha' tti paDivaNNaM / samappio tArAcaMdo bhagavao ___ aNaMta-jiNavara-titthe aNuvattamANe suNaMdassa Ayariyassa / teNa vi jahA19 vihiNA pvvaavio| (182) tao kiMci kAlaMtaraM aikkataM jovvaNa-vasa-vilasamANa-rAyautta21 sahAvo khagga-dhaNu-jaMta-cakka-gaMdhavva-paTTa-vAiya-vilAso ummagaM kaaumaaddhtto| tao paNNavio AyarieNaM, bhaNio gaNAvaccheeNa, sAsio uvajjhAeNa, ____1) P om. iha, P hoha, J tIya. 2) J bhaNaMtIya, P laggA viThThAyI pavittiNI. 3) P om. vi, P agItIe, P avattha for Avai. 4) P vilAsAe, P pavittiNIe. 5) P rAyAdAriya, P amose for imo ya se, dAo for puttao, J tIya for tIe, P om. vi. 6) P pavittiNI ya dhamalAhiyA / tIya. 7) J NiayaM, J pavitta (ttI?) NIe P pavittiNIe, P sejAyara, P om. vi. 8) P sAyara diTThA for vigayasamA sA kayA, P abbhaMgiya. 9) P suyanisannA. 10) P repeats vattiNIe before vacche, J tIya for tIe. 11)P vijjhapuraM. 13) P pattayAlantaM, P om. Na after vi, J Avaio, P adds na before pAvemi. 14) P Aisasi, P om. ceya, J pavattiNIya. 15) P to for te, J samappIyadu P samuppio. 17) P hohiti, J tIya for tIe, P paDisannaM. 18) P aNaMtai, P aNuvvaTTamANe, P teNAvi. 20) J tao kaMci, P vilAsamANa. 21) J dhaNucakka, P vAtiya. 22) P gaNAvaccheAeNa sAsiyA, P om. uvajjhAeNa saMNavio etc. to avasare AyariyA.
Page #17
--------------------------------------------------------------------------
________________ 14 (182) 1 saMNavio sAhuyaNeNa / evaM ca coijjamANo ya Isi - pariNAma-bhaMgaM kAumADhatto / ettha ya avasare AyariyA bAhira - bhUmiM gayA / so ya maggao gao / tattha ya 3 acchamANeNaM vaNatthalIe raNNuMdurA kIlaMtA diTThA / tao ciMtiyaM NeNaM / 'aho, dhaNNA ime, peccha khelaMti jahicchAe, pharusaM Neya surNeti, Neya paNamaMti, viyaraMti 5 hiyaya-ruiyaM / avvo raNNuMdurA dhaNNA / amhANaM puNa parAyatta-jIviyANaM mayasamaM jIviyaM, jeNa ekko bhaNai eyaM karehi, aNNo puNa bhaNai imaM karehi, imaM 7 bhakkhaM imaM cAbhakkhaM, imaM piyasu imaM mA chivasu, ettha pAyacchittaM, eyaM Aloesu, viNayaM karesu, vaMdaNaM kuNasu, paDikkamasu tti / tA savvahA ekkaM pi 9 khaNaM Natthi UsAso tti / teNa raNNuMdurA dhaNNA amhAhiMto' ti ciMtayaMto vasaI uvagao / taM ca tArisaM NiyANa sallaM Na teNa gurUNaM AloiyaM, Na NidiyaM, 11 pAyacchittaM ciNNaM / evaM ca diyahesu vaccaMtesu akAla- maccUe mariUNa NamokkAreNaM joisiyANaM majjhe kiMci - UNa-paliyAuo devattAe uvavaNNo / 13 tao tattha eso bhoe bhuMjiUNa ettha caMpAe puvvuttare disA - bhAe morutthalIe Na thalIe raNNuMdura-kule ekkAe raNNuMdura - suMdarIe kucchiMsi uvavaNNo / tattha ya 15 jAo Niyaya-samaeNaM, kameNa ya jovvaNamaNuppatto / tatto aya-raNNuMdura suMdarI-vaMdra - pariyariya-maMdiro ramamANo acchiuM payatto / tao kahiMci bAhiraM 17 uvagayassa samavasaraNa-virayaNa - kusuma - vuTThi - gaMdho Agao / teNa ya aNusAreNa aNusaraMto tahAviha-kamma- coijjamANo ya ettha samavasaraNe saMpatto, souM ca 19 samADhatto maha vayaNaM / surNetassa ya jIvAie payatthe pecchaMtassa ya sAhuhU-loyaM tahAviha-bhaviyavvayAe IhApUha - maggaNaM karemANassa 'erisaM vayaNaM puNo vi 21 Nisuya-puvvaM' ti, 'eyaM puNa vesaM aNuhUya-puvvaM' ti ciMtayaMtassa tassa tahAvihaNANAvaraNIya-kamma-khaovasameNaM jAI - saraNaM uvavaNNaM / 'ahaM saMjao Asi, 2) P mao for gao. 3) P varAtthalIe rannaMdurA. 4) P na for Neya, J suti, P virayaMti hiyaruiyaM. 5) P raNNaMdurA, P amhANa puNo. 6) Pom. puNa, J tamaM kares for imaM kahi. 7 ) P evaM for imaM before mA, P evaM for eyaM. 8) J pi Na khaNaNNatthi. 9) P rannaMdurA, Pom. ti, P vasahiM. 10) P sallaM na ceya guruNoiyaM na. 12) J jotisiyANaM, J palitAvuo P paliyAou. 13) Jom. eso, P etthaM caMppAe, P disAvibhAe moracchalIe raNNaMdurakUle. 14) J ekkA raNNuMduduMdarIe kucchIe, P raNNaMdura. 15) P jovvaNaM saMpatto, J tao for tatto. 16) P aNeyaraM suMdarasuMdarI 17 ) P pariyaMdiya, P savasaraNaviyaraNA, J vuTThI, P om. ya. 19) J jIvAtIe padatthe. 20 ) P tahAvihabhavihabhaviyaH, J bhavitavvatAe ya IhA0, P IhApUhayamaggaNaM, J karamANassa. 21 ) Pom. ti, J om. tassa. 22 ) J kammakhayovaH, saMjoto, P saMjjhao. J
Page #18
--------------------------------------------------------------------------
________________ (183) 1 puNo joisio devo, puNo esa raNNuduro jAo' tti / eyaM sumariUNa 'aho, eriso NAma esa saMsAro tti, jeNa devo vi hoUNa tiriya-jAIe ahaM uvavaNNo 3 tti / tA AsaNNaM bhagavao pAya-mUle gaMtUNa bhagavaMtaM vaMdAmi / pucchAmi ya kiM __mae uMdurattaNaM pattaM, kiM vA pAvihAmi' tti ciMtayaMto esa mama sayAsaM Agao 5 tti / bahumANa-Nibbhara-hiyao ya mamaM hiyaeNa thuNiUNa samADhatto / 'avi ya, bhagavaM je tuha ANaM tihuyaNa-NAhassa kaha vi khaMDaMti / 7 te mUDhA amhe viya dUra kugaIsu viyaraMti / / ___tA bhagavaM, kiM puNa mae kayaM, jeNANubhAveNa esa eriso jAo mi' / esa 9 pucchai / 'tA bho bho mahAsatta, tammi kAle tae ciMtiyaM jahA raNNudurA dhaNNa' tti / tao teNa NiyANa-salla-dosANubhAveNa devattaNe vi Auya-gottAI 11 raNNudurattaNe nnibddhaaii| (183) etthaMtare pucchio bhagavayA gaNahAriNA / 'bhagavaM, kiM sammadiTThI 13 jIvo tiriyAuyaM baMdhai Na va' tti / bhaNiyaM ca bhagavayA 'sammadiTThI jIvo ___tiriyAuyaM vedei, Na uNa baMdhai / bhaNNai ya / 15 sammattammi u laddhe ThaiyAI Naraya-tiriya-dArAI / jai ya Na sammatta-jaDho ahava Na baddhAuo puTvi / / 17 tA imiNA devattaNammi vaTTamANeNa sammattaM vamiUNaM AuyaM tiriyatte baddhaM' ti / bhaNiyaM ca tiyasavaiNA 'bhagavaM, kahaM puNa saMpayaM esa siddhiM pAvihi' tti / bhaNiyaM 19 ca bhagavayA / 'io esa gaMtUNaM attaNo vaNatthalIe vaccaMto ciMtihii hiyae / ___'aho duraMto saMsAro, calAI cittAI, caMcalA iMdiya-turaMgamA, visamA kamma21 gaI, Na suMdara NiyANa-sallaM, ahamA uMdura-joNI, dullahaM jiNavara-maggaM, tA varaM ___ettha NamokkAra- saNAho mariUNa jattha viraI pAvemi tattha jAo' tti ciMtayaMto 1) J jotisio, P om. esa, Jom. tti. 2) P jeNa dovo vi. 4) J pAvIhAmi, P sagAsaM. 5) P bahunANa, P om. ya before mamaM. 6) P khaMDeMti. 7) P viva dUraM kugavIsu. 8) P sae for esa. 9) P om. one bho, J mahAsattA P mahAsatto, P raNNaMdurA. 10) P adds niMdiyA before NiyANa. 11) P raNNaMduruttaNeNa. 12) P etthaMtareNa, P sammaddiTTI. 13) P adds va before baMdhai, P sammaddiTThI. 14) J veteti for vedei, P baMdhaMti, P vA for ya. 18) P ca riyasavaiNA, J i for tti. 19) P ciMtihi, Jom. hiyae. 20) P turaMgA. 21) P dulahaM. 22) P viraiyaM.
Page #19
--------------------------------------------------------------------------
________________ (183) 1 tammi ceya attaNo bila-bhavaNekka-dese bhattaM paccAikkhiya evaM ciya maha vayaNaM saMsArassa duggattaNaM ca ciMtayaMto NamokkAra-paro ya acchihai tti / tattha vi se 3 ciTThatassa raNNudura-suMdarIo sAmAya-taMdula-koddavAie ya purao Nimeti / tao __ ciMtehii 'bho bho jIva duraMta-paMta-lakkhaNa, ettiyaM kAlaM AhArayaMteNa ko 5 viseso tae saMpAvio / saMpayaM puNa bhatta-pariccAeNa taM pAvasu jaM saMsAra-taraMDayaM' ti ciMtayaMto tatto-huttaM Isi pi Na pulaei / eyArisaM taM dadrUNa tAo raNudura7 suMdarIo ciMtihiti / 'aho, keNa vi kAraNaMtareNa amhANaM esa sAma-suMdaraMgo kovio hohii / tA de pasAemo' tti ciMtayaMtIo allINAo / tao kA 9 vi uttimaMga kaMDuyai, aNNA maMsu-kese dIhare saMThavei, aNNA rikkhAo avaNei, aNNA aMgaM parimusai / evaM ca kIramANo ciMtihii / avi ya, 11 NaraoyAraM tubbhe tubbhe saggaggalAo purisassa / saMsAra-dukkha-mUlaM aveha puttIu dhuttIo / / 13 tti maNNamANo Na tAhiM khohijihi tti / tao tattha taie diyahe khuhA-sosiya sarIro mariUNa mihilAe NayarIe mihillassa raNNo mahAdevIe cittaNAmAe 15 kucchIe gabbhattAe uvavajihii / gabbhattheNa ya teNa devIe mitta-bhAvo savva sattANaM uvari bhavissai / teNa se jAyassa mittakumAro tti NAmaM kIrihii / evaM 17 ca parivaDDamANo kottuhalI bAlo kukkuDa-makkaDae pasu-saMbara-kuraMga-ghoruddavehiM baMdhaNa-baMdhaehiM kIlihi tti / evaM ca kIlaMtassa aTTha varisAiM puNNAI / 19 samAgao vAsAratto / avi ya, gajati ghaNA NacvaMti barahiNo vijjulA valavalei / 21 rukkhagge ya balAyA pahiyA ya gharesu vaccaMti / / juppaMti NaMgalAI bhajaMti pavAo viyasae kuddo| 1) P ceya for ciya. 2) P saMsAradugga0, P om. ya, P se ciTuM ca sAraMNaMduraduMdurIo. 3) J koddavAIe P koddavAyie. 4) P ciMtei, J vaMta for paMta, P nillakkhaNa for lakkhaNa, J AhArateNa. 5) P taraMDayaMto hutatto taM IsiM. 6) P etArisaM ca taM, P raNNaMdura. 7) J keNAvi, P kAlaMtareNa. 8) kuvio hohI / . 9) J uttamaMgaM, P kaMduiya, P kose, J annA likkhAo avaNei a annA. 11) P inter. tubbhe & naraoyAraM. 12) P muttIu for puttIu. 13) P om. tti, P khohijjai tti, P om. tao. 14) P mahilAe nayarIe mahirassa. 15) P kucchIe gabbhe uvavanno / , P om. ya, P bhavva for savva. 16) P jAo for bhavissai, J adds tti after bhavissai, P se joyassa, P kIrahai. 17) P omANakoUhalI, J pAlo for bAlo, P kuraMgamorUdurehiM baMdhaNabaddheNa kIli. 18) J ti for tti, P om. ca. 20) P vijulA calacalei.
Page #20
--------------------------------------------------------------------------
________________ (183) 1 vAsAratto patto gAmesu gharAI chajjati / / ___ erise ya vAsAratta-samae Niggao so rAyautto mittakumAro Nayara-bAhirUddesaM / 3 kIlaMto tehiM sauNa-sAvaya-gaNehiM baMdhaNa-baddhehiM acchihii / teNa ya paeseNa ohiNANI sAha vaccihii / voleMto cyeya so pecchiUNa uvaogaM dAhii 5 ciMtehii ya 'aho, kerisA uNa rAyauttassa payaI, tA kiM puNa ettha kAraNa ti / uvautto ohiNANeNaM pecchihii se tArAcaMda-sAhu-rUvaM, puNo joisa-devo, 7 puNo raNNudurao, tao ettha samuppaNNo' tti / jANiyaM ca sAhuNA jahA eso ___ paDibujjhai tti ciMtayaMto bhANihii / 'avi ya, 9 bho sAhU devo vi ya raNNudurao si kiM Na sumarAsi / ____Niya-joNi-vAsa-tuTTho jeNa kayatthesi taM jIve / / ' 11 taM ca soUNa ciMtihii kumAro 'aho, kiM puNa imeNaM muNiNA ahaM bhaNio, sAha devo raNNuMdurao' tti / tA suya-puvvaM piva maMtiyaM NeNa / evaM ca IhApUhA13 maggaNa-gavesaNaM karemANassa tahAviha-kammovasameNaM jAI-saraNaM se uvvjihii| NAhii ya jahA ahaM so tArAcaMdo sAhU jAo, puNa devo, tatto vi tiraesu 15 raNNuduro jAo tti, tamhA mao NamokkAreNa ihAgao tti / taM ca jANiUNa ciMtihii / 'aho, dhiratthu saMsAra-vAsassa / kucchio esa jIvo jaM mahA17 dukkha-paraMpareNa kaha-kaha vi pAviUNa dullahaM jiNavara-maggaM pamAo kIrai tti / ___tA savvahA saMpayaM tahA karemi jahA Na erisAiM pAvemi / imassa ceva muNiNo 19 sagAse pavvaiuM imAiM tavo-vihANAI, imAiM abhiggaha-visesAI, imA cariyA __karemi' tti ciMtayaMtassa auvvakaraNaM khavaga-seDhI aNaMta-kevala-vara-NANa21 daMsaNaM samuppajjihii / etyaMtarammi jaM taM Auya-kammaM ti teNa saMgahiyaM / 2) P om. ya. 3) P gaNeNaMhi, P om. acchihii, P ya teeseNa ya ohi0. 4) P vacciyai, J volecyeya, P om. cceya, J uvagaogaM, P dIhIi. 5) J ciMtehiMdia P om. ciMtehi ya, J inter. payaI & rAyauttassa, P puNa tettha. 6) P pecchai se. 7) P raNNaMdurao. 9) P raNaduraNo, J kiNNa P ki dinna. 11) P ciMtihIi. 12) P raNuMdurato, P ti for piva. 13) P se uppannaM / jANiyaM ca NeNaM jahA ahaM se tArA0. 14) P puNo, P tirieso raNuduro. 15) J u for mao. 17) J paraMpare. 18) P saMpayattahA, P inter. erisAI & Na, J cea. 19) J sayAse, Jom. tavovihANAI imAI. 21) P samuppajjiha tti.
Page #21
--------------------------------------------------------------------------
________________ 18 1 kevala - NANuppattI tassa khao do vi jAyAI / / I evaM ca takkhaNaM ceya tattiya - metta - kAlAo aMtagaDa - kevalI hohi tti / teNa 3 bhaNimo jahA esa amhANaM savvANa vi paDhamaM siddhiM vaccihi / amhANaM puNa dasa-vAsa-lakkhAuyANaM ko vaccaiti / (184) 5 (184) imaM ca raNNuMdurakkhANayaM NisAmiUNa savvANaM ceya tiyasiMdappamuhANaM surAsurANaM maNuyANa ya mahaMtaM kouyaM samuppaNNaM / bhatti- bahu-mANa-siNeha7 kouya- Nibbhara-hiyaeNaM suriMdeNaM Arovio Niyaya - karale so raNuMduro / bhaNiyaM ca vAsaveNaM / 'aho, 9 taM ciya jae kayattho devANa vi taM si vaMdaNijjo si / amhANa paDhama-siddho jiNeNa jo taM samAiTTho / / bho bho pecchaha devA esa pabhAvo jiNiMda - maggassa / tiriyA vijaM sauNNA sijjhati aNaMtara - bhaveNa // 13 teNaM ciya beMti jiNA ahayaM savvesu ceya sattesu / jaM erisA vi jIvA erisa - joNI samallINA / / ' 15 evaM jahA vAsaveNa tahA ya savva - suriMdehiM daNuya -NAhehi ya Naravai-saehiM hatthAhatthiM gheppamANo rAya - kumArao viya pasaMsijjamANo uvavUhijjaMto 17 thirIkarijjaMto vaNNijjaMto pariyaMdio pUiUNa pasaMsio / aho dhaNNo, 1 aho puNNavato, aho kayattho, aho salakkhaNo, aho amhANa vi esa saMpUra19 maNoraho tti jo aNaMtara-jamme siddhiM pAvihai / Na aNNahA jiNavara-vayaNaM 11 ti / eyammi avasare viraiyaMjaliuDeNa pucchiyaM paumappaha-deveNaM / bhaNiyaM ca 21 NeNa 'bhagavaM, amhe bhavvA kiM abhavva' tti | bhagavayA bhaNiyaM ' bhavvA' / puNo deveNa bhaNiyaM 'sulaha- bohiyA dulahaha - bohiya' tti / bhaNiyaM ca bhagavayA 'kiMci 1 1) P, after tassa, reperats auvvakaraNaM khamagaseDhI etc. to kevalanANuppattI tassa. 2) P om. ca, J mettakalA (ta) o Jom. tti. 3) P eso for esa. 4) P sahassAu for lakkhAu, J vaccii P vaccau. 7) J karayalaMjali (Ne?). 11 ) P sahAvo for pabhAvo. 12) P bhavesu. 13 ) P teyaNaM for teNaM, P ahiyaM. 15) P vAveNNa for vAsaveNa, J om. ya, P naravara. 16) P hatthAhatthehiM, P rAyakumAro, P uvagUhijjaMto. 17) P om. vaNNijjaMto (of J ? ), J vipariaMdio, P pasaMsiU. 18) P savvahA for aho before amhANa, P saMpanna for saMpUra. 19) J jiNavayaNaM. 20) Padds ya before avasare, P viraiya paMjali.. 21 ) P amhA for bhavvA after bhaNiyaM, J om. puNo deveNa bhaNiyaM. 22) J dulahabodhiatti .
Page #22
--------------------------------------------------------------------------
________________ (184) 1 NimittaM aMgIkariya sulaha-bohiyA Na aNNaha' tti / paumappaheNa bhaNiyaM bhagavaM, kai-bhava-siddhiyA amhe paMca vi jaNA' / bhagavayA bhaNiyaM 'io cautthe bhave 3 siddhiM pAvihaha paMca vi tumhe' tti / bhaNiyaM paumappabheNaM 'bhagavaM, itto cukkA kattha uppajjihAmo' tti / bhagavayA bhaNiyaM 'io tumaM caiUNaM vaNiyautto, 5 paumavaro uNa rAyautto, paumasAro uNa rAyadhUyA, paumacaMDo uNa viMjhe sIho, paumakesaro uNa paumavara-putto' tti / imaM ca bhaNamANo samuTThio bhagavaM dhamma7 titthayaro, uvasaMghariyaM samavasaraNaM, pavajjiyA duMduhI, uThThio kalayalo, payaTTo vAsavo / vihariuM ca payaTTo bhagavaM kumuda-saMDa-bohao viya puNNimAyaMdo / amhe 9 vi miliyA, avaropparaM saMlAvaM ca kAumADhattA / ekkamekvaM jaMpimo 'bho, NisuyaM tubbhehiM jaM bhagavayA AiTuM / tao ettha jANaha kiM karaNIyaM sammatta-laMbhatthaM' 11 ti / tao matiUNa savvehiM 'aho, ko vi vANiyautto, aNNo rAyautto, avaro vaNe sIho, aNNo rAya-duhiya-tti / tA savvahA visaMThulaM AvaDiyaM 13 imaM kajaM / tA Na-yANAmo kahaM puNa bohi-lAbho amhANaM puNa samAgamo ya hoja' tti / 'tA savvahA imaM ettha karaNIyaM' ti ciMtayaMtehiM bhaNiyaM / 'aho 15 paumakesara, tuma bhagavayA AiTTho, 'pacchA cavihisi', tA tae divvAe sattIe amhANa jattha tattha gayANa sammattaM dAyavvaM, Na uNa sagga-suMdarI-vaMdra-tuMga-thaNa17 thala-pellaNA-suhalli-pamhuTTha-sayala-puvva-jaMpieNa hoyavvaM' / teNa bhaNiyaM / 'demi ahaM sammattaM, kiMtu tubbhe maha deMtassa vi micchattovahayamaNA Na 19 pattiyAyahiha / tA ko mae uvAo kAyavvo' tti / tehiM bhaNiyaM / suMdaraM saMlattaM, tA evaM puNa ettha karaNIyaM / attaNottaNo rUvAiM jaM bhavissAI rayaNa-mayAI 21 kAUNa ekkammi ThANe NikkhippaMti / tammi ya kAle tAI daMsirjati / tAI dalUNa kayAiM puvva-jamma-saraNaM sAhiNNANeNa dhamma-paDivattI vA bhaveja' tti 1) P aMgIkarI su0, P paumappabheNa. 2) J katibhava, J ito for io. 3) J pAvihiha, J tumhehiM / P tubbhe tti / , J ido cukkA P ittu cuyA. 4) J uppajjIhAmo, P saMpajihAmo, J ito for io. 5) P om. paumavaro uNa rAyautto, P paDhamasAro, P om. uNa before vijjhe sIho (in P). 6) J paumavarassa putto, P bhaNamANo uvaTThio. 8) P virihariuM, P om. ca, J payatto / kumuda0, Jadds bhagavaM after puNNimAyaMdo. 10) J lamhatthaM ti. 11) P anne rAyautto. 12) P duhio tti, J visaMthulaM. 13) P tA eyaM Na, P om. puNa, P om. ti. 15) P paumakesaraM, P cavihasi. 16) P adds dAUNa before suMdarI. 17) J sthalArupellaNA. 18) J mahadisaMtassa micchatto0. 19) P taM for tA. 20) P om. puNa before ettha, P attiNo rUvAI, P om. jaM, J bhavissai. 21) P thANe nikkhamaMti, J NikkhimmaMti.
Page #23
--------------------------------------------------------------------------
________________ 20 (185) 1 bhaNamANehiM NimmaviyAI attaNo rUva-sarisAiM rayaNa-paDirUvayAI / tAI ca ___NikkhittAI NeUNa vaNe jattha sIho uvavajihi tti / tassa ya uvariM mahaMtI 3 silA diNNa tti / taM ca kAUNa uvagayA Niyaya-vimANaM / tattha bhoe bhujaMtA jahA-suhaM acchiuM payattA / tao kumAra kuvalayacaMda, jo so tANa majjhe 5 paumappaho devo so ekkapae ceya keriso jAo / avi ya, viyalaMta-deha-soho pariyaNa-parivajio sudINa-maNo / 7 pavaNAhao vva dIvo jhatti Na NAo kahiM pi gao / / tatto ya caviUNa maNuyANupuvvI-rajU-samAyaDDio kattha uvavaNNo / 9 (185) iheva jaMbuddIve bhArahe vAse dAhiNa-majjhima-khaMDe caMpA NAma NayarI / sA ya kerisA / avi ya, 11 dhavala-hara-tuMga-toraNa-koDi-paDAyA-phuraMta-sohillA / ___ jaNa-NivahuddAma-ravA NayarI caMpatti NAmeNaM / / 13 tIe NayarIe tuliya-dhaNavai-dhaNa-vihavo dhaNadatto NAma mahAseTThI / tassa ya ___ghare ghara-lacchi vva lacchI NAmeNa mahilA / tIe ya uyare puttattAe uvavaNNo 15 so paumappabho devo / NavaNha ya mAsANaM bahu-paDipuNNANaM aTThamANa ya rAiMdiyANaM sukumAla-pANipAo rattuppala-dala-bhArao viya dArao jAo / 17 taM ca daTTaNa kayaM vaddhAvaNayaM mahAseTThiNA jArisaM putta-laMbhassudae tti / kayaM ca se NAmaM gurUhi aNeya-uvayAiehiM sAgareNa datto tti sAgaradatto / tao paMcadhAI19 parivuDo kameNa ya jovvaNa saMpatto / to jovvaNa-pattassa ya tA rUva-dhaNa-vihava jAi-samAyAra-sIlANaM vaNiya-kulANaM dAriyA siri vva rUveNa sirI NAmA 21 uvabhoga-sahA egA diNNA guruyaNeNaM / tao aNeya-Niddha-baMdhu-bhicca-parivAro __ acchiuM payatto / ko ya se kAlo uvavaNNo / avi ya, ___1) P vi for tAI ca. 2) P inter. jattha and vaNe. 3) J vimANe, P bhuMjittA. 5) P paumappabho. 6) P sobho, P pariyajio. 8) P om. ya, J caiUNa, P rajasamA0. 9) J jaMbUddIve. 10) P nagarI, P kerisI. 11) toraNukoDipaDAgA. 12) P ddAmarayA. 13) P om. mahA, P om. ya. 14) P tIya uyare, J uvare. 15) P navaNhaM mAsANaM, P puNNAI adbhuTThamAiM rAiMdiyAI sukuM0. 16) Jom. dala. 17) P adds ca after kayaM, P mahaseTThiNA, J puttalaMbhasuae P puttalaMsudae, Jom. kayaM ca se etc. to sAgaradatto I. 18) P uvavAiehiM sAgaradatto tti, P paMcadhAvI. 19) J tao for to. 20) J ai for jAi P jAI, J rANiya for vaNiya, P dAriyaM. 21) J uvabhogasuhAi ya diNNA, P om. aNeya, P nibaddha for Niddha. 22) P kolo for ko ya se kAlo.
Page #24
--------------------------------------------------------------------------
________________ (185) ___21 1 rehaMti haMsa-maMDali-muttAhala-mAliyA-vihUsAo / __ AvaNNa-payaharAo pariyaNa-vaiyAu va NaIo / / 3 rehaMti vaNe kAsA jalammi kumuyAi~ Nahayale mehA / __sattacchayAi~ raNNe gAmesu ya phulla-NIyAI / / 5 erise ya saraya-kAle matta-pamatte Naccire jaNavae puNNamAsIe mahaMte Usave ___ vaTTamANe so sAgaradatto seTThiutto Niyaya-baMdhu-Niddha-pariyAro Niggao Nayari7 komuiM daTUNa / ekkammi ya Nayari-caccare NaDeNa NacciuM payattaM / tattha imaM paDhiyaM kassa vi kaiNo suhAsiyaM / avi ya / / 9 yo dhImAn kulajaH kSamI vinayavAn dhIraH kRtajJaH kRtI, rUpaizvaryayuto dayAlurazaTho dAtA zuciH satrapaH / 11 sadbhogI dRDhasauhRdo madhuravAk satyavrato nItimAn, bandhUnAM nilayo nRjanma saphalaM tasyeha cAmutra ca / / 13 taM ca volaMteNa teNa sAgaradatteNa NisuyaM / tao suhAsiya-raseNa bhaNiyaM teNa / _ 'bho bho bharaha-puttA, lihaha sAyaradattaM imiNA suhAsieNa lakkhaM dAyavvaM' ti / 15 tao savvehi vi NayarI-raMga-jaNa-NAyaraehiM bhaNiyaM / 'aho rasio sAyaradatto, __ aho viyaDDo, aho dAyA, aho cAI, aho patthAvI, aho mahAsatto' tti / 17 evaM pasaMsie jaNeNaM, tao ekkeNa bhaNiyaM khala-NAyaraeNaM 'saccaM cAI viyaDDho ___ya jai Niyaya-dukkhajjiyaM atthaM diNNaM, jai puNa puvva-purisajjiyaM tA kiM ettha 19 paradavvaM deMtassa / bhaNiya ca / _ 'jo dei dhaNaM duha-saya-samajjiyaM attaNo bhuya-baleNa / 21 so kira pasaMsaNijjo iyaro coro viya varAo / / ' ___ eyaM ca NisAmiUNa hasamANehiM bhaNiyaM savvehiM Niddha-baMdhavehiM / 'saccaM saccaM 1) P vibhUsAo. 2) P pariNaya for pariyaNa. 4) P phulliyA niMbA / / . 5) P om. ya sarayakAle etc. to Niggao Nayari. 7) P nayaracaccare. 9) P kulajJa for kulajaH, P om. kRtajJaH. 10) P rUpezvarya0, P satrapaH sadbhAgI. 12) P tasyeha vA camutra. 13) P bollaMteNa, P om. teNa P sAyaradatteNa, P adds ca after bhaNiyaM. 14) J bharahauttA, J sAyarayattaM. 15) P savvehiM nayari, J sAgaradatto. 16) J dAtA, P repeats aho before mahAsatto. 17) P jiNANaM for jaNeNaM, P tao bhaNiyaM ekkeNa nAyaraeNaM. 19) P om. ya, J bhaNiavvaM / jo. 21) P iva for viya. 22) P evaM ca nisAmiUNha, P ti for second saccaM.
Page #25
--------------------------------------------------------------------------
________________ (186) 1 saMlattaM' ti bhaNamANehiM pulaiyaM tassa vayaNaM / (186) sAyaradatto puNa taM ca soUNa ciMtiuM samADhatto / 'aho, peccha 3 kahaM ahaM hasio imehiM / kiM juttaM imANa mama hasiuM je / ahavA Nahi Nahi, suMdaraM saMlattaM jahA 'jo bAhu-bala-samajjiyaM atthaM dei so sattAhio, jo puNa 5 parakIyaM dei so kiM bhaNNau' tti / tA savvahA mamaM ca attANayaM Natthi dhaNaM, tA uvahAso ceya ahaM'ti ciMtayaMtassa hiyae sallaM piva laggaM tassa / avi ya, 7 the pi khuDai hiyae avamANaM supurisANa vimalANa / ___ vAyAlAhaya-reNuM pi peccha acchiM duhAvei / / 9 taha vi teNa mahatthattaNeNa Na payaDiyaM / Agao ghara, viraiyA sejjA, uvagao ___ tammi uvaviThTho, lakkhio ya sirIe iMgiyAyAra-kusalAe jahA kiMci uvviggo 11 viya lakkhIyai eso / laddha-paNaya-pasarAe ya bhaNio tIe 'ajja tumaM dummaNo viya lakkhIyasi / teNa ya AgAra-saMvaraNaM kareMteNa bhaNiyaM Na-ici, kevalaM 13 saraya-poNNimA-mahUsavaM pecchamANassa parissamo jAo, NivajjAmi' tti bhaNamANo NivaNNo / tattha ya aliya-pasutto kiM kiM pi ciMtayaMto ciTThai tAva 15 sirI pasuttA supasuttaM ca taM NAUNa saNiyaM samuTThio / gahiyaM ca ekkaM sADayaM, _ phAliyaM c| ekkaM NiyaMsiyaM, duiyaM kaMThe NibaddhaM / gahiyaM ca khaDiyA-khaMDalayaM / 17 vAsahara-dAre AlihiyA imA gAhulliyA / avi ya, saMvacchara-metteNaM jai Na samajemi satta koDIo / 19 tA jaliiMdhaNa-jAlAulammi jalaNammi pavisAmi / / tti lihiUNa Niggao vAsa-gharAo / uvagao Nayara-NiddhamaNaM / Niggao 21 teNa, gaMtu payatto dakkhiNaM disivahaM / taM ca kerisaM / avi ya, bahu-rayaNAyara-kalio surUva-viyarata-divva-juvai-jaNo / ___1) P sAgaradatto uNa, Jom. ca (later struck off). 3) P dUsio for hasio, P amhANaM for imANa. 5) P parakiyaM, P kiM na bhannau, J adds a before dhaNaM. 6) P hiyasallaM. 8) P vAolAhaya, J duvAvei. 10) J kiMpi for kiMci. 11) J lakkhIyati P lakkhiyati, J tIya, P QmANA viya. 12) P AgArasasaMvaraNaM, P na kiMci. 13) P adds Asi before mahasavaM. 15) J adds (on the margin) ya before sirI, P pasuttA pasuttA pasuttaM ca taM ca nAUNa, P samuvaTThio, P sADiyaM. 16) P om. duiyaM, P ca khaMDiyA khaMDiyA khaMDiyaM. 17) P dAre ya lihiyA. 19) P jAliMdhaNa. 20) P niyaya for vAsa, P nayaraniddhavaNaM. 21) P adds ca after payatto. 22) J surUa.
Page #26
--------------------------------------------------------------------------
________________ (187) 23 1 vibuhayaNa-samAiNNo saggo iva dakkhiNo sahai / / taM ca tArisaM dakkhiNAvahaM avagAheMto saMpatto dakkhiNa-samudda-tIra-saMsiyaM 3 jayasiri-NAmaM mahANayariM / jA ya kaisiyA / kaMcaNa-ghaDiya-pAyAra-kaMcI kalAva-rehirA, bahu-rayaNAlaMkAriyA, muttAhAra-sohiyA, saMkha-valaya-saNAhA, 5 divva-mauya-saNha-NiyasaNa-malaya-rasa-vilevaNa-NANA-vihallAva-veyaDDi maNoharA, cAru-diyavara-rehira-kappUra-pUra-pasaraMta-parimala-sUryadha-dhUva7 maghamaghetugAra-kakkolaya-jAiphala-lavaMga-suyaMdha-samANiya-taMbola vva Najjai vAsaya-sajjA viya paNaiNi mahAsamudda-NAyaga-gahiya tti / avi ya, 9 viraiya-rayaNAharaNA vilevaNA-raiya-surahi-taMbolA / uyahi-daiyaM paDicchai vAsaya-sajjA paNaiNi vva / / 11 (187) tIya ya mahANayarIe bAhiruddese ekkammi juNNujANe rattAsoyassa __heTThA dUra-paha-sama-kilaMto NisaNNo so vANiyautto / kiM ca ciMtiuM payatto / 13 avi ya, kiM mayara-maccha-kacchava-hallira-vII-taraMga-bhaMgille / 15 uyahimmi jANavattaM chodaNaM tAva vaccAmi / / kiM vA Niddaya-asi-pahara-dAriyAsesa-kuMbhavIDhAe / 17 AruhiuM kuMjara-maMDalIe~ geNhe balA lacchiM / / kiM vA payaMDa-bhuya-sihara-vaccha-NicchallaNA-ruhira-paMkaM / 19 ajaM ciya ajjAe demi baliM maMsa-khaMDehiM / / kiM vA rAI-diyahaM avahatthiya-sayala-sesa-vAvAro / 21 jA pAyAlaM patto khaNAmi tA rohaNaM ceya / / kiM vA girivara-kuhare khattaM khaNiUNa meliuM joe / 1) P sayAinno. 2) J tIraM. P saMsayaM. 3) J magaha for mahA, P nAma jAva kaisiyaM / , P pAra for pAyAra. 4) J rehira, J laMkAriya, J sohiya, J saNAha. 5) J pauja for mauya, P niyaMsaNa. 6) J maNohara, J rehiraM, P suyaMvadhUva. 7) P om. magha, P kaMkolaya, Jadds saMga before suyaMdha, J sanANiya P saMmANiya, J taMbola ca P taMbolaM ca. 8) J vAsavasajjA P vAsayasajaM piapaNaiNi, JNAyagaha tti P nAyagahiyatti. 9) J rahia for raiya. 11) P jaMnujANe. 12) P heDhe, P kiMci ciMtiuM. 14) P kacchaha, P vIcI, J bhaMgilaM P bhaMgillo. 15) P uvahimi, P chohaNaM. 17) P ArUhiyaM, P balAvalI / / 18) P payaDI for payaMDa, P nicchaNA. 19) P ajjae demi, P mAsa for maMsa. 20) J inter. sesa and sayala. 21) P jo for jA. 22) J khettaM for khattaM.
Page #27
--------------------------------------------------------------------------
________________ 24 (187) 1 avahatthiya-sesa-bhao dhAuvvAyaM ca tA dhamimo / / / iya hiyaucchAha-raso avassa-kAyavva-diNNa-saMkappo / 3 jAvacchai vaNiya-suo kiM kAyavvaM ti saMmUDho / / evaM ca acchamANeNa diTTho ekkassa mAlUra-pAyavassa pasario pAyao / taM ca 5 daTTaNa sumario ahiNava-sikkhio khaNNa-vAo / aho, evaM bhaNiyaM khnnnnvaae| 7 mottUNa khIra-rukkhe jai aNNa-dumassa pAyao hoi / jANejasu tatthattho atthi mahaMto vva thoo vva / / 9 tA avassaM atthettha kiMci / Na imaM akAraNaM / jeNa bhaNiyaM dhuvaM billa palAsayo / kettiyaM puNa hojja attho / / / taNuyammi hoi thovaM thUlammi ya pAdave bahu atthaM / rayaNIe jala-samANe bayaM thovaM tu umhAle / / 13 tA thUlo esa pAdavo, bahuo attho / tA kiM kaNayaM kiM vA rayayaM kiM vA rayaNe tti / hUM, 15 viddhammi ei rattaM jai pAe to bhaveja rayaNAI / aha chIra to rayayaM aha pIyaM to bhave kaNayaM / / 17 ke-dUre puNa hojjA attho / jettiya-metto uvari tettiya-metteNa he?o hoi / 19 Na-yANiyaI taM davvaM pAvIyadi esa Na va tti / / jai uvari so taNuo hetu uNa hoi pihula-pariveDho / 21 tA jANasu taM pattaM taNue uNa taM Na hojjA hi / / ___ tANa dUre, de khaNAmi, devaM NamAmo tti / 'Namo iMdassa, Namo dharaNiMdassa, Namo 2) P avvassa. 3) P kAyavva tti samUho. 4) P om. ca, P sAlura, P repeats pAyavassa pasario, P pAdao. 5) P ahiNAva, P khaNNavao, etto for aho. 6) J khaNNavAte / avi ya P khanuvAe mottUNa. 7) J pAtao, P pAio. 8) P thovva. 9) P tAvassaM, J pillapalAsayoH P billapalAsAyA. 11) JP atthi, P thoyaM, J pAdaye P pAyave. 12) J rayaNIya jalaNamANe, J thoaM. 13) P pAyavo, J kiM vA for tA kiM. 14) P huM. 15) J pAte P pAe. 16) P alaha for aha, J pItaM. 17) P dUre uNa hoja, J atthi for attho. 18) J jattiyametto P jettiyamette, J tattiyaM0. 19) JNa yANIati pAvIyadi, P davvaM pAviyamiNAi taM davvaM na vA va tti. 20) J heTTho, P jai for uNa. 21) P om. taM, P oyaNaM for uNa. J taNNa. 22) P om. de khaNAmi, J om.devaM NamAmo tti. JNaMdassa for iMdassa.
Page #28
--------------------------------------------------------------------------
________________ (188) 1 dhaNayassa, Namo dhaNapAlassa' tti / taM, paDhamANeNa khayaM paesaM / diTTho ya NihI / de geNhAmi jAva vAyA / avi ya, 3 jai vi tae uvaladdhA rakkhijai cakkavaTTiNA esA / ____ geNhasu ya bhaMDa-mollaM thoyaM ciya aMjalI-mettaM / / 5 (188) evaM ca soUNa gahiyA ekkA aMjalI rUvayANa / NihI vi jhatti pAyAle asaNaM gao / NibaddhaM ca NeNa kaMTha-kappaDe taM puTTalayaM / tao ciMtiyaM 7 vaNiyautteNa / 'aho, peccha cavalattaNaM devvassa / avi ya, dAUNa Na diNNaM ciya puNo vi dAUNa kIsa akkhittaM / 9 mahilA-hiyaya-gaI viya devva-gaI savvahA cavalA / ' tahA vi kayamaNeNa bhaMDa-mollaM / imeNaM ceya samajjiuM samattho haM stt-koddiio| 11 avi ya, eeNaM ceya ahaM NaTTha-daridaM kulaM aha kareja / 13 vivarIya-sIla-cario jai devvo hoja majjhattho / / ___ ciMtayaMto paviTTho tammi mahANayarI-vivaNi-maggammi / tattha ya vollaMteNa diTTho 15 ekkammi AmaNammi vANiyao pariNaya-vao miU maddavo ujjuya-sIlo / tao dahNa ciMtiyaM / 'esa sAhu-vaNio pariNao ya dIsai / imassa vissasaNIyassa 17 samalliyAmi' tti / uvagao tassa samIvaM / bhaNiyaM ca NeNa 'tAya, pAyavaDaNaM' / teNa vi 'putta, dIhAU hohi' tti / teNaM diNNaM AsaNaM NisaNNo ya / tammi 19 Nayare tammi diyahammi mahasavo / tao bahuo jaNo ei, Na ya so pariNaya vao jarA-juNNa-jajjara-gatto tANaM dAuM pi pArei / taM ca jaNa-saMghaTTa daTTaNa 21 bhaNiyaM imiNA 'tAya, tuma abhiMtarAo NINehi jaM bhaMDaM ahaM dAhAmi jaNassa' / bhaNamANo dAuM payatto / tao esa khippaM dei tti taM ceya AvaNaM savvo jaNo 1) P dhaNayapAlassa for dhaNayassa Namo dhaNapAlassa, J etaM for taM, P paDhamAe khayaM, Jom. ya. 3) J *jjai rakkhavaTTiNo. 4) P thovaM, P aMjalAmettiM. 5) P ekkA aMgulI rayaNANaM, P adds ya before jhatti. 6) P om. from kaMThakappaDe taM puTTalayaM etc. to samIvaM / bhaNiyaM ca NeNa / (in line 12). 18) J dIhAuo, P adds bhaNiyaM teNa, after hohi tti, P nisaNNo ya / taM misaNNo ya / taMmi ya nayare taMmi ya diyahe mahUsavo. 20) P jurajunna, P teNe for tANaM, P om. pi, P jaNasadaM ghaTTa. 21) J abbhaMtarAo NINehi (?). 22) P AyaNaM for AvaNaM.
Page #29
--------------------------------------------------------------------------
________________ 26 (188) 1 I 1 saMpatto, khaNeNa ya pesio NeNa amUDha - lakkheNa / jAva thova - velA tAva vikkIyAI bhaMDAI, mahaMto lAbho jAo / vaNieNa ciMtiyaM / 'aho, puNNavaMto 3 esa dArao, suMdaraM hoi jai amha gharaM vaccaI' tti ciMtayaMteNa bhaNiyaM / 'bho bho dIhAU, tumaM kao Agao' / teNa bhaNiyaM 'tAya, caMpApurIo' / teNa bhaNiyaM 5 'kassettha pAhuNao' / teNa bhaNiyaM 'sajjaNANaM' / thereNa bhaNiyaM 'aho, amhe kIsa sajjaNA Na homo' / teNa bhaNiyaM 'tumaM ceya sajjaNo, ko aNNo' tti / 7 tao teNa vaNieNa tAliyaM AmaNaM, payaTTo gharaM, uvagao saMpatto tattha ya / tattha Niyaya- puttassa vayaM NeNa sayalaM kAyavvaM ti / puNo abbhaMgiya-maddiya9 uvvattiya-majjiya-jimiya-vilitta - parihiyassa suha - NisaNNassa uvaTThAviyA ahiNavubbhijjamANa-paohara-bharA Nimmala-muha-miyaMka -pasaramANa-kavola11 kaMti-caMdimA visaTTamANa - kuvalaya-dala-NayaNA savvahA kusumabANa - piyapaNaiNi vva tassa purao vaNieNa Niyaya - duhiya tti / bhaNio ya NeNa thereNa 13 'putta, maha jAmAo tumaM hohi' tti / bhaNiyaM ca NeNa 'tAya, amhaM vayaM kulaM guNA sattaM vA Na jAva jANaha tAva Niyaya - duhiyaM samappeha tubbhe' / bhaNiyaM ca 15 thereNaM 'kiM tae Na suyaM kahiM ci paDhijjaMtaM / avi ya, rUveNa Najjai kulaM kuleNa sIlaM tahA ya sIleNa / 17 NajjaMti guNA tehi mi Najjai sattaM pi purisANa / / tA tuha viNaya-rUvehiM ceya siTThI amha sIla - sattAdi-guNa- vitthAro | savvahA 19 esA tujhaM mae samappiya' tti / teNa bhaNiyaM / 'tAya, atthi bhaNiyavvaM / ahaM piuharAo NIhario keNa vi kAraNeNa / tA jai taM maha NipphaNNaM, tao jaM 21 tumaM bhaNihisi taM savvaM kAhAmi / aha taM ciya Natthi tA jalaNaM maha saraNaM ti / evaM sabbhAve sAhie mA paDibaMdhaM kAreha' / teNa bhaNiyaM 'evaM vavatthie 1 1) Jom. ya, P pesio'NeNa. 2) P tAva ccikIyAI, P lobho for lAbho. 3) P suMdara, J om. tti. 4) P keu for kao, Pom. tAya caMpApurIo / teNa bhaNiyaM. 5) Jom. aho. 7) P AvaNaM for AmaNaM, Pom. tattha ya 8 ) J adds ya before Niyaya, P nivayaputtassa vaiNeNa kayaM sayalaM, J om. ti, Pom. maddiya. 9) Jom. suhaNisaNNassa, P uvaTThaviyA. 10) P paoharabhArA. 11) P kususumAuhabANa. 12) J duhiA, Jom. tti, P bhaNio'NeNa. 13) P jAmAo ( u ) o tuma hohi, J hohatti, J teNa for NeNa, P amha. 14 ) P gaNA for guNA. 15) P paDijjaMtaM. 16) J sIlaMgaM for sIleNa. 17 ) P tehiM mi Nijjai. 18) J diTTho P siddhA for siTTho, P vittharo . 20) P nIo for NIhario, P keNAvi, Pom. tA, P niSpannaM. 21 ) J bhaNIhasi. 22) P kArehi / , P evaM vatthie.
Page #30
--------------------------------------------------------------------------
________________ (189) 1 kiM tuha mae kAyavvaM' / teNa bhaNiyaM 'eyaM maha kAyavvaM / para-tIra-gAmuyaM imiNA bhaMDa-molleNa bhaMDaM gahiyavvaM, jANavattAi ca bhaMDeyavvAiM, para-tIraM mae gaMtavvaM' 3 ti / teNa bhaNiyaM 'evaM hou' tti / tao taddiyaha ceya ghettumAraddhAiM para-tIra joggAiM bhaMDAI / kameNa ya saMgahiyaM bhaMDaM / sajjiyaM jANavattaM, gaNiyaM diyahaM, 5 ThAviyaM laggaM, payaTTiyA NijjAmayA, gahiyA ADiyattiyA, saMgahiyaM pANIyaM, vasIkayaM dhaNNaM / savvahA, 7 tihi-karaNammi pasatthe pasattha-Nakkhatta-lagga-joyammi / _ siya-caMdaNa-vAsa-dharo ArUDho jANavattammi / / 9 (189) tattha ya se AruhaMtassa pahayAiM paDahayAI, pavAiyAI saMkhAI, paDhiyaM baMbhaNehiM, jaya-jaya-kAriyaM paNaiyaNeNa / tao dakkhiUNa dakkhaNije, pUiUNa 11 samudda-devaM, abhivAiUNa vaNiyaM, jokkAriUNa guruyaNaM kaya-maMgala-NamokAro payaTTo / tao cAliyAI avallayAI, pUrio seyavaDo, payarTe pavahaNaM, laddho 13 aNukUlo pavaNo, Dhoio Nai-muhammi paDio samudde / tAva ya gaMtuM payattaM pavahaNa aNeya-maccha-kacchaha-magara-kari-saMghaTa-bhijjamANa-vII-taraMga-raMgata15 vidduma-kisalae samudda-majjhammi thoeNaM ceya kAleNa saMpattaM javaNa-dIve taM jANavattaM, laggaM kUle, uttAriyAI bhaMDAI, diNNaM sukaM / viNivaTTiyaM jahicchieNa 17 lAheNa gahiyaM paDibhaMDaM / taM ca kettiyaM / avi ya, maragaya-maNi-mottiya-kaNaya-ruppa-saMghAya-gabbhiNaM bahuyaM / 19 gaNNeNa gaNitaM ahiyAo satta-koDIo / / tao tuTTho sAyaradatto / 'aho, jaha devassa royai, tao pUriya-paiNNo viya 21 ahaM jAo' tti calio ya tIra-huttaM / tattha ya cAliyAI jANavattAI, saMpattAI samudda-majjha-desammi / tattha ya paMjara-puriseNa uttara-disAe di8 ekkaM suppa 1) P gAmiyaM imiNI. 2) P ca tADeyavvAI. 4) Jom. bhaMDAI, J gahiyaM for gaNiyaM. 5) P om. gahiyA, P ADayattiyA. 7) P jogga for lagga. 9) P om. ya, P paDahAI. 10) J kkAriyaM, P paNaIyaNeNa. 11) P vaNie. 12) P AvallayAI. 13) P aNukUlao, P paDisamudde. 14) J mayara, J vagatta for raMgata. 15) J KIve P dIvaM. 16) P adds kaliyAI before diNNaM, P om. viNivaTTiyaM etc. to avi ya. 18) P vidhAya for maragayamaNimottiyakaNayarUppasaMghAya. 20) P om. tuTTho, P pUripaiNNo vi ahaM. 21) P om. ya before tIra. 22) P om. majjha, P paMjayapuriseNa, P suppamANaM.
Page #31
--------------------------------------------------------------------------
________________ 28 (189) 1 pamANaM kajjala-kasiNaM meha-paDalaM / taM ca daTTaNa bhaNiyamaNeNa / 'eyaM meha-khaMDa savvahA Na suMdaraM / avi ya / 3 kajjala-tamAla-sAmaM lahuyaM kAUNa parihavAvaDiyaM / ___ vaDataM dei bhayaM pattiya-kaNhAhi-poyaM va / / 5 tA laMbeha laMbaNe, maulaha seyavaDaM, Thaeha bhaMDaM, thirIkareha jANavattaM / aNNahA viNaTThA tubbhe' tti / tAva taM kerisaM jAyaM ti / avi ya, 7 aMdhAriya-disiyakkaM vijujjala-vilasamANa-ghaNa-sadaM / ___ musala-sama-vAri-dhAraM kuviya-kayaMta va kAla-ghaNaM / / 9 taM ca tahA varisamANaM dahNa AulIhayA vaNiyA / khaNeNa ya kiM jAyaM jANavattassa | avi ya, 11 guru-bhaMDa-bhAra-garuyaM uvariM varisaMta-meha-jala-bhariyaM / vuNNa-visaNNa-pariyaNaM jhatti NibuDe samuddammi / / 13 tattha ya so ekko vANiya-putto kaha-kaha vi tuMga-taraMgAvaDaNuvvollaM karemANo virikka-tella-kuruMThIe laggo / tattha ya valaggo hIramANo macchehi, hammaMto 15 mayarehiM, ullihijjamANo kumma-NakkhehiM, vilulijjamANo saMkhaulehiM, ____ aNNijjamANo kuMbhIraehiM, phAlijjamANo siMsumArehi, bhijato jala-kari-daMta17 musalehiM, kaha-kaha vi jIviya-metto paMcahiM ahorattehiM caMdaddIvaM NAma dIvaM tattha laggo / tattha kaha kaha pi uttiNNo / puNo mucchA-viNimIlaMta-loyaNo 19 NisaNNo ekkasa tIra-pAyavassa adhe samAsattho / tao uTThAiyA imassa chuhA / jA ya kerisA / avi ya / 21 viNNANa-rUva-porusa-kula-dhaNa-gavvuttaNe vi je purisA / te vi karei khaNeNa khalayaNa-sama-soyaNijjayare / / 1) P khaMDa for paDalaM, P bhaNiyaM'NeNa. 3) P sANaM for sAmaM. 4) J vaTTataM, P kiNhAhi, J voamva for poyaM va. 5) P mauleha sayavaDe. 6) P tahaM for tAva, P om. ti. 7) P vijula, P sala for dhaNasadaM. 8) P om. musala. 9) P repeats vaNiyA, P om. ya after khaNeNa. 12) J puNNa for vuNNa. 13) P om. ya after tattha, P vaNiyautto, P tuMgataDaNavvolaM. 14) P kuraMTIe, P haramANo macchahiM. 15) J vilijjamANo. 16) J sisumArehiM, P jalakarahiM kaha. 17) P paMceMhiM, P caMdadIvaM, J NAmaddIvaM, P adds ya after tattha. 18) P puNNo. 19) P aho for adhe, J uddhAiyA. 22) P soyaNijapapare.
Page #32
--------------------------------------------------------------------------
________________ (190) 1 (190) tao tArisAe chuhAe parigao samuTThio tIra-taruyara-talAo, paribhamiuM samADhatto tammi caMdaddIve | kerise / avi ya, baulelA-vaNa- suhae Nimmala- - kappUra - pUra - pasarammi / avahasiya-NaMdaNA kiMNarA vi gAyaMti saMtuTThA || 5 vacchacchAocchaie chappaya-bhara- bhamira-sauNa-paurammi / kaya- - kouyA viraviNo bhUmiM kiraNA Na pAvati / / 7 tammi ya tArise caMdaddIve NAraMga - phaNasa - mAuluMga-pamuhAI bhakkhAI phalAI / tao taM ca sAhariUNa kaya- - pANAhuI viyasaMta - kouo tammi ceya viyariuM pytto| 9 bhamamANeNa ya diTThe ekkammi paese bahu- caMdaNa - taM ca daddU Abaddha-kouo saMpatto tamuddesaM, jAva sahasA Nisuo saddo kassa 11 vi / taM ca soUNa ciMtiuM payatto / 'aho, saddo viya suNIyai / kassa uNa hohii tti / jahA phuDakkharAlAvo tahA kassa vi mANusassa Na tiriyassa / tA 13 kiM purisassa kiM vA mahilAe / taM pi jANiyaM, laliya-mahurakkharAlAvattaNeNa NAyaM jahA mahilAe Na uNa purisassa / tA kiM kumArIe Au poDhAe / taM pi 15 NAyaM, salajjA-mahura-pio saha - sukumArattaNeNa aho kumArIe Na uNa poDhAe / tA katthettha araNNammi mANusa - saMbhavo, visesao bAlA-abalAe tti / 17 ahavA ahaM ciya katthettha saMpatto / savvahA, 3 29 19 -look-1 - elA- lavaMga-layAharayaM / jaM Na kahAsu vi suvvai suviNe vi Na dIsae Na hiyayammi / para-tatti-taggaeNaM taM ciya devveNa saMghaDiyaM / ' ciMtayaMteNa NirUviyaM jAva diTThA kayali - thaMbha - NiuruMba - aMtareNa rattAsoyassa heTTe 21 appaDirUva-daMsaNI surUvA kA vi kaNNayA vaNadevayA viya kaMTha - diNNa- -layApAsA / puNo vi bhaNiyamaNAe / avi ya / 2) P taMmi caMdadIvo keriso. 3) J uvalelA P caulelAla, P kappUraipUra. 4 ) J kiNNarAva P kinnarAve. 5) P vatthacchA.. 6) P pAveMti. 7 ) P caMdadIve nAriMga, P bhakkhiyAI. 8) P taM ca AhAriUNa, P viyasaMtamiyaceya. 9 ) P bhaNamANeNa yaTThadiTTha ekvaMmie ekvaMmi, J bahu, J vaMdaNa for vaNNa. 10) Padds ya after jAva, P samuddo for saddo viya. 11) J suNIyadi P saNiyai. 12 ) P hohai, J adds ya after jahA, P om. Na tiriyassa. 13) Jom. vA, P taM mi for taM pi. 14 ) Pom. NAyaM before jahA, P om. uNa, P tAo for tA. 15) J selejjA, P salilAyamahurammiosaNhakumAra., J piusaNha, P tao Na for Na uNa. 18) J jaNNa P janna. 20) J thaMbhaNirUviaMtareNaM / rattAsoaheTTho, P viurUMba. 21 ) P rUvaM daMsaNIyarUvaM kiMpi kANaNavaNadevayaM, P layA esA. 22 ) Pom. avi ya.
Page #33
--------------------------------------------------------------------------
________________ 30 (190) 1 'bho bho vaNadevIo tabbhe vi ya suNaha ettha raNammi / aNNammi vi maha jammaMtarammi mA erisaM hojja / / ' 3 tti bhaNaMtIe pakkhitto appA / pUrio pAsao, NiruddhaM NIsAsaM / agghaviyaM poTe, NiggayaM vayaNeNa pheNaM, NIhariyAI acchiyAI, saMkuiyaM dhamaNi-jAlaM, 5 siDhiliyAI aMgAI / etthaMtarammi teNa vaNiyautteNa sahasA pahAviUNa toDiyaM layA-pAsaM / NivaDiyA dharaNiyale / diNNo paDa-vAU / ahiNava-caMdaNa7 kisalaya-raseNa vilittaM vacchayalaM / saMvAhio kaMTho / saTThANaM gayAI acchiyAI / UsasiyaM hiyaeNaM / pulaiyaM NayaNehiM / laddha-saNNAe diTTho NAe 9 ya vaNiyautto / taM ca daTTaNa lajjA-sajjhasa-vasAvaNaya-muhayaMdA uttarijayaM saMjamiumADhattA / bhaNiyA ya NeNa / 11 'kiM taM vammaha-piya-paNaiNI si kiM hoja kA vi vaNa-lacchI / de sAha suyaNu kiM vA sAhasamiNamo samADhattaM / / ' 13 tIe bhaNiyaM dIhaNhamUsasiUNaM / 'NAhaM ho homi raI Na ya vaNalacchI Na yAvi sura-valiyA / 15 keNa vi vuttaMteNa ettha vaNe mANusI pattA / / ' teNa bhaNiyaM 'suyaNu, sAhasu taM maha vuttataM jai akahaNIyaM Na hoi' / tIe 17 bhaNiyaM 'atthi koi jaNo jassa kahaNIyaM, jassa ya Na kahaNIyaM' / teNa bhaNiyaM ___kerisassa kahaNIyaM' / tIe bhaNiyaM / 19 'gurudiNNa-hiyaya-viyaNaM kiM kAyavvaM ti mUDha-hiyaehiM / dukkhaM tassa kahijai jo kaDDai hiyaya-sallaM va / / ' 21 sAyaradatteNa bhaNiyaM / 'jai ahiNava-gajaMkura-siNhA-lava-lagga-caMcalayareNa / ___1) P om. one bho, P tumhe nisuNeha. 2) P om. aNNammi vi maha, J hojjA. 3) Jom. tti. 4) P poTTam, J vayaNeNa heNaM P vayaNe pheNaM, P atthIyAI, P dhavaNi. 5) P paDhAviUNa. 6) P dharaNitale, P paDivAo. 7) P rareNaya for raseNa, J saMThANaM. 8) P loyANAI for acchiyAI, P puloiyaM acchIhiM Jadds a / / before diTTho, P om. NAe ya. 10) P adds avi ya after NeNa. 11) P kiM ta vaMmaha, J kahavi for kA vi. 12) P sAhasu kiM. 13) J tIa, P dI kuNNaM usasieNaM. 14) P om. ho. 15) P adds keNa vilayA before keNa vi. 16) P suyaNa, J tIya. 17) P om. kahaNIyaM jassa ya. 18) J tIa for tIe. 19) J diNNAviaNahiayaM kiM kkAyavvaM. 22) P gajjaMkurU.
Page #34
--------------------------------------------------------------------------
________________ (191) 1 jIeNa kiMci sijjhai suMdari tA sAha NIsaMkaM / / ' tIe bhaNiyaM 'volio savvo avasaro tassa, taha vi NisAmes / 3 (191) atthi dAhiNa-mayarahara-velAlaggA sirituMgA NAma NayarI / tIya __ya vesamaNa-samo mahAdhaNo NAma seTThI / tassa ya ahaM duhiyA accaMta-daiyA 5 ghare aNivAriyappasarA paribbhamAmi / tao aNNammi diyahe attaNo bhavaNa__ koTTima-talammi ArUDhA NisaNNA pallaMkiyAe NiddAvasamuvagayA / viuddhA 7 aNeya-sauNa-sAvaya-saya-ghora-kalayala-raveNa / tao pabuddhA NiddhA-khaeNaM tattha hiyaeNa ciMtemi / 'kiM maNNe sumiNao hojja eso' tti ciMtayaMtIe 9 ummilliyAI loyaNAI / tAva ya aNeya-pAyava-sAhA-Niruddha-ravi-kiraNaM ima mahAraNaM, taM ca dadrUNa tharathareta-hiyaviyA vilaviuM payattA / 11 'hA hA kattha NirAsA tAya tae ujjhiyA araNNammi / ___ hA kattha jAmi saMpai ko vA maha hohii saraNaM / / ' ti / 13 etthaMtarammi 'ahaM tuha saraNaM' ti bhaNamANo sahasA divva-rUvI ko vi samuTThio pariso layAharAo / taM ca pecchiUNa duguNayara-lajjA-sajjhasAvaNaya-vayaNA15 roiuM payattA / so ya puriso maM uvasappiUNa bhaNiumADhatto / avi ya, 'mA suyaNu kiMci rovasu Na kiMci tuha maMgulaM karIhAmi / 17 tuha pemma-rasUsava-laMpaDeNa me taM si akkhittA / / ' tIe bhaNiyaM ko si tumaM, kiM vA kAraNaM ahaM tae avahariya' tti / teNa bhaNiyaM / 19 'atthi veyaDDo NAma pavvayavaro / tassa sihara-NivAsiNo vijjAharA amhe gayaNa-goyarA mahAbala-parakkamA tiyasa-vilayANaM pi kAmaNijjA / tA mae 21 puhai-maMDalaM bhamamANeNa uvari-talae tuma diTThA, mama hiyae paviThThA / vijjAharINaM pi tumaM rUviNi tti kAUNa avahariyA / ahavA kiM rUveNa / savvahA, 2) J tIya. 3) P nagarI, P om. NAma. 4) P adds vesamaNo nAma after seTTI, Jom. ya. 5) P paribhamAmi. 6) J vyalaMmi, P niddAvasaM uvagayA. 7) P adds ya before aNeya, P sAva for sAvaya, P kalalaraveNa, J tao jhasa tti gayaM hiavaeNa tattha. 8) J kimaNNe, J hojjA esatti. 9) Jom. ya. 10) P tharatharaMta. 13) P aha for ahaM. 14) J duguNayaraM. P vaiNA. 15) J roviDe, Jom. maM, P bhaNiuM samA0. 16) J NaiMci. 17) P laMpeDeNa taM si pakkhittA. 20) J mahAbalA. 21) J (perhaps) tumaM diTThA tumaM ca mama. 22) P rUvaNi, Jom. avahariyA.
Page #35
--------------------------------------------------------------------------
________________ 32 1 suMdaramasuMdaraM vA Na hoi pemmassa kAraNaM eyaM / paMgulao vi ramijjai vajjijjai kusumacAvo vi / / 3 so cciya suhao so ceya suMdaro piyayamo vi so ceya / jo saMdhI- viggaha-kAriNIeN diTThIe paDihAI / / (191) 5 tA suMdari, kiM bahuNA jaMpieNa / abhiramai me diTThI tumammi / teNa pasuttaM hariUNa saMkato gurUNaM Na gao vijjAhara- seDhiM / ettha uyahi-dIvaMtare Nippairikke 7 samAgao tti / evaM ca Thie ramasu mae samaya' ti / tao mae ciMtiyaM / 'avvo, 1 I ime te vijjAharA je te maha sahIo parihAseNa bhaNaMtIo, mA tumaM vijjAhareNa 9 hIrihisi / ahaM ca kaNNA, Na ya kassai diNNA / puNo vi keNai lakkhavaieNa kirADaeNa pariNeyavvA / tA esa vijjAharo surUvo asesa - juyai-jaNa-maNaharo 11 siNehavaMto ya maM pariNei, tA kiM Na laddhaM' ti ciMtayaMtIe bhaNiyaM mae / 'ahaM tae ettha araNNe pAviyA, jaM tuha royai taM karesu' tti / tao harisa - Nibbharo 13 bhaNiuM pavatto 'suyaNu, aNuggihIo mhi' tti / etthaMtarammi aNNo kaDDiyamaMDalagga-bhAsuro khagga-vijjAharo 'are re aNajja, kattha vaccasi' tti bhaNamANo 15 pahariuM payatto / tao so vi amha daio aNuvviggo kaDDhiUNa maMDalaggaM samuTThio / bhaNiyaM ca NeNa 'are duTTha dubbuddhi kuvijjAhara, duggAhiyaM karemi tuha 17 imaM kaNNaya' ti bhaNamANo pahariuM payatto / tao paharaMtANa ya Niddaya-asighAya-khaNakhaNA-raveNa bahirijjati disi - vahAI / etthaMtarammi sama - -ghAehiM 19 khaMDAkhaMDiM gayA do vi vijjAhara - juvANA / khaNeNa ya laya - sIsA duve vi NivaDiyA dharaNivaTThe / te ya mue dahUNaM guru- dukkha - kkhitta-hiyaviyA vilaviuM 21 payattA / avi ya / hA daiya sAmiya guNa- - Nihi jiya - NAha pAha NAhati / 1) Pom. suMdarama 0. 2) J paMgulio. 3) P cceya, J ya for vi. 5) P ahiramai diTThI. 6) P nippairakke. 7 ) P caTThIe, J adds mae ( later) after ciMtiyaM. 8) P imo te. 9) P hIraisi, P nai for Naya, J keNai vA lakkhaeNa. 10) P sarUvo. 11) J mamaM for maM, J ciMtayatIya. 12) Jom. tae 13 ) P mi for mhi, Jom. aNNo, P kaDhiya. 14) P re for are. 15) J tato so, P kaTThiUNa. 16 ) J kuvvijjAhara. 17 ) J iaM for imaM, J bhaNamANA, J payattA. 18) P * gghAyakhaNakhaNAraveNa. 19 ) J khaNDakhaNDiM P khaMDAkhaMDa, P vijjAharA / khaNeNa. 20) P khittahiyaviya. 22 ) P jiyanAma NAha rAha tti. |
Page #36
--------------------------------------------------------------------------
________________ (192) 1 kattha gao kattha gao mottuM maM ekkiyaM raNe / / ANeUNa gharAo raNNe mottUNa ekkiyaM eNhiM / 3 mA daiya vaccasu tumaM ahava gharaM ceva me Nesu / / (192) evaM vilavamANIe ya me jo mao so kahaM paDisalAvaM dei tti / 5 tao dINa-vimaNA saMbhama-vasa-vivasA jIviya-piyA imAo dIvAo gaMtuM vavasiyA paribbhamAmi / savvatto ya bhImo jalaNihI Na tIrae laMgheuM je / tao 7 mae ciMtiyaM / 'aho, mariyavvaM me samAvaDiyaM ettha araNNammi / tA tahA marAmi jahA Na puNo erisI homi' tti ciMtiUNa viraio me imammi layAharammi layA9 pAso / attANayaM ca priMdiuM, soiUNa savva-buhayaNa-pariNiMdiyaM mahiliyA__ bhAvaM, saMbhariUNa kulaharaM, paNamiUNa tAyaM ammayaM ca ettha mae attANaM obaddhaM 11 ti / etthaMtarammi Na-yANAmi kiM vattaM, kevalaM tumaM vIyaMto paDeNa divo tti / tumaM puNa katthettha duggame dIve' tti / sAhiyaM ca Niya-vuttataM sAgaradatteNa 13 paiNNAruhaNaM jANavatta-vihaDaNaM ca tti / tao tIe bhaNiyaM 'evaM imammi visaMtule kaje kiM saMpayaM karaNIya' ti / sAyaradatteNa bhaNiyaM / 15 'jai hoi kalijaMto merU karisaM palaM ca NaiNAho / taha vi paiNNA-bhaMga suMdari Na kareMti sappurisA / / ' 17 tIe bhaNiyaM keriso tuha paiNNA-bhaMgo' / sAgaradatteNa bhaNiyaM / saMvacchara-metteNaM jai Na samajjemi satta koddiio| 19 tA jaliiMdhaNa-jAlAulammi jalaNammi pavisAmi / / ___ mamaM ca evaM samudda-majjhe bhamamANassa saMpuNNA ekkArasa mAsA / avaiNNo esa 21 duvAlasamo mAso / imiNA ekkeNa mAseNa kahaM puNa satta koDIo samajjemi / __ aha samajjiyAo NAma kahaM gharaM pAvemi / teNAhaM suMdari, bhaTTha-paiNNo jaao| 1) P om. one kattha gao. 2) P inhi. 3) J cea. 4) P om. ya me, J paDisallAvaM. 5) J vivasajIviA imAo. 6) J mahAjalahI for jalaNihI. 8) Jom. puNo, P se for me, P layAharaMmi pAso. 9) P om. ca, P niMdiUNa soUNa. 10) P aMbaM for ammayaM, P mae attA uvvaMdhei ti. 12) J bhaNiyaM ca niyayavuttaMtaM sAyaratteNa. 13) J tIya. 14) P om. kiM, Jom. ti, J sAyarayatteNa. 15) P merUM. 16) J karaMti. 17) J tIya, P painnA bhanno, J sAyarayatteNa. 19) P jAliMdhaNa. 20) J imaM for mamaM, J ettha for evaM, J adds ya before mAsA, P om. esa. 22) P kaha gharaM.
Page #37
--------------------------------------------------------------------------
________________ 34 (192) 1 Na ya juttaM bhaTTha-paiNNassa majjha jIviyaM ti / tA jalaNaM pavisAmi' tti / tIe ___ bhaNiyaM 'jai evaM, tA ahaM pi pavisAmi, aNNesiyau jalaNaM' ti / bhaNiyaM ca 3 teNa 'suMdari, kahaM tuha imaM asAmaNNaM lAyaNNaM bhagavaM huyAsaNo viNAsihii' / tIe bhaNiyaM / hUM, 5 suMdaramasuMdare vA guNa-dosa-viyAraNammi jaccaMdhA / ____ DahaNekka-diNNa-hiyao devvo mayaNo ya jalaNo ya / / / 7 tA mae vi kimettha raNNammi kAyavvaM' / tao 'evaM' ti bhaNiUNa maggiuM samADhattA huyAsaNaM / diTTho ya ekkammi paese bahu-vaMsa-kuDaMgAsaMga-saMsagga9 saMghAsuggayaggi-pasario bahalo dhUmuppIlo / pattA ya taM paesaM / gahiyAI kaTThAI, raiyA mahA-cittI, lAio jalaNo, pajalio ya / kerisA ya sA ciI dIsiuM 11 payattA / avi ya, NiddhUma-jalaNa-jaliyA uvariM phuramANa-mummura-karAlA / 13 Najjai rayaNapphasalA tAviya-tavaNija-NimmaviyA / ___ taM ca tArisaM ciyaM daddUNa bhaNiyaM sAgaradatteNaM / 'bho bho loyapAlA, NisuNeha / 15 saMvacchara-metteNa jai Na samajjemi satta koDIo / tA jaliiMdhaNa-jAlAulammi jalaNammi pavisAmi / / 17 esA mae paiNNA gahiyA Nu gharAo NIharaMteNa / sA majjha Na saMpuNNA teNa huyAsaM samullINo / / ' 19 tIe vi bhaNiyaM / 'daieNa pariccattA mAyA-pii-virahiyA araNNammi / 21 dohagga-bhagga-mANA teNAhaM ettha pavisAmi / / ' tti bhaNamANehiM dohi vi diNNAo jhaMpAo tammi ciyANale / ___1) P nai for Naya, P om. majjha, P pavissAmi, J tIya. 2) J aNNisIatu P annesIyau, P jalaNo tti. 3) J tuma for tuha, P bhagavaM juyaseNo, J viNesehiti. 4) J tIya, P huM. 5) P *masuMdaraM, P jaccaMdho / dahaNekka. 8) J samADhatto, J ya eammi, P kuDaMgasaMsagga. 9) P degsugayaggI. 10) P mahAcII, J citI P cII. 12) P mummara. 14) J sAyaradatteNa, J loavAlA. 16) P tA jAliMdhaNajAulaMmi jalaNe pavissAmi. 18) P saMpannA teNa huyAsaNaM samallINo. 19) P om. vi. 20) P daieNaM paricattA mAyApiya. 21) J dohaggamANabhaggA, P adds teNA before teNAraM. 22) P dohiMmi diNNAo.
Page #38
--------------------------------------------------------------------------
________________ (193) 1 (193) tao kerisA ya sA ciI jAyA / avi ya, dIhara-muNAla-NAlo viyasiya-kaMdoTTa-saMDa-caMcaio / 3 jAo ya takkhaNaM ciya vara-paMkaya-sattharo eso / / __ taM ca daddUNa ciMtiyaM sAyaradatteNa / 'aho, . 5 kiM hojja aNNa-jammaM kiM vA sumiNaM imaM mae dilu / kiM iMdayAla-kuhayaM jaM jalaNo paMkae jAo / / ' etthaMtarammi, 7 maNi-pomarAya-ghaDiyaM kaNaya-mahAkhaMbha-Nivaha-NimmaviyaM / muttAhala-oUlaM dir3ha gayaNe vara-vimANaM / / tattha ya, 9 vara-kaNaya-mauDa-rAho gaMDatthala-gholamANa-rayaNoho / laMba-vaNamAla-suhao mahiDDio ko vi deva-varo / / 11 teNa ya saMlattaM dara-hasiya-viyasamANAhara-phuraMta-daMta-kiraNa-dhavaliya-disivahaM 'bho bho sAgaradatta, kiM tae imaM iyara-jaNa-NiseviyaM buhayaNa-pariNiMdiyaM appa13 vaha samADhattaM ti / avi ya, dohagga-bhagga-bhaggA paiNo avamANa-NivaDiyA dukkhe / 15 lahuya-hiyayA varAI Navara imaM mahiliyA kuNai / / __tujhaM puNa Na juttaM erisaM ti / aha bhaNasi 'satta koDIo paiNNa' tti, 17 tA taM pi kiM Na bujjhasi sagge vasiUNa vara-vimANammi / amhehi~ samaM suhio cauhiM pi jaNehiM sohamme / / 19 tattha tae kkkeynn-iNdnniil-mnni-pomraay-raasiio| pammokkAmukkAo kosAhAro imehiM pi / / 21 tA geNha tumaM NANaM sammattaM ceya jiNavara-mayammi / paMca ya mahavvayAiM imAo tA satta koDIo / / 1) P om. avi ya. 2) J saMdaceMcaio P siMDaciMcaIo. 4) J sAyarayatteNa. 5) P annajaMmo. 7) P inter. poma and maNi. 8) J muttAhalaUjaNadig, P muttAphalao vva laMgayaNe divvaM vara. 9) P hAro for rAho. 12) J sAyaradatta, P nisaviyaM bahuyaNa, J appavvahaM. 14) P bhaggalaggA, P avamANaNAhi nivvaDiyA / . 16) P tujjha putta Na. 17) J kiNNa P kinna. 18) P mi for pi. 20) J pammokkaM for mukkAo, J mi for fq.
Page #39
--------------------------------------------------------------------------
________________ (193) 1 aha icchasi kiMci dhaNaM geNhasu tiguNAo satta koDIo / Aruha vimANa-majhe gharaM pi pAvemi tA turiyaM / / ' 3 imaM soUNa taM ca deva-riddhiM NieUNa IhApUha-maggaNa-gavesaNaM kuNamANassa jAI-saraNaM samuppaNNaM / NAyaM ca jahA / ahaM so paumappaho, ettha caviUNa 5 uppaNNo / eso uNa paumakesaro bhaNio ya mae Asi jahA 'tae ahaM jiNavara__magge saMboheyavvo' / taM saMbharamANeNa imiNA ahaM maraNAo viNiyaTrio tti / 7 'aho daDha-paiNNo, aho kaovayArI, aho siNeha-paro, aho pemma-maio, __ aho mitta-vacchalattaNaM / avi ya / 9 jIvattaNammi maNuo sAro maNue vi hoi jai pemmaM / pemmammi vi uvayAro uvayAre avasAro sAro / / ' 11 tti ciMtayaMteNa paNamio NeNa / teNAvi bhaNiyaM 'suTTha sumario te Niyaya-puvva bhvo'| bhaNiyaM ca sAyaradatteNa 'aho rakkhio ahaM tae saMsAra-paDaNAo / 13 avi ya, jai jalaNammi maraMto aTTajjhANeNa doggaiM NIo / 15 acchau tA jiNadhammo maNuyattaNae vi saMdeho / / ___tA suMdaraM tae kayaM / Aisasu kiM mae kAyavvaM' ti / teNa bhaNiyaM aja vi tuha 17 cArittAvaraNIyaM kammaM atthi, taM bhuMjiUNa saMjamo tae kAyavvo' tti / tA kumAra kuvalayacaMda, jo so sAgaradatto so haM / tao samArovio teNa vimANammi / 19 gahiyA ya sA mae bAlA / AroviyA vimANammi ekavIsaM ca koDIo / tao tammi ya vimANavare samArUDhA saMpattA khaNeNaM ceya jayatuMgaM nayariM / tattha 21 jaNNaseviNo ghare avaiNNA / pariNIyAo doNNi vi dAriyAo mae / tao vimANAkhDhA gayA cNpaa-purvri|bh-jnn-sNvaah-klylaaraav-puurNt-kohlN 1) J tiuNAo. 3) P adds ca after imaM, P kuNassa for kuNamANassa. 4) P caiUNa. 6) Jadds vi before viNiyaTTio. 7) P pemamaio. 9) P jIattaNammi, P sAme for sAro. 10) P sAro hi II. 11) P om. tti, J mae for te. 12) J sAyarayatteNa. 14) P doggaI. 15) J A and p tI for tA. 16) P e for tae, P aisasu. 17) P om. tae. 18) J sAgarayatto, J adds ya before teNa. 19) P om. ya. 20) P inter. ceya & khaNeNaM, P tuMganayariM. 21) P junnaseTThiNo, J avaiNNo.
Page #40
--------------------------------------------------------------------------
________________ 37 (194) 1 avaiNNA gharammi / pUiA agghavatteNaM / vaMdio guruyaNo / __ (194) tao deveNa bhaNiyaM / 'bho bho, tujhaM dasa-vAsa-sahassaM savvAU, 3 tao tiNNi volINAI, paMca ya bhoe bhuMjasu, duve vAsa-sahassAiM sAmaNNaM pAleyavvaM' ti bhaNiUNa jahAgayaM paDigao imo so devo / mae vi uvaThThAviyAo 5 ekkavIsaM koDIo gurUNaM / tao Niddha-baMdhUhiM sahio tihi ya suMdarIhiM bhoe bhuMjiUNa, paNaiyaNaM pUriUNa, NivviNNa-kAma-bhoo jANiya-paramattho 7 saMbhariya-puvvajammo sumariya-deva-vayaNo visujjhata-cAritta-kaMDao veragga maggAlago, pUiUNa arahate, vaMdiUNa sAhuNo, saMThaviUNa baMdhu-vaggaM, mANiUNa 9 pariyaNaM, saMmANiUNa paNaiyaNaM, abhivAiUNa guruyaNaM, dakkhiUNa vippayaNaM, __ pUriUNa bhiccayaNa, savvahA kaya-kAyavva-vAvAro dhaNadatta-NAmANa therANa 11 aMtie aNagAriyaM pavvajjamuvagao / tattha ya kiMci paDhaM tariya-sayala-satthattho thoeNaM ceya kAleNaM gahiya-suttattho jAo / tao tava-vIriya-bhAvaNAo 13 bhAviUNa ekkalla-vihAra-paDimaM paDivaNNo / tattha ya bhAvayaMtassa egattaNaM, ciMtayaMtassa asaraNattaM, aNusaraMtassa saMsAra-duttArattaNaM, sumaraMtassa kamma15 caDulattaNa, bhAvayaMtassa jiNa-vayaNa-dullahattaNa savvahA guruya-kamma khaovasameNaM jhatti ohi-NANaM samuppaNNaM, aho jAva rayaNappabhAe savva17 patthaDAi uDDe jAva sohamma-vimANa-cUliyAo tiriyaM mANusa-Naga-siharaM ti| tao tammi eyappamANe samuppaNNe diTuM mae attANayaM jahA / Asi 19 lohadevAbhihANo, puNo saggammi paumappabho devo, tatto vi esa sAyara-datto tti| __imaM ca dadrUNa ciMtiyaM mae / 'aho, je uNa tattha cattAri aNNe te kahiM saMpayaM' 21 ti ciMtiyaMto uvautto jAva diTuM / jo so caMDasomo so mariUNa paumacaMdo ___ samuppaNNo / tatto vi saggAo caviUNa jAo viMjhADaIe sIho tti / mANabhaDo ___2) P tubbhaM for tujhaM, J sahassAI savvAuM, P om. ya. 3) P sAhiM. for sAmaNNaM. 4) P om. pAleyavvaM etc. to tihi ya suMdarIhiM. 6) P pUriyaNaM. 7) P kaDao. 8) P maggalaggo, P saMThAviUNa. 9) P badhuyaNaM for pariyaNaM, J sammANiUNa ya paNaiyaNaM dukkhiUNa vippayaNaM abhi0, P dikkhiUNa, J vippaNaM. 10) J pUiUNa, J dhaNautta. 11) Jom. ya, P savvattho. 13) P om. vihAra, J tattha vayaMtassa eattaNaM. 14) P cittassa for ciMtayaMtassa, J asaraNattaNaM saraMtassa. 15) J cadulattaNaM (?) P caurattaNaM, J vAsayaMtassa for bhAvayatassa, J savvahA tArUvakammakkha0. 17) P oDDha for uDDa, J mANusaggaM siharaM. 18) P eyappamANo. 21) J ciMteMto uvayutto, J diTTho for diTuM, J paumacaMDo. 22) J inter. jAo & caviUNa, J adds vi after mANabhaDo.
Page #41
--------------------------------------------------------------------------
________________ (194) 1 mariUNa paumavaro jAo / tatto vi caiUNa aojjha-puravarIe rAiNo daDhavammassa putto kumAra-kuvalayacaMdo tti / mAyAicco vi mariUNa paumasAro / 3 tatto vi caviUNa dakkhiNAvahe vijayA-NAmAe puravarIe rAiNo mahAseNassa duhiyA kuvalayamAlA jAya tti / imaM ca NAUNa ciMtiyaM mae / 'aho, tammi 5 kAlammi ahaM icchAkAreNa bhaNio jahA / 'jattha gayA tattha gayA sammattaM amha dAyavvaM' ti / ' tA sA mae paiNNA saMbhariyA / tAva ya Agao esa paumakesaro 7 devo / bhaNiyaM ca imiNA / avi ya, jaya jaya muNivara pavarAcaritta sammatta-laddha-ohivarA / 9 vaMdai viNaeNa imo dhammAyario tuhaM ceya / / / soUNa ya taM vayaNaM, daLUNa ya imaM devaM, bhaNiyaM ca mae 'bho bho, kiM kIrau' 11 tti / imiNA bhaNiyaM bhagavaM, puvvaM amhehiM paDivaNNaM jahA 'jattha gayA tattha gayA sammattaM amha dAyavva' ti / tA o varAyA imesu micchAdiTThI-kulesu 13 jAyA, dullahe jiNavara-magge paDiboheyavvA / tA payaTTa, vaccAmo tammi aujjhA__NayarIe / tattha kumAra-kuvalayacaMda paDibohemo' / mae bhaNiya 'Na esa suMdaro 15 uvAo tae uvaiTTho / avi ya, ___jo mayagala-gaMDatthala-maya-jala-lava-vAri-pUra-dullalio / 17 so kaha bhamara-juvANo bhaNa savaso piyai picumadaM / / ___ tattha ya so mahArAyA bahu-jaNa-kalayale dalR pi Na tIrai / acchau tA dhamma 19 sAhiUNa / aha kahiyaM pi NAma, tA kattha paDivajihi tti / avi ya, jAva Na duhAi~ pattA piya-baMdhava-virahiyA ya No jAva / 21 jIvA dhammakkhANaM Na tAva gehaMti bhAveNa / / __tA tumaM tattha gaMtuM taM kumAraM akkhivasu / ahaM pi tattha vaccAmi jattha so 1) P paumasAro for paumavaro, J caviUNa. 2) P daDhadhammassa, P om. vi, P om. paumasAro / tatto vi caviUNa. 5) J icchakkAreNa, P adds sa after tattha. 6) J om. tAva ya. 8) P pavara for pavarA. 10) J imaM ca taM devaM, P om. ca before mae, P om. one bho. 12) P tA verA varAyA. 13) P dullaha, P paya?, P aujjhanayarIe / kumAra. 15) J uvaviThTho. 16) J gaya for gala, P vara for lava. 17) P piumaMda. 18) J tattha so rAyA, J dadrUNa vi Na, J A for tA, P dhammasAhakahiyaM. 19) P paDivajihiti tti. 20) J inter. duhAI & Na (na in J). 22) Jom. taM.
Page #42
--------------------------------------------------------------------------
________________ 39 (195) 1 caMDasoma-sIho / tattha ya pairikke araNNammi saMpatta-dukkho diTTha-baMdhu-viogo rAya-taNao suhaM sammattaM geNhihii tti / imaM ca bhaNiUNa ahaM ihAgao / imo 3 ya aujjhAe saMpatto / tattha takkhaNaM viNiggao tumaM turayArUDho vAhiyAlIe diTTho / aNuppavisiUNa turaMgame uppaio ya tuma ghettUNaM / tae ya turao pho| 5 imiNA mAyAe mao viya dasio, Na uNa mao / tuha kevalaM AsA-bhaMgo kao tti / tao kumAra tuma imiNA turaMgameNaM akkhitto imaM ca saMmatta-laMbhaM 7 kajaM hiyae kAUNa mae tuma harAvio / imAiM tAI puraMtaNAI attaNo rUvAI __ pecchasu' tti / diTuM ca kuvalayacaMdeNa attaNo rUvaM / 9 (195) kuvalayamAlAe savvANaM ca puvva-jamma-NimmiyaM bhUmIe NihittaM sAhiNNANaM taM ca dasiUNa bhaNiyaM muNivareNa / 'kumAra, evaM saMThie imammi 11 kajjammi jANasu visamo saMsAro, bahu-dukkhAo Narae veyaNAo, dullaho jiNavara-maggo, duppariyallo saMjama-bhAro, baMdhaNAyAro ghara-vAso, NiyalAI 13 dArAI, mahAbhayaM aNNANaM, dukkhiyA jIvA, suMdaro dhammovaeso, Na sulahA ___ dhammAyariyA, tulagga-laddhaM maNuyattaNaM / imaM ca jANiUNa tA kumAra, geNhasu 15 sammattaM, paDivajjasu sAhu-dakkhiNNaM, uccAresu aNuvvae, aNumaNNasu guNavvae, sikkhasu sikkhAvae, parihara pAvaTThANe' tti / imaM ca ettiyaM puvva-jamma-vuttaMtaM 17 assAvaharaNaM ca attaNo NisAmiUNa saMbhariya-puvva-jamma-vuttaMto bhatti-bhara Nibbhara-paNauttimaMgo payalaMta-paharisa-bAha-pasaro pAyavaDaNuTThio bhaNiuM 19 payatto / 'aho, aNuggahio ahaM bhagavayA, aho daDha-paiNNattaNaM bhagavao, ___ aho kAruNiyattaNaM, aho kaovayArittaNaM, aho NikkAraNa-vacchalattaNaM, aho 21 sANuggahattaNaM bhagavao / bhagavaM, savva-jaga-jIva-vacchala, mahaMto esa me aNuggaho kao, jeNa avahArAviUNa sammatta maha diNNa ti / tA desu me mahA 1) Jom. ya, J diTThabaMdhavavioo ya rAya. 2) P om. tti, P om. ahaM. 3) Jadds ya after tattha. 4) P pavisiUNa, P om. ya. 5) J iva for viya, J tuhaM. 7) P om. kajjaM, P om. kAUNa, P purattaNAI. 8) P pecchai tti, P attaNA. 9) P sayavvANaM ciya puvvajamanimittaM. 10) P evaM pi saTThie. 11) Jom. kajjammi, Jom. bahu, JNarayaveyaNAo. 12) P dupariyallo, J yArA gharaNivAso. 14) P tulaggalaggaM mANusattaNaM. 15) P dakkhiNaM. 16) P pAvaTThANo. 17) P om. jamma, P bhatti bharattibharanibbhara. 18) J paNayuttamaMgo, P om paharisa, P pAyapaDaNu0. 19) P gihIo for aNuggahio, Jom. ahaM, P om. bhagavao. 20) Jom. aho kAruNiyattaNaM, P sAhu for aho after vaccalattaNaM. 21) P jaya for jaga. P inter. me & esa. 22) J avahariUNa P avaharAviUNa, P me saMsAyarattaraMDayaM jiNadhammaM dukkhaniggahaM ti / .
Page #43
--------------------------------------------------------------------------
________________ 40 (195) 1 saMsAra-sAyara-taraMDayaM jiNadhamma-dikkhANuggahaM ti / muNiNA bhaNiyaM / kumAra, mA tAva tUrasu / ajja vi tuha atthi suha-veyaNijaM bhoya-phalaM kammaM / to taM 3 Nijjariya aNagAriyaM dikkhaM geNhahiha tti / saMpayaM puNa sAvaya-dhamma parivAlesu' tti / imaM ca bhaNio kumAra-kuvalayacaMdo samuTThio / bhaNiyaM ca NeNa / 'bhagavaM 5 NisuNesu, uppaha-paloTTa-salilA paDiUlaM avi vaheja sura-sariyA / 7 taha vi Na Namimo aNNa jiNe ya sAhU ya mottUNa / / aNNa ca / haMtUNa vi icchaMto agahiya-sattho palAyamANo vi / 9 dINaM viya bhAsaMto avassa so me Na haMtavvo / / ' bhagavayA bhaNiyaM evaM hou'tti / ettiyaM ceya jai paraM tuha NivvahaI' tti / uvaviTTho 11 ya kumAro / bhaNiyaM ca muNiNA / 'bho bho maiMda, saMbuddho tumaM / NisuyaM tae puvva-jamma-vuttata / tA amhe vi tumha taM vayaNa saMbharamANA ihAgayA / tA 13 paDivajasu sammattaM, geNhasu desa-viraI, ujjhasu NisaMsattaNaM, parihara pANivahaM muMcasu kUrattaNaM, avaharesu kovaM ti / imiNA ceya durappaNA koveNa imaM avatthaMtaraM 15 uvaNIo si / tA taha karesu imo kovo jahA aNNammi vi bhavaMtarammi Na pahavai' tti / imaM ca soUNa lalamANa-dIha-NaMgUlo pasatta-kaNNa-juyalo 17 romaMca-vasa-samUsasaMta-khaMdharA-kesara-pabbhAro samuTThio dharaNiyalAo, NivaDio bhagavao muNiNo calaNa-juyalayammi, uvaviThTho ya purao / adUre 19 kaya-karayalaMjalI paccakkhANaM maggiuM payatto / bhagavayA vi NANAisaeNa NAUNa bhaNiyaM / kumAra, eso mayavaI imaM bhaNai jahA / mahA-uvayAro kao bhagavayA, 21 tA kiM karemi / amhANaM auNNa-NimmiyANaM Natthi aNavajjo phAsuo __ AhAro / maMsAhAriNo amhe / Na ya koi uvayAro amha jIviya-saMdhAraNeNaM / 2) P jhUrasu for tUrasu, P bhoyapphalaM, P tA taMbhi nijarie. 6) J paDiUNaM P paDikUlaM avi haveja sura. 8) P annahiya. 12) J tujjha for tumha, J vayaNaM bharamANA. 13) P nIsaMsattaNaM. 14) P avahAresu, P iti miNA, P avatthaMtaramuva0. 15) J tahA for taha, Jom. vi. 16) P pavahai, Jom. pasattakaNNajuyalo. 18) J juvalayaMmi, P om. adUre / . 19) P kayakarayaMjalI. 20) P mayaI imaM. 21) P phAsua ahAro. 22) P om. amha.
Page #44
--------------------------------------------------------------------------
________________ (196) 41 1 tA Na juttaM mama jIviuM je / teNa bhagavaM mama paccAhikkhAhi aNasaNaM ti / ' 'imaM ca bho devANuppiyA, kAyavvamiNaM juttamiNaM sarisamiNaM joggamiNaM ti 3 savvahA saMbuddha-jiNadhammassa tujjha Na jujjai jIviuM je'bhaNamANeNa muNiNA diNNaM aNasaNaM / teNAvi paDivaNNaM viNaoNamaMta-bhAsura-vayaNeNaM / gaMtUNa ya 5 phAsue vivitte tasa-thAvara-jaMtu-virahie thaMDille uvaviThTho / tattha ya mANasaM siddhANa AloyaNaM dAUNa paMca-NamokkAra-parAyaNo bhAveMto saMsAraM, ciMteMto 7 kamma-vasayattaNaM, paDivajaMto jIva-dussIlattaNaM acchiuM payatto / (196) bhaNiyaM ca kumAreNa bhagavaM, sA uNa kuvalayamAlA kahaM puNa 9 sNboheyvvaa'| bhagavayA bhaNiyaM / 'sA vi tattha puravarIe cAraNa-samaNa-kahANaeNaM saMbhariya-puvva-jamma-vuttaMtA pAdavaM laMbehi tti / tattha ya tumaM gaMtUNa taM pAdayaM 11 bhiMdiUNa tumaM ceya pariNehisi / tujjha sA mahAdevI bhavIhai / tIe gabbhe esa paumakesaro devo putto paDhamo uvavajjIhii / tA vacca tumaM dakkhiNAvaha, saMbohesu 13 kuvalayamAlaM' ti bhaNamANo samuTThio bhagavaM jaMgamo kappa-pAyavo mahAmuNI / devo vi 'ahaM tae dhamme paDiboheyavvo' tti bhaNiUNa samuppaio nnhgnne| tao 15 kamAreNa ciMtiyaM / eyaM bhagavayA saMdiTuM jahA dakSiNAvahaM gaMtUNa kuvalayamAlA saMbohiUNa tae pariNeyavva tti / tA dakkhiNAvahaM ceya vaccAmi / kAyavvamiNaM 17 ti ciMtayaMto calio dakkhiNA-disAhattaM / diTTho ya so sIho / taM ca daguNa saMbhariyaM imiNA kumAreNa kuvalayacaMdeNa puvva-jamma-paDhiyaM imaM suttaMtaraM bhagavao 19 vayaNa-kamala-NiggayaM / avi ya, jo maM pariyANai so gilANaM paDiyarai / jo gilANaM paDiyarai so mamaM pariyANai tti / savvahA, 21 sAhammio tti kAuM Niddho aha puvva-saMgao baMdhU / ekkAyariyamuvagao paDiyaraNIo mae eso / / 1) J yuttaM for jutta, P paccakkhAhi. 2) J juttaM NimaM sarIsaM NimaM jogga0. 3) P saMbuddhA, J jiNadhamma tujjha, P om. tujjha. 4) P dinnaM / nirAyA maNavipaDivanaM viNauNamaMta. 5) P thaDille, P tattha for ya, P mANasiddhANa. 6) P ciMtayato. 7) P paTThivajjato, P Thio for acchiuM payatto. 9) J kuhANaeNa. 10) P pAyayalabehiM tattha, P maMtUNa for gaMtUNa, P pAyayaM. 11) J bhavIhati / tIya. 12) J om. paDhamo, J uvavajihiti P uvavajihii. 13) P bhagavaM jamapAyavo. 14) P samappaio nahaM / 15) P ciMtiuM / evaM ca bhagavayA. 16) P ceva. 17) P om. ti, P sIho / daTTaNa taM saMbhariya kuvalaya.. 18) Jom. kuvalayacaMdeNa. 20) J mamaM pariyANati, J paDiyarati in both places, J pariyANati ti P pariyAyaNa tti. 21) J majjha for baMdhU. 22) J pariaraNIo.
Page #45
--------------------------------------------------------------------------
________________ 2 (196) 1 aNNahA sauNa-sAvaya-kAyalehiM uvaddavIyaMto rodaM jhANaM aTuM vA paDivajihii / teNa ya NarayaM tiriyattaM vA pAvihi tti / teNa rakkhAmi imaM jAva eso devIbhUo 3 tti / pacchA dakkhiNAvaha vaccIhAmi tti ciMtayaMto kaNNa-jAvaM dAumADhatto, dhamma-kahaM ca / avi ya / 5 jamme jamme mayavai mao si bahuso aladdha-sammatto / taha tAva marasu eNhiM jaha tuha maraNaM Na puNa hoi / / 7 evaM ca dhammakaha NisAmaMto taiya-diyahe chahA-kilaMta-deho NamokkAra-parAyaNo mariUNa sAgarovamaTTiIo devo jAo / tattha bhoe bhaMjato acchiu~ payatto / 9 tao taM ca mayavai-kalevaraM ujjhiUNa kumAra-kuvalayacaMdo gaMtu payatto dakkhiNaM disAbhAyaM / kahaM / avi ya, 11 tuMgAi~ gayaula-sAmalAi~ daavggi-jliy-sohaaii|| ahiNava-jalaya-samAI laMgheto viMjha-siharAI / / 13 tao tANaM ca viMjha-siharANaM kuharaMtarAlesu kerisAo puNa meccha-pallIo diTThAo kumAreNaM / avi ya / 15 ahiNava-Niruddha-baMdI-hAhA-rava-ruNNa-karuNa-saddAlA / sadda-viyaMbhiya-kalayala-samAulubbhaMta-juyai-jaNA / / 17 juyaI-jaNa-maNa-saMkhoha-mukka-kiMkiM-ti-Nisuya-paDisaddA / paDisadda-mUDha-taNNaya-raMbhira-NehogalaMta-govaggA / / 19 govagga-raMbhiruddAma-taNNaubbiMba-dhAvira-jaNohA / iya erisAo diTThA pallIo tA kumAreNa / / 21 diTThAi ca kaladhoya-dhoya-sihara-sarisAi vaNa-kari-mahAdata-saMcayai, aMjaNasela-samaiM ca mahisa-gavalukkuruDaI / taNa-maha-kkhala-samaI ca diTThAiM cAru 1) P sAvaya kAyakAyalehi, J jihi tti / 2) J tiriyaM tiriattaM vA pAvIhiti, P tiriyaM ti vA. 3) P vaccahAmi ciMta0, P dAuM samA0. 4) Jom. dhammakahaM ca. 6) P carasu for marasu, P ja for jaha, P inter. puNa and Na (na in p) I. 7) P dehe for diyahe. 8) J sAyarovamaThitIo. 10) J disAbhoaM, P kahA for kaha. 12) P gavala for jalaya, P laMghato. 13) P om. puNa. 15) P om. rUNNa. 16) J juaIaNa. 17) Jom. Nisuya (emended) P nisuha. 18) J rahiraneho aNaMtagovaggA. 19) J taMNabuddhAvira P tannaumbembadhAvira. 21) P om. dhoya, P saMvayama for saMcayaiM. 22) J kkurUDayaM P kurUDaI, P ca i diTThaI.
Page #46
--------------------------------------------------------------------------
________________ (196) | camarI-puccha-pabbhAraI / jahiM maUra-piMchacchAiellaya maMDava viraiya-thora muttAhaloUla va tti / jahiM ca thUriellaya mahisA, mAriellaya baillA, 3 viyattielliyAo gAIo, paulielliya chelaya, pakkelliya sAraMga, vutthellaya sUyara, NippiMcchiellaya suya-sAriyA-tittira-lAvaya-sihi-saMcaya va tti / avi ya / 5 savvahA paharaNa-vibhiNNa-jiya-deha-NiggauddAma-ruhira-paMkeNa / 7 jaNa-calaNa-camaDhiya tabiraijjai koTTima-talaM va / / jahiM ca mahAmuNi-jaisaya dhamma-metta-vAvAra-rasiya vasaMti juvANaya, aNNe 9 NArAyaNa-jaisaya sura-kajekka-viyAvaDa, aNNe tiNayaNa-jaisaya sara___mokkhaggi-NiDaDDa-tiura-mahANayara va, aNNe puNa mayavai-jaisaya dariummatta11 mahA-vaNa-gaiMda-viyAriya-kuMbhayaDa, aNNe puNa pulli-samANa matta-mahA-mahisa NiddalaNekka-rasiya / jahiM ca patta-sADa-samaI hattha-pAya-chejjaI, aMdolaya13 helA-sarisaiM ubbaMdhaNaI, sIhAsaNa-suhaiM sUlArovaNaI, aMgavAliyA-karaI kari-calaNa-camaDhaNaI, jhaMpulliyA-khellaNaiM giri-taDAvaDaNaI, ahiya15 mAsAvagattaNa-samaI kaNNa-NAsAharo?-viyattaNaI, majjaNa-kIlA-tulaNAI jala-vicchuhaNaI, sIyAvaharaNaiM jalaNa-pavesaNaI maNNaMti / avi ya / 17 jaM jaM kIrai tANaM dukkha-NimittaM ti mAraNa-chaleNaM / taM taM maNNaMti suhaM keNa vi pAveNa kammeNa / / 19 jahiM ca pAvakammahaM cilAyahaM duTTa-ghoTTa-jaisauM baMbhaNu mAriyavvau, bhatta-sUi sarisao gAmAi-vaho, Usava-sarisao paradAra-pariggaho, puroDAsu-jaisao 21 surA-pANu, oMkAro jaisao cora-viNNANu / gAyatti-jaisiya bahiNi-gAli / ___jahiM ca savahaI mAiM se bhahiNiM se paI mAremi tao lohiuM piyami tti / imehiM 1)P puMcha, J kahiM ca maUra, P 0ipallava, J maMDavA. 2) J muttAhalAUle, P thUraellaeya, J mahisaya. 3) J *elliao, J 0ellaya, P ekkellaya, P gucchellaya sUyare voNi ni-chapallaya. 4) P sihisaMghava tti. 6) J vibhiNNe, J NiggayuddAma. 7) P taMbirajai, J koTTimayalaM vva. 8) P vAvArasiya, P juvANA. 9) JNArAyaNu. 10) P niddaDDa, J aNNi-vaNi mayavai. 11) J kuMbhayaDa avi ya aNNi paNi pulli. 12) P rasiyA / , J jAhaM ca for jahiM ca, P samayaM. 13) P sarisaI uvabaMdhaNaI, P aMgAvAliyA, J araI karacalaNa. 14) P camuDDhaNaI saMvulliyA, J khelaNaI, P giriuDA. 15) J mAsAvagamaI, P kIlAtulaI. 16) P *haNayaM, J ppavesaI, P pavesaNayaM pannati. 17) P tA for tANaM, P mAraNattheNa. 19) J jAhaM ca pAvakamma cilA0, P ci P ca, P cilAhaM duTThA, J repeats jai, P baMbhaNa mAriyavvauM, J bhattasUa. 20) P gomAivaho / Usavo jaisao / paradArapariggaho puroDAsu jaisao paradAra pariyaho / puroDAsu jaisao surApANakAro jaisao / surApANA / uMkAro. 21) P vinnANo. 22) J jAhaM for jahiM, P savahiM mAhi se bahiNi se pai, J je for se before paI.
Page #47
--------------------------------------------------------------------------
________________ (197) 1 erisehiM cilAehiM divvo tti kAUNa sasaMbhamaM NamijaMto payatto / kerisAI puNa tANaM vIsattha-maMtiyaI NisAmei / avi ya / 3 haNa haNa haNa tti mAre-cUre-phAleha de lahuM payasu / ___ruMbhasu baMdhasu muyasu ya piyasu jahicchaM chaNo ajja / / 5 (197) tAo tArisAo viMjha-kuhara-pallIo voliUNa kumAro saMpatto viMjha-raNNe, tammi ya vaccamANassa ko kAlo paDivaNNo / avi ya / 7 pharuso sahAva-kaDhiNo sNtaaviy-syl-jiiv-sNghaao| gimha-cchaleNa Najjai samAgao esa jama-puriso / / 9 jattha ya piya-paNaiNIo iva avagUhijjaMti gaMdha-jala-jaladdiyao, sahasAgao __ piya-mitto vva kaMTha-valaggo kIrai muttA-hAro, piya-putto vva aMgesu lAijjai 11 caMdaNa-paMko, guruyaNovaesaI va kaNNesu kIrati Nava-sirIsaiM, mAyA-vittaiM jaha urijati koTTimayalaI ti / avi ya kiMca hoUNa payattaM / viyasaMti 13 pADalAo / jAlaijjati malliyAo / pariharijaMti rallayaI / sevijaMti __jalAsayaI / pariharijaMti jalaNaiM / baddha-phalaI cUyaI / viyaliya-kusumaI 15 kaNiyAra-vaNaI / parisaDiya-pattaI aMkolla-rukkhaI ti / avi ya / mottUNa cUya-siharaM paisai Nava-tiNisa-gumma-vaNa-gahaNaM / 17 haM haM ti vAharaMtI NidAha-DaDDA va vaNarAI / / ___ kesu puNa paesesu kiM kiM kuNai gimha-majjhaNho / avi ya phuraphurei NIlakaMTha19 kaMThesu, aMdolai maiMda-lalamANa-jIhaMdolaNesu, NIsasai thora-karivara-kare, ___ pajjalai davANalesu, dhUmAyai disA-muhesu, dhAhAvai cIrI-ruesu, Naccai 21 mayataNhA-jala-taraMga-raMgesu, saMThAi viMjha-siharesu / mUyalijjai mahANaIsu ti / avi ya / ___2) P tANaM kIsa thamaMtiyAiM. 3) P om. one haNa. 4) J rUMdhasu P rUbhasuM, P jahicchacchaNA. 6) P om. tammi ya, Jom. avi ya. 9) J ca for ya, P paNaiNi uvagU0, J avaUhijaMti, P jaladdIo. 10) J kaMThalaggo. 11) P vittaraM jaha uvariyajaMti koTTimatalaM ti. 12) P kiM ci hoUNa. 13) P jAlijaMti, J malliao, P ralliyaI / sovijaMti. 14) P phalayaI pUvaI. 15) P rUkkhayaM. 16) P paisa nava. 17) P huM hu ti vAhArantI nidAhadaDDA va vaNarAI, J NiAha....vaNasavaI. 18) P om. one kiM, P kiM puNai, P majjhaNNo, P nIlayaMTha. 19) P maMDala for maiMda, P jIhaMdolaesu. 20) P kahAvei (for dhAhAvei) bhIrIrUvesu. 21) P mahataNhAjalataraMgesu, Jom. saMThAi viMjhasiharesu, J mUlijjai mahADaisuM.
Page #48
--------------------------------------------------------------------------
________________ (197) 1 uggAi hasai gAyai Naccai NIsasai jalai dhUmAi / ummattao vva gimho Na Najae kiM va paDivaNNo / / 3 kesu puNa paesesu gimha-majjhaNhaM volAveMti jaMtuNo / avi ya mahAvaNa-NiuMjesu vaNa-kari-jUhaiM, girivara-guhAsu mayavaiNo, uccatthalIsu sAraMga-jUhaI, vaccha5 cchAyAsu pasu-vaMdraI, sariddaha-kUlesu gAma-caDaya-kulaI, saravaresu vaNa-mahisa jUhaI, peraMta-khaMjaNesu kolaulaI, jAlIyalesu moraha-vaMdraI, pavA-maMDavesu 7 pahiya-satthaI ti / avi ya / / so Natthi koi jIvo jayammi sayalammi jo Na gimheNa / 9 saMtAvio jahicchaM ekkaM ciya rAsahaM mottuM / / / tammi ya kAle puravara-suMdarIo kaisiyao jAyalliyao / kappUra-reNu-raya11 guMDiyao sisira-pallavatthuraNao pADalA-dAma-saNAha-kaMThao malliyA-kusuma sohao paohara-Nimiya-muttA-hArao komala-taNu-khoma-NivasaNao 13 dhArAhara-saMThiyao tAliyaMTa-pavaNa-luliyAlayao viiNNa-caMdaNa-NeDAliyao dIhara-NIsAsa-kheiyao sAhINa-daiyao vi Najjai piyayama-virahAyallaya15 saMtAva-taviyao tti / avi ya / kiMsuya-layAo pecchaha priviyliy-rtt-kusum-joggaao| 17 gimha-piya-saMgameNaM baddha-phalAo vva daiyAo / / dadNa tamAla-vaNaM deMta bhamarANa kusuma-mayaraMdaM / 19 uyaha viNaoNayaMgI bhamare patthei tiNisa-layA / / kaMda-phalAI purao pAsammi piyA mahuM ca puDaesu / 21 pallava-sayaNa sisira gimhe viMjhammi vAhANaM / / kaha kaha vi Neti diyaha majjhaNhe gAma-taruNa-juvaIo / 2) P kiM ci for kiMca. 3) J kesu uNa, P gimhaNhaM, P pANiNo for jaMtuNo, P om. avi ya. 4) P jUhAI, P uccacchalI sAraMgajUhai. 5) P siriddahakulesu gAmaviyaDakulAI sarovaresu raNamahisa, J saravarovaresu. 6) P kosalaulaI, P moracaMdrayaM ti (perhaps j too has ti) / . 8) P jagaMmi, P ko for jo. 10) P kAle kharasuMdarIo kayasio, P kaNNaya for kappUra. 11) P guMDiyAu, J pallavutthuraNao P pallavatthuraNao, P malliya. 12) P namiya for Nimiya. 13) P pavaNatuliyA0, P viyavva for viiNNa, P niDAliyAo. 14) P kheDyayao, P caiyao vaNijjai viyayama virahAillAya. 16) P kesuya for kiMsuya. 17) P bahupphalAo. 19) P aha for uyaha. 20) P kaMdapphalAI, P jalaM for mahaM. 22) P Neta.
Page #49
--------------------------------------------------------------------------
________________ 46 (198) 1 avaraNha-majjaNa-suhaM gAmayalAyammi bharirIo / / ciMtijjai jo vi piyattaNeNa hiyayammi NAma pavisejja / 3 haya-gimha-taviya-deho so cciya tAvei surayammi / / majjhaNha-gimha-tAviya-pavaNuddhaya-vAluyAe~ NivaheNa / 5 hirimaMthae vi jIve pecchaha paulei kaha sUro / / iya maMDala-vAulI-dhUli-samucchaliya-jaya-paDAyAhiM / 7 dhavaluttuMgAhi~ jae gimho rAyA paiTThavio / / jahiM ca bahu-viDayaNovasevvao vesao jaisiyao hoMti gAma-taruvara9 cchAyao / kimaNa-dANaiM jaisaI taNhAccheya-sahaI Na hoti giri-Nai pavAhaI / piyayama-viraha-saMtAva-kheDyao pautthavaiyA-sarisiyao hoMti 11 NaIo / mahApahu-sarIraiM jaisaI asuNNa-pAsaiM hoti kuyaDayaDaI / gayavaiyao jaisiyao kaluNa-cIri-virAvehiM ruyaMti mahADaIo / juNNa-ghariNiyao 13 jaisiyao bahuppasUyao hoMti sattaliyao / jiNavarovaiTTha-kiriyao jaisiyao bahapphalao hoti sahayAra-layao tti / avi ya / 15 kusumAi~ koTTimayalaM caMdaNa-paMko jalaM jaladdIyA / avaraha-majjaNaM mahiliyANa gimhammi vAvArA / / 17 (198) eyArisammi ya gimha-samae tammi viMjhagiri-raNNammi vaTTamANassa rAyauttassa kA uNa velA vaTTiuM payattA / avi ya / 19 mayataNhA-velavie taNhA-vasa-kAyare ghuruhuraMte / viyaraMti sAvaya-gaNe kattha vi NIraM vimaggaMte / / 21 osarayai DahaNo via iMdAe~ disAe~ Nollio vva ravI / IsAe~ vAruNIeN vi vaTTai doNhaM pi majjhammi / / ____1) J bharaIo. 3) P viya for cciya. 5) J hirimatthaevva jIve, P sUrA. 6) P jamavaDA. 7) P dhavaluttuMgAI, J payaTThAvio. 8) P *Novaseo, P tarUyaracchAio / kiviNa. 9) P jaisayayaM taNahAcheya, P gitinaiM. 10) P kheiyauttha. 11) P after naIo repeats kiviNaI jaisayayaM taNhAcheya sahaiM na hoMti girinaI paao, P om. mahApahusarIraiM etc. to gayavaiyao. 12) P kaluNavIrarAvehi, J ghariNIo. 13) P hoti salalio, P layAu tti. 16) P vAvAro. 17) P om. ya, P vaTTamANarAya0. 18) P UNa for uNa. 19) P vasarakAyare phuraphureMte. 20) P vayaggaMte. 21) J DahaNo siya disAtha. 22) P IsA ghArUNIe, J IsA (e added after) vArUNIa.
Page #50
--------------------------------------------------------------------------
________________ (198) 47 1 eyArise ya gimha-majjhaNha-samae tammi mahAraNNammi taNhA-chuhA-kilaMta sarIro gaMtu pytto| jattha ya ciricireMti cIrio, sarasareMti saralio, dhamadhameti 3 pavaNayA, halahaleMti taruyarA, dhagadhageti jalaNayA, karayareMti sauNayA, raNaraNeti raNNayA, sarasareMti pattayA, taDataDeMti vaMsayA, ghurughureti vagghayA, bhagabhageti 5 bhAsuyA, sagasageMti moraya tti / avi ya / iya bhIsaNa-viMjha-mahAvaNammi bhaya-vajjio taha vitoso / 7 viyarai rAya-suo cciya hiyayaM aNNassa phuTejjA / / tao rAyauttassa ahiyaM taNhA bAhiu~ payattA / Na ya kahiMci jalAsayaM dIsai / 9 tao ciMtiyaM rAyautteNa / ___ acchIsu Neya dIsai sUsai hiyayaM jaNei mohaM ca / 11 AsaMghai maraNaM ciya taNhA taNha vva purisANaM / / / ___tA savvahA acchau gaMtavvaM / imammi mahAraNNammi jalaM ciya vimaggAmi / ' imaM 13 ca ciMteMto uvagao mayataNhA-velavijamANa-tarala-loyaNa-kaDakkha-vikkhevo kaM pi paesaMtaraM / tattha ya diTThAI ekkammi paese imiNA vaNa-karivara-jUha15 payAI / daTUNa ya tAI ciMtiyaM NeNa / 'aho, imaM hatthi-jUhaM kattha vi saravare pANiyaM pAUNa araNNe paviTTha ti / kahaM puNa jANIyai / oyariya-kara-salila17 sIyarollAI bhUmi-bhAgAiM / aha hoja maya-jalolliyaiM / taM ca No / jeNa iheva jAI maya-jalolliyaI tAI bhamira-bhamaraula-pakkhAvalI-pavaNa-pavvAyamANAI 19 lakkhijati / addadda-kaddamuppaMka-caraNaga-lagga-Nikkheva-kalaMkiyAI dIsati imAiM / caMcala-kari-kalaha-kelI-khaMDiyAiM dhavala-muNAla-sAmalAI dIsaMti / 21 imAi ca laliya-muddhaDa-kareNu-kara-saMvaliya-muNAledIvara-sarasa-tAmarasagabbha-kamaliNI-kavala-khaMDaNA-khuDiyaI mayaraMda-gaMdha-luddha-muddhAgayAli 1) P majjhaNasamae. 2) P ciricireMta cIriyao jharajjhAreMti jjharalIo / dhamadhameti. 3) J jalaNao, P karayaraMti. 4) P taDataDeti, P bhagabhaMgeti. 5) P rUsuyA, J morayaM P moriya. 7) J viccarai. 10) P repeats dIsai, P bhUsai for sUsai. 12) J AgaMtavvaM for gaMtavvaM, P vimaggAvi. 13) P ciMtayaMto, P om. tarala. 14) P TThiyAI for diTThAI, P vara for vaNa. 15) P om. ya, P ciMtiyamaNeNa. 16) J jANIyati, P jANiyai, P oyacchiya. 17) J sImalorallAiM bhUmibhAyAI, P jalolliyAI in both places. 18) P repeats tAI. 19) J lakkhijjai, J kaccamu. P kaddamuppannacaraNaggalaggaM. 20) P kalakelI. 21) J muddhakareNU, P saMcAliyamuNAlaiMdIvara. 22) J khuDiyamayaraMda, P khuDiyAI, J gaMdhaluddhAgayAli, P muddAgayAli.
Page #51
--------------------------------------------------------------------------
________________ 48 (198) 1 halabola-ruNuruNetaI ujjhiyaiM ca dIsaMti NIluppala-daladdhaI / tA asthi jIviyAsA, hohii jalaM ti| kayarIe uNa disAe imaM vaNa-kari-jUhaM smaagyN|' 3 NirUviyaM jAva diTuM / 'are imAe disAe imaM vaNa-kari-jUha, jeNettha paura salila-kaddama-muNAla-vicchaDDo dIsaI' tti ciMtayaMto payatto gaMtuM / aMtareNa diTTha 5 NIluvvellamANa-komala-siNiddha-kisalayaM vaNAbhogaM / taM ca daddUNa laddha jIviyAso suTThayaraM gaMtu payatto / kameNa ya haMsa-sArasa-kurara-kAyala-baya7 balAhaya-kAraMDa-cakkavAyANaM Nisuo kolAhala-ravo / tao 'aho, mahato saravaro' tti ciMtayaMto gaMtuM payatto rAyautto / kameNa ya dilR kamala-kuvalaya9 kalhAra-sayavatta-sahassavattuppala-muNAla-kamaliNI-patta-saMDa-saMchAiya-jalaM viyaramANa-mahAmaccha-pucchacchaDA-bhijjamANa-tuMga-taraMga-saMkulaM NANA-vaNNa11 pakkhi-saMgha-maMDiya-tIraM mANasa-saravara-sarisaM mahAsaravaraM ti / avi ya / viyasaMta-kuvalayacchaM bhamarAvali-bhamira-kasaNa-bhumaillaM / 13 suddha-diya-cAru-hAsaM vayaNaM va saraM vaNa-sirIe / / taM ca dadrUNa UsasiyaM piva hiyavaeNaM, jIviyaM piva jIvieNaM, paccAgayaM piva 15 buddhIe, savvahA saMpatta-maNoraho iva, saMpatta-suvijo viva vijAharo, siddha___ kiriyA-vAo viva NariMdo sahariso kumAro uvagao taM paesaM / taNhA-sukka17 kaMThoTTho oyariuM payatto / tIrattheNa ya ciMtiyamaNeNa / 'aho, evaM Au-satthesu ___mae paDhiyaM jahA kira dUsaha-taNhA-chuhA-parissama-saMbhamAyAsesu Na takkhaNaM pANaM 19 vA bhoyaNa vA kAyavvaM ti / kiM kAraNaM / ee satta vi dhAyavo vAu-pitta siMbhAdIyA ya dosA tehiM taNhAiyAhiM veyaNAhiM tAviya-sarIrassa jaMtuNo Niyaya21 TThANAI pariccaiya aNNoNNANuvaliyA visama-TThANesu vaTTati / imesu ya erisesu visamatthesu dosesu khubhiesu dhAUsu jai pANiNo AhAreMti majaMti vA, tao 1) J rUNuraNetaI P rUNatarUNetAI, P om. ujjhiyaI ca, P daladdhatAI. 2) P hAhii, P kairIe. 3) Jom. NirUviyaM, Jom. imaM vaNakarijUhaM, J pauma for paura. 4) Jom. gaMtuM. 5) P NIluvellamANa, J vaNAbhoaM. 6) P suTTha taraM, J ku ralakAyaapayabalAhaya P kurabayakAyaMbabalAhaya. 7) P kolAhalavo. 8) P om. rAyautto. 9) P sayavausahassarattuppala, J bhaMDa for saMDa. 10) saMkulaM mANAvannayaparakkhasaMgha. 11) J sarasarisaM. 12) J bhamarAlIbhamira kasiNabhumayillaM. 14) P daTTyaNa, P om. piva, P hiyaeNa, P pava for piva, J pacchAgayaM. 15) P viva for iva. 16) J kiriAvAto, P nariMdasariso, P uvagataM. 17) J oyariu tuhattheNa ya ciMtiaMNeNa, P om. ya. 18) P saMbhamayAzesu, J adds ya before Na. 19) J ete P ee sa satta, P om. vi, J dhAtavo vAyupittaseMbhAdiamAyadoso tehiM taNhAtiAhiM. 21) P pariccayai annonnANuvvaliyA, J degvvalia visama0. 22) J dhAtasu jati P dhAusa jai, P najati for majati, P om. vA, J tato.
Page #52
--------------------------------------------------------------------------
________________ (199) 1 te dosA dhAyavo ya tesu tesu ceya para-TThANesu thaMbhiyA hoti / tattha saMNivAo __NAma mahAdoso takkhaNaM jAyai tti / teNa ya sIsa-veyaNAiyA mahAvAhi-saMghAyA 3 uppajaMti / aNNe takkhaNaM ceya vivajaMti / tamhA Na me jujjai jANamANassa takkhaNaM majiuM / ' uvaviThTho ekkasa tIra-tamAla-taruyarassa heTThao, khaNaMtara ca 5 sIyala-saravara-kamala-mayaraMda-piMjareNa AsAsio sisira-pavaNeNaM / tao samuTThio avaiNNo ya saravare avagAhiuM payatto / kaha / avi ya / 7 Niddaya-thora-karAhaya-jala-vIi-samucchalaMta-saddeNa / pUraMto disi-cakkaM majjai matto vva vaNa-hatthI / / 9 (199) taM ca tahA majjiUNa kumAreNa pIyaM kamala-raya-raMjaNA-kasAyaM saravara-pANiya, AsAiyAI ca komala-muNAla-NAla-sayalAI / tao gaya11 taNhA-bharo uttiNNo saravarAo / tao tesu ya tIra-taruvara-layA-gumma-guvilesu paesesu kiMci vaNa-puppaM phalaM vA maggiuM payatto / bhamamANeNa ya di8 ekkammi 13 tIra-taruNa-taru-layAharaMtarammi mahaMta divva-jakkha-paDimaM / taM ca daTTaNa NirUviuM __payatto kumAro jAva sahasA diTThA telokka-baMdhuNo bhagavao arahao mauDammi 15 paDimA muttA-sela-viNimmaviyA / taM ca dadrUNa harisa-vasa-viyasamANa-loyaNeNaM ___ bhaNiyaM ca NeNa / avi ya / 17 'savva-jaya-jIva-baMdhava tiyasiMda-NariMda-acciyaccalaNa / siddhi-pari-paMtha-desiya bhagavaM katthettha raNammi / / ' 19 bhaNamANeNa vaMdio bhagavaM / vaMdiUNa ciMtiyaM aNeNa / 'aho, acchariyaM jaM imassa divvassa jakkha-rUvassa matthae bhagavao paDima tti / ahavA kimettha 21 acchariyaM kAyavvamiNaM divvANaM pi jaM bhagavaMtA arahaMtA sireNa dhArijaMti / ' imaM pi arahaMti bhagavaMtA jaM divvehiM pi sIsehiM dharijaMti / ' ciMtayaMto puNo ___1) J dosA vAyavo, P om. one tesu, P pariThThANesu, J thaMbhitA, J sannivAto. 2) P mahAdosA, J vetaNAdiA. 3) J amhA for tamhA, P inter. me & jujjai, P jANassa. 4) J majjiUNaM, P uvaviDho. P adds pAyavassa before heTThao, J heTThAo. P ta for ca. 5) P sIyarakamalamayariMda. 6) J om. ya before saravare. 8) J akkaM P cakkaM. 9) J raMjaNe. 10) J pANiAI, J ya for ca. 11) P tanhAmAro, J tarUara, P layAuguma. 12) P bhaNamANe ya. 13) P tarUNalayAharami. 14) P om. kumAro, J adds sayala before telokka. 15) P viNimmiyA, P visamANa. 17) J bhavva for savva, J calaNA P calaNa. 18) P pathaM. 19) P bhayavaM paNamAmi tuha calaNe / / , P om. bhaNamANeNa vaMdio bhagavaM, J ciMtiaMNeNa, P ciMtiyamaNeNa, P kuM for jaM. 21) P bhagavaMto, J arahato, P om. imaM pi arahaMti etc. to dhArijaMti. 22) Jom. puNo vi.
Page #53
--------------------------------------------------------------------------
________________ 50 (200 ) 1 vi avaiNNo kumAro saravarammi / tattha majjiUNa gahiyAI kamala-kuvalayakalhArAiM sarasa-tAmarasa-pabbhArAI / tAiM ca ghettUNa gahiyaM NaliNI-dalaM bhariUNa 3 saro - jalassa, NhANio bhagavaM jiNavariMdo AroviyAI ca kusumAI / tao thuNiumADhatto / avi ya / 5 'jaya somma somma-daMsaNa daMsaNa - parisuddha suddha jiya-sesa / sesa-visesiya-titthaya tittha-samotthariya-jiya- loya / / 7 jiya- loya loya- loyaNa jiya-NayaNa-visaTTamANa-kaMdoTTa | kaMdoTTa - gabbha- goraya goroyaNa - piMjaroruru - juya / / 9 NAha tumaM ciya saraNaM taM ciya baMdhU piyA ya mAyA ya / jeNa tae sAsaya-puravarassa maggo paiTThavio / / ' 11 tti bhaNamANo NivaDio bhagavao calaNa - juvalaesu tti 1 (200) etthaMtarammi uddhAio mahaMto kalayalo srvroyrmmi| avi y| 13 uddhuddhAiya-vII - hallira-jala-1 la- Nivaha-tuMga-bhaMgillaM / vaTTai Nahayala-huttaM khuhiyaM sahasa cciya saraM taM / / 15 taM ca tArisaM saravaraM valiya-valaMta - loyaNo rAya-taNao paloiUNa calio tatto hutto / ciMtiyaM ca NeNa / aho acchariyaM, NayANIyai kiM saravarassa khoho 17 jAo tti / imaM ca ciMtayaMtassa saravara - jala-taraMga - phalayAo NiggayaM vayaNakamalamekkaM / taM ca kerisaM / avi ya / 19 viyasaMta - NayaNavattaM NAsAuDa - tuMga- kaNNiyA - kaliyaM / diya-kiraNa- kesarAlaM maha - kamalaM uggayaM sahasA || 21 tassANaMtaraM ceya / uttuMga - thora-cakkala-guru- pIvara- vaTTa -pakkalaM sahasA / - 1) Pom. kumAro. 2) P kalhArayAiM ca sarasarasatAmarasa, P kamaliNI for NaliNI. 3) P sarasaM jaralassa, J tao for ca. 5) P jaya soma somanaMdana parisuddhavimuddha muddhajayasesa / visesavisesaya. 7 ) P jayaloyaDaloyaloyaNajayaNayaNa, J kaMdoTTA. 8) J juA II. 9) P jaM for taM, P mAyA yA / . 11 ) J paDio for NivaDio, P bhagavao, P juyalesu. 12) P uTThAio, J saravaraMmi. 13) J uThu (?) ddhAiya P uDDuTThAiya. 14) P khuhiyaM savvaM ciya, J adds ti / 15 ) a before valiya, Pom. valiya. 16) J accharIaMNa yANIyati P ajjariyaM na yANai. 18 ) P kamalaM ekvaM, Pom. avi ya. 19) P pattaM for vattaM. 22 ) J vaTTacakkalaM.
Page #54
--------------------------------------------------------------------------
________________ (200) 1 AsA-karivara-kuMbhatthalaM va thaNayANa pabbhAraM / / 3 taM ca daTTUNa ciMtiyaM kumAreNa / 'aho kiM Nu imaM havejja / avi ya / kamalAyarassa lacchI hojja va kiM kiM va jakkhiNI esA / kiM vA NAyakumArI Najjai lacchi vva raNNassa // ' 5 iya ciMteMtassa ya se kumArassa NiggayaM sayalaM sarIrayaM / tIya ya maggAlaggA divvasarasa-saroruhANaNA kusuma-saNAha-paDalaya - vihatthA kaNaya - bhiMgAra - vAvaDa7 dAhiNa-hatthA ya khujjA samuggayA saravarAo / tAo daTTUNa ciMtiyaM kumAreNa / 'aho, NissaMsayaM divvAo imAo, Na uNa jANIyai keNa kAraNeNa 9 ihAgayAo' tti ciMtayaMtassa valiyAo kumAra - saMmuhaM / taM ca davaNa ciMtiyaM NeNa / aho valiyAo imAo / tA kayAi mamaM daTTUNa itthi - bhAva-sulaheNa 11 sajjhaseNa aNNatto pAvihiMti / tA imAe ceva divva - jakkha-paDimAe piTThao Nilukka-deho imANa vAvAraM uikkhAmi ti Nilukko paDimA paTThi-bhAe, paloiuM 13 ca payatto jAva samAgayAo divva paDimAe samIvaM / diTTho ya bhagavaM dUrao cciya sarasa-saroruha-mAlA-pariyario / taM ca daTTNa bhaNiyaM tIe 'halA halA khujjie, 15 ajja keNAvi bhagavaM usahaNAho pUio kamala - mAlAhiM' / tIe bhaNiyaM 'sAmiNi, AmaM' ti / 'Na - yANIyai keNa uNa pUio bhagavaM' ti / tIe bhaNiyaM 17 'sayala - telokka-vaMdiya-vaMdaNijja - calaNa-kamalANaM pi bhagavaMtANaM evaM bhaNIya it / kimettha vaNAbhoe Na viyaraMti jakkhA, Na parisakkaMti 19 rakkhasA, Na ciTThati bhUyA, Na paribhamaMti pisAyA, Na gAyaMti kiMNarA, Na vasaMti kiMpurisA, Na pAvaMti mahoragA, Na uvayaMti vijjAharA, jeNa bhagavao vi pUyA 21 pucchiyai' tti bhaNamANI uvagayA paDimAe sagAsaM / bhaNiyaM ca tIe 'halA khujjie, jahA esA paya-paddhaI tahA jANAmi Na keNai devveNa accio bhagavaM, I - 2) JP kiNNa for kiM Nu (emended ), P kiM na mahavejjA, Jom. avi ya. 3) J kia for kiMva. 5) P ciMtayaMtasya, P maggalaggA. 6 ) J sara for sarasa, J paDa (ha) ya vihatthA. 7) J te ya for tAo. 8) P nissaMsiyaM, J divvAiomAo, J jANIyaMti keNa. 9) P ciMtiyamaNeNa 10 ) P maM for mamaM, P bhAvasalaheNa. 11 ) P aNNaho for aNNatto, J ime for imAe, P davvajakkhaM paDimAu piTThio, Jom. jakkha, J repeats paDimAe. 12 ) P uddikkhAmi, P paloeuM. 13) J adds tA to before divva. 14) J sara for sarasa, P pariArio. 15) P bhagavaM tiyasanAho, JtIya. 16) P kei for keNa uNa, J tIya. 17 ) Pom pi. 18 ) Pom. keNa vi. 19) P paribbhamaMti. 20) P mahirayA. 21) P pucchiyai, J *mANIo uvagayAo, Pom. paDimAe. 22) P paddhatI.
Page #55
--------------------------------------------------------------------------
________________ (201) 1 kiMtu mANuseNa / khujAe bhaNiya 'sAmiNi, parisakaMti ettha vaNe bahave sabarA puliMdA y'| tIe bhaNiya 'mA evaM bhaNa / peccha peccha, imaM pi sahiNa-vAluyA3 puliNoyara-Nihitta-calaNa-paDibiMba suNirUviya-ppamANaM pamANa-ghaDiyaM-guTThayaM aMguTThANurUva-ruhiraMgulIyaM aMgulI-baddha-pamANa-paDibiMba / tahA jANimo kassa 5 vi mahApurisassa imaM calaNa-paDibiMbaM / avi ya / vara-pauma-saMkha-sotthiya-cakkaMkusa-chatta-toraNukkiNNaM / / 7 jaha dIsai paDibiMba taha NUNa imo mahApuriso / / ' (201) imaM ca bhaNamANI saMpattA bhagavao sayAsaM, NamokkArio bhagavaM 9 tIe / 'aNujANaha' tti bhaNamANIe saviNayamavaNIo kamala-pabbhAro bhagavao sirAo / pahAvio bhagavaM NiyaeNa kaNaya-bhiMgAra-gaMdhoyaeNaM / puNo vi raiyA 11 pUyA komala-viula-dala-kaNaya-kamala-mayaraMda-NIsaMda-biMdu-saMdoha-pasaraMta luddha-muddhAgayAli-mAlA-valaya-halabola-pUramANa-disi-yakkehiM divvehiM 13 jala-thalaya-kusumehiM / taM ca kAUNa Nibbhara-bhatti-bharoNaya-vayaNa-kamalA thuNiumADhattA / avi ya / 15 'jaya sasurAsura-kiMNara-Nara-NArI-saMgha-saMthuyA bhagavaM / jaya paDhama-dhamma-desiya siya-jhANuppaNNa-NANavarA / / 17 jaya paDhama-purisa purisiMda-viMda-NAgiMda-vaMdiyaccalaNA / jaya maMdaragiri-garuyAyara-guru-tava-caraNa-diNNa-viNNANA / / 19 NAha tuma ciya saraNaM taM NAho baMdhavo vi taM ceva / dasaNa-NANa-samaggo siva-maggo desio jeNa / / ' 21 evaM ca thoUNa NivaDiyA calaNesu / samuTThiyA ya gAiuM samADhattA imaM duvaI khaMDalayaM / avi ya / 1) Jom. vaNe, P baddhahave for bahave. 2) J tIya, P bhaNaha, JP mi for pi (emended), P suhiNavAluyA puNiloyara. 3) P sunirUviyappamANaghaDiyaMguTThANuvaraiyaM raMgulIyaM aMguliyaM aMgulIbaddhamANa. 4) J piNiddha for baddha. 6) P paumacakkasatthiya, J toraNAkkhiale (?). 8) P sagAsaM. 9) J *mANIya saviNayaM avaNIyao. 10) P siharAo pahANio. 11) P komaladalaviyaladala, P komala for kamala, J saMdohaM. 12) J om. divvehiM. 16) P dhammadesayaM, P niyajjhANu0. 17) J purisiMdacalaNA iMdavaMdiyacalanA. 18) P gurUyArigurUyatava, J garUAyaraatavacaraNadiNNANa. 19) P om. vi, P tuma for taM. 20) P visuddho for samaggo. 21) P om. ca, P o for ya, P gAio payattA imaM, Jadds ca after imaM, P akkhittiyaM for duvaIkhaMDalayaM.
Page #56
--------------------------------------------------------------------------
________________ (201) 1 3 53 surapati mukuTa-koTi-taTa-vighaTita komala-pallavAruNaM salalita - yuvati - namita - surapAdapa nipatita- kusuma - raJjitam / abhinava-vikasamAna-jalajAmala-dala- lAvaNya-maNDitaM 1 prathama-jina-caraNa-yugalamidaM namata gurutara - bhava-bhaya-haram / / 5 imaM ca laya-tAla-sara-vattaNI-mucchaNA-maNaharaM gijjamANaM NisAmiUNa geyaakkhitta-mANasassa pamhuTuM attANayaM kumArassa / tao rahaseNa bhaNiyaM / 'aho 7 gIyaM, aho gIyaM, bhaNa bhaNa, kiM dijjau' tti bhaNamANo payaDIbhUo / tao taM ca tArisaM asaMbhAvaNIyaM maNuya - jamma - rUya-sohA - saMpayaM daddUNa sasaMbhamaM 9 abbhuTThio kumAro jakkha - kaNNagAe / kumAreNa vi sAhammiya-vacchalattaNaM bhAvayateNa paDhamaM ciya vaMdiyA / tIya vi sasajjhasa-lajjA - bhaokkaMpa-vevamANa11 thaNaharAe saviNayaM bhaNiyaM 'sAgayaM sAhammiyassa, ehi imaM pallavatthuraNaM pavittIkaresu attaNo sarIra - phaMseNaM' ti / kumAro vi sAyaraM NisaNNo 13 pallavatthuraNe / tao tIe ya tammi kAlaMtarammi ko uNa viyappa-viseso hiyae TTae / avi ya / 15 kiM mayaNo cciya rUvI kiM vA hojjA Nu kappavAsi - suro / vijjAharo vva eso gaMdhavvo cakkavaTTI vA / / 17 imaM ca ciMtayaMtIe bhaNio kumAro | deva, Na - yANAmi ahaM, mA kuppasu maha iya bhaNaMtIe 'ko si tumaM, kattha va patthio si, kamhAo Agao taM si'| 19 tao Isi-viyasiya-dasaNappabhA - vibhijjamANAharaM saMlattaM kumAreNa / avi ya / 'suMdari ahaM maNusso kajjatthI dakkhiNAvahaM calio / 21 Ao mhi aojjhAo esa phuDo majjha paramattho || eyammi mahAraNNe kattha tumaM kattha vA imo jakkho / 1) J makuTa. 2) P surapati for salalita, J juvati, J pAdapareNurajoparaMjitaM. 3) P jalajAmala reNurajogharaMjitaM prathama, J lAyaNNa for lAvaNya. 4) P adds kamala after caraNa, P om. gukhtara, J P haraM. 5 ) P vattaNAmaNaharagijjaM0, P geyakkhitta. 6) P rahAseNa. 7) J om. first gIyaM, P dIyau tti, J pAyaDIhUo. 9) J adds tIe before jakkha, P kannAgAe. 10) J mahaukkaMpa P taokkaMpa. 11 ) P sAvayaM for sAgayaM, J pallavavattharaNaM, P pallavutthuraNaM, P pallavuttharaNo. 13) J tIa ya P tIya taMmi, P uya for uNa. 15) P kiM bIhojjA. 17) J ciMtayaMtIya, P majjha for maha. 18 ) J imaM for iya Ja for (after ko.), P si katto huyAo si. 19 ) P bhAvijjamANAharaM. 21 ) J Aummi.
Page #57
--------------------------------------------------------------------------
________________ (202) 1 keNaM va kAraNeNaM imassa sIsammi jiNapaDimA / / eyaM mahaM mahaMta hiyayammi kuUhalaM culavulei / 3 tA suyaNu sAha savvaM ettiyamettaM mahaM kuNasu / / ' imaM ca kumAreNa bhaNiyaM NisAmiUNa Isi vihasiUNa bhaNiyaM imIe / 5 jai suMdara atthi kuUhalaM pi tA suNasu suMdaraM bhaNiyaM / __raNammi jiNassa jahA jakkhassa ya hoi uppattI / / 7 (202) atthi imammi ceya puhai-maMDale kaNayamaya-tuMga-toraNAlaMkiyA pihala-goura-pAyAra-sihara-rehirA mAyaMdI NAma Nayari tti / jahiM ca tuMgaI 9 kulauttaya-kulaI devaulaI va, vimalaI supurisa-cariyaiM dhavalaharaI va, siNeha NiraMtarao vIhio sajjaNa-pIio va, gaMbhIra-sahAvao parihao dhariNio 11 va, rayaNa-rehirao pAyAra-goura-bhittio vilAsiNio va tti / avi ya / _ viyaraMta-kAmiNIyaNa-Neura-kala-rAva-bahiriya-diyaMtA / 13 devANa vi ramaNijjA mAyaMdI NAma Nayari tti / / ___tA kumAra, tIya ya mahANayarIe aNeya-Naravai-saya-sahassucchalaMta15 halahalArAvAe atthi jaNNayatto NAma sottiya-baMbhaNo / so ya keriso / avi ya / 17 kasiNo dubbala-deho khara-pharuso rukkha-paMDara-sarIro / dIsaMta-dhamaNi-jAlo jamma-dariddo tahiM vasai / / 19 tassa ya baMbhaNI dhamma-ghariNI / sA uNa kerisA / avi ya / poTTammi thaNA jIe poTTammi Uru-abbhAsaM / 21 ekkaM NitthAmaM ciya bIyaM paNa phalliyaM NayaNaM / / tIya ya sAvittI-NAmAe baMbhaNIe teNa jaNNa-sAmiNA jAyAI terasa ddibhruuvaaii| 1) P keNe for keNaM. 2) J kutUhalaM, P paripphurai for culuculei. 4) P bhaNiyamimIe. 5) J kutUhalaM mi tA suaNu suMdaraM. 7) P toraNANaMkiyA piuhula. 9) P uttaiM kulayaM, JP ca for va in both places. 10) P niraMtarUo, P pIIo iva, P parihAo ghariNIo. 11) P bhittIo vilAsiNIo, P om. va. 4) P om. avi ya. 12) P kalavarA. 15) P jayaNNayatto. 16) P om. avi ya. 17) P pharUsaso. 21) J vidiaM for bIyaM, P pulliyaM for phulliyaM. 22) P om. ya, P sAvittI, J (u) orasa for terasa.
Page #58
--------------------------------------------------------------------------
________________ (202) 1 tANaM ca majjhe pacchimassa jaNNasomo tti NAmaM / tassa jAya-mettassa ceva samAgayA ahamA vIsiyA / tattha ya kAla-jutto saMvaccharo / teNa ya bArasa3 vAsAi aNAvuTThI kayA / tIya ya aNAvuThThIe Na jAyati osahIo, Na phaleti __ pAyavA, Na Nipphajjae sassa, Na parohati taNAI / kevalaM puNa vAsAratte vi 5 dhamadhamAyae pavaNo, NivaDati paMsu-vuTThIo, kaMpae meiNI, gajati dharaNidharA, suvvaMti NigghAyA, NivaDaMti ukkAo, palippaMti disAo, bAraha-divAyara7 kakkaso NivaDai mummuraMgAra-sariso gimho tti / evaM ca uppAesu pasaramANesu kiM jAyaM / avi ya / 9 uvvasiya-gAma-ThANaM ThANaM muha-karayareta-visara-muhaM / visara-muha-baddha-maMDali-maMDali-huMkAra-bhaya-jaNayaM / / 11 erisaM ca taM puhai-maMDalaM jAyaM / aha NayarIo uNa kerisA jAyA / khara-pavaNuddhaya-tADiya-dhavala-dhayA-khaMDa-vaMsa-bAhAhi / 13 uddhIkayAhi~ ghosai addhaM bhallaM va dIhAhiM / / ___ tao evaM aNuppajjamANAsu osahIsu khIyamANAsu puvva-gahiyAsu apUramANesu 15 uyaresu kiM jAyaM / avi ya / Na kIraMti devaccaNaI, viyalaMti atihi-sakkAraI, visaMvayaMti baMbhaNa-pUyAo, vihaDaMti guruyaNa-saMmANaI, parivaDaMti paNaiyaNa17 dANaiM, viyalaMti lajjiyavvayaiM, pamAijjati porusiyaiM, avamaNNijaMti dakkhiNNaI ti / avi ya / 19 volINa-loya-maggA agaNiya-lajjA paNaTTha-guru-vayaNA / taruNi vva rAya-rattA jAyA kAleNa mAyaMdI / / 21 ujjhiya-avasesa-kahA aNudiyaha bhatta-metta-vAvArA / jIe~ NarA mahilA vi ya pamoya-rahiyA sudINA ya / / 1) P adds ya before jAya, J cea. 2) P ahavavIsiyA. 4) P nippajjae, JNa ya rohaMti. 5) J dhamadhamAyAe P dhamadhamAyai, P vesu for paMsu. 6) P palippati rasAo. 7) J adds ya after kakkaso, J NitaDae for NivaDai. 9) P uppusiyagAmaTThANaM TThANaM, P karayaraMta, P virasa (for visara) in both places. 10) J maNDalahuMkAra. 11) P nayaraM uNa. 12) P pavaNuTThayatoDiya, J dhayakhaNDa, P dhuyArakhaMDa, 13) P uTThIkayAhiM, J uddhIkayAvigosai, J accamhaNNaM va P addhaM bhallaM va dIhAI. 14) J uvaesu. 15) P uyarehiM, P tihiM for atihi. 16) J baMbhaNathUao, P gurUyasammANaiM. 17) J pharUsiaI P porUsaiM. 19) P avaNiyalajjA. 20) P rAyauttI, P mAyaMdA. 21) P nIsesa for avasesa, P vAvAro, J jIa, J yA / /
Page #59
--------------------------------------------------------------------------
________________ 56 (203) / kiM hoja masANamiNaM kiM vA peyANa hoja AvAso / kiM jama-puri tti loe kiM jaM taM suvvae NarayaM / / 3 evaM ca hA-hA-ravIbhUe sayala-jaNavae poTTa-vivaraM-pUraNA-kAyare khayaM gaesu mahaMta-mahApurisa-kulauttaya-vaNiya-seTThI-kulesu so baMbhaNo jaNNasAmIo 5 bhUru-bhuvassa-metta-vajjho jAo jAyaNA-metta-vAvAro bhikkhA-vittI, taM ca alahamANo khayaM gao sakuDubo / kevalaM jo so baMbhaNo somo savva-kaNiTTho 7 putto so kahaM kaha pi Au-sesattaNeNa akaya-baMbhaNakkAro abaddha-muMja-mehalo chuhA-bharucchaNNa-sayala-baMdhu-vaggo kahiMci vivaNi-magga-NivaDiya-dhaNNa9 kaNehiM kahiMci bali-bhoyaNa-diNNa-piMDI-payANehiM kahiMci bAlo tti aNukaMpAvieNaM kahiMci baMbhaNa-DiMbho tti Na tADio kahiMci ucciTTha-mallaya11 saMlihaNeNaM kahaM kaha pi taM tArisaM mahA-dukkAla-kaMtAraM aikkato / tAva ya gaha__gaIe NivaDiyaM jalaM, jAyAo osahIo, pamuio jaNo, payattAI UsavAI, 13 parihariyAI lajjaNAI, upphusiyAiM ca viNayAiddhAiM / imammi ya erise kAle ___ so baMbhaNo soma-baDuo thovUNa-solasa-variso jAo / avi ya / 15 sohei vacca-gharae ujjhai uciTTha-mallaya-NihAe / loeNa uvahasijjai kira eso baMbhaNo Asi / / 17 (203) tao evaM uvahasijaMtassa jaNeNaM NidijjamANassa khisijjamANassa __jovvaNa-vAsa-vaTTamANassa eriso citte viyappo jAo / avi ya / aho, 19 dhammo attho kAmo jaso ya loyammi hoti purisatthA / cattAri tiNNi doNNi va ekko vA kassai jaNassa / / 21 tA tANa tAva dhammo dUreNaM ceya majjha volINo / agaNiya-kajjAkajo gammAgammapphalo jeNa / / 1) J masANamimaM. 2) P purisa for puri. 3) P om. ca, P sayale, P vivarapUraNA kAyaresu khayagaesaya. 4) J seTThiulesu, P jannadatto bhUrU. 5) J bhUrUbhuassa, P om. mettavajjho jAo / jAyaNA, P bhikkhavittI. 6) P sukuTaMbo, J baMbhasomo. 7) J baMbhaNo sakkAro. 8) P om. kahiMci vivaNi etc. to kaNehiM. 10) P baMbaNo tti na tADina tADio, J uciTThAmallasaMllehaNeNaM. 11) P kahaM kahiM pi, Jom. taM, P dukkhAla, P gahavaIe. 12) P payaAI for payattAI. 13) P uppusiyAI ca ceyaNAI / , P om. ya. 14) J baMbhasoma, P om. thovUNa. 15) P vaccaharae. 17) P jaNeNaM nivaDijjamANassa jovvaNa. 18) J jovavvaNavasaTTamANassa, P om. aho. 19) P mokkho for jaso. 20) P ya for va. 22) P *phalo.
Page #60
--------------------------------------------------------------------------
________________ (203) / attho vi dUrao cciya Natthi mahaM suNaya-sauNa-sarisassa / duppUroyara-bharaNekka-kAyaro jeNa taddiyahaM / / 3 kAmo vi dUrao cciya pariharai ya maha Na ettha saMdeho / sayala-jaNa-NiMdio maMgulo ya diTTho ya bhIsaNao / / 5 aha ciMtemi jaso me tattha vi jaya-pellieNa ayaseNa / Niya-joNI-karayaMTaya-ThANaM piva Nimmio ahayaM / / 7 tA ho dhiratthu majjhaM imiNA jIeNa dukkha-paureNa / jaNa-Nivaha-NiMdaNA-lahuieNa evaM asAreNa / / 9 tA kiM pariccayAmi jIviyaM, ahavA Na juttaM imaM, Na ya kAUNa tIrai dukkaraM khu __eyaM / tA imaM puNa patta-kAlaM / avi ya / 1 / dhaNa-mANa-vippamukkA muNiya-paraddhA jaNammi je purisA / tANa saraNaM vieso vaNaM va loe Na saMdeho / / 13 tA savvahA vieso mama saraNaM ti ciMtayaMto Niggao takkhaNaM ceya mAyaMdI puravarIe / calio ya dakkhiNa-pacchimaM disAbhoyaM / tao kameNa ya aNavaraya15 payANaehiM kucchi-metta-saMbalo akiMcaNo bhikkhA-vittI mahA-muNivaro viya vaccamANo saMpatto viMjha-sihara-peraMta-paiTThiyaM mahAviMjhADaI / jA uNa kaisiyA / 17 uddAma-ratta-pIya-lohiya-muha-mahApalAsa-saMkulA, vANara-bukkAra-rAva viyaMbhamANa-bhIsaNA, devehiM alaMghiya-pAyavA, bahu-maya-saya-khajjamANa19 mayavai-Aula-tuMga-sAlAlaMkiyA, sappAyAra-sihara-dullaMghA ya laMkAuri jaisiyA / jIe aNeyai bhIsaNaI sAvaya-kulaI jAha NAmai~ vi Na NajaMti / 21 tammi ya mahADaiya majjhammi so baMbhaNo jaNNasomo egAI gaMtu payatto / tammi ya vaccamANassa ko uNa kAlo vaTTiuM payatto / avi ya / 1) P nahi for Natthi. 3) J pariharai tti Natthi saMdeho, P mara for maha, P vi for ya. 5) P vijasa for vi jaya. 6) P karakaTTayathANu. 7) J he for ho, J jIveNa. 9) Jom. ya. 10) P puttakAla. 11) J dhaNiya for muNiya. 13) J Nikkhao. 14) P disAbhAga, P aNavvarayapayANehiM. 15) J kucchI . 17) Jadds avi ya before uddAma, J pukkAra for bukkAra. 18) P viyajjhAmANabhAsaNA, J payAvA for pAyavA. 19) P AulattuMgamAlA0, P sapAyAra, J laMkAurisajaisiya jIa ya aNeya bhIsaNaiM. 20) P sAvaNayaM jAha. 21) P mahADaimajjhami, J so vamhasomo, P ekkAkI.
Page #61
--------------------------------------------------------------------------
________________ (203) 1 dhama-dhama-dhameMta-pavaNo sala-hala-hIrata-sukka-pattAlo / dhaga-dhaga-dhageMta-jalaNo sili-sili-Nava-pallavubbheo / / 3 bahuso maya-taNhA-pANieNa veyAriyaM mahisa-jUhaM / uppala-muNAla-rahie sarammi Navi pANiyaM piyai / / 5 jattha pahiyANa sattho pAsattho dusaha-gimha-majjhaNhe / avaraNhe vi Na muMcai toya-pavA-maMDavaM sisiraM / / 7 sayala-jaNa-kAmaNijaM kalasa-thaNAbhoya-diNNa-sohaggaM / daTUNa pavaM pahiyA daiyaM piva NivvuyA hoti / / 9 tao tammi tArise sayala-jaya-jaMtu-saMtAva-kArae gimha-majjhaNha-samae so ___ baMbhasomo tammi bhIme vaNaMtarAle vaTTamANo chuhA-khAma-vayaNoyaro paNa?-maggo 11 disA-vimUDho siMgha-vaggha-bhaya-veviro taNhAe vAhiu~ payatto / tao ciMtiyaM teNa / 'aho mahaMtI maha taNhA, tA kattha uNa pANiyaM pAveyavvaM' ti ciMtayaMto maggiuM 13 payatto jAva diTTho ekkammi paese bahala-pattala-siNiddho mahaMto vaNAbhoo / calio ya taddisaM jAva Nisuo haMsa-sArasa-cakkavAyANaM mahato kolAhalo / 15 taM ca soUNa UsasiyaM piva hiyaeNaM jIviyaM piva jIvieNaM ahiya-jAya hariso tao saMpatto taM paesa, diTuM ca teNa saravaraM / taM ca kerisaM / avi y| 17 viyasaMta-kuvalauppala-parimala-saMmiliya-bhamira-bhamaraulaM / bhamaraula-bahala-halabola-vAulijaMta-sayavattaM / / 19 sayavatta-patta-Nikkhitta-puMjaijaMta-kaMta-mayaraMdaM / mayaraMda-caMda-NIsaMda-miliya-mahu-biMdu-boMgilaM / / 21 (204) tao kumAra, so baMbha-somo tA erisaM dadrUNa mahAsaravaraM pattaM jaM ___ pAviyavvaM ti oiNNo majjio jahicchaM, pIyaM pANiyaM, AsAiyAI muNAla ___ 1) P om. one. 2) dhama, P sileMtanava. 4) P naya for Navi. 5) P pAsaMto for pAsattho. 6) J dhoa for toya. 9) J kAraye. 10) J vaTTamANe P vaTTamANA. 12) P mahA taNhA, P om. ti. 13) P pattasiNiddho. 14) J taM disaM, P haMsaM. 15) P om.UsasiyaM to jIvieNaM, Jom. ahiyajAyahariso. 16) P om. tao, P patto for saMpatto, P adds, after avi ya, viyasaMtakulauppalaparimalasaMdiTuM ca teNa saravaraM / taM ca kerisaM / avi ya and then again viyasaMta etc. 17) J kuvalayuppala. 18) P sayapattaM. 20) J bahu for mahu, P bogillaM. 21) P somo tArisaM. 22) P majiuM, P pIyapANiyaM, JAsAiaI.
Page #62
--------------------------------------------------------------------------
________________ (204) 1 khaMDAI / uttiNNo saraM / uvavaNammi chuhA-bhara-kilaMto ya maggiuM payatto phalAI / paribbhamateNa katthai aMbe katthai aMbADae katthai NArage katthai phaNase katthai 3 piMDIrae tti pAvie / tehi~ ya kaya-duppUroyara-bharaNo vihariuM payatto tammi taDa kANaNammi / tattha ya rAyautta, paribbhamamANeNa diDhe ekkammi paese caMdaNa-vaMdaNa5 layA-elA-lavaMga-layAharayaM / taM ca dakhUNa uppaNNa-kouo tahiM ceya paviTTho jAva tattha diTThA teNa muttA-sela-viNimmiyA bhagavao surAsuriMda-kaya7 rAyAbhiseyassa paDhama-jiNavarassa paDimA / taM ca daTTaNa tassa tahA-bhaviyavvayAe bhagavao ya somma-dasaNa-ppabhAveNa Niya-kammANaM khaovasameNaM tammi ceya 9 jiNa-biMbe bahumANo jAo / ciMtiyaM ca NeNa 'aho, TThi mae mAyaMdIe erisaM imaM kiMpi devayaM ti / tA juttaM imassa bhagavao paNAmaM kAuM je, tA kremi| 11 dhammo kira havai' / ciMtiUNa bhaNiyamimiNA / avi ya / 'bhagavaM jaM tuha NAmaM cariyaM va guNA kulaM va sIlaM vA / 13 eyaM Na-yANimo cciya kaha Nu thuiM tujjha kAhAmo / / tA tuha dasaNa-tuTTho NamAmi emeya bhatti-bhara-jutto / 15 taM kiM pi hou majjhaM jaM tuha calaNaccaNe hoii||' ___ ciMtayaMto NivaDio bhagavao pAesu / pAya-paDaNuTThieNa ciMtiyaM NeNa / 'aho, 17 rammo vaNAbhoo, maNaharo saravaro, rehiraM layAharayaM, phaliyA pAyavA, somo ya esa devo tti / tA mae vi dUsahadAriddAvamANaNA-kalaMka-dUsiyappaNA viesa 19 gaMtUNa puNo vi para-pesaNaM kAyavvaM / kA aNNA gaI amhArisANaM akaya-puvva tavANaM ti / avi ya / 21 dUragao vi Na muccai ettiya puriso sapuvva-kammANa / jai rohaNammi vaccai dAridda bhagga-rahiyassa / / 1) J taDavaDammi for saraM / uvavaNammi, P uvavaNaM. 2) Jom. aMbe katthai, P aMboDae, J katthavi NAraMge. 3) P pAvAe, P om. taDa. 4) J caMdavaMdaNa, P om. vaMdaNa. 5) J layA, P om. ca, P koo for kouo, P taMmi for tahiM. 6) P transposes tattha after teNa P diTTho. 7) J paDimaMti. 8) P somadaMsaNattaNeNa, J khayovaM., P adds ca asuhakammANaM before tammi. 9) P ciMtiyaM teNa. 10) J emaM for imaM, J kAuM / de (for je,). 11) P kira bhavai, J bhaNiyaM imiNA. 16) P om. NivaDio, J pAyavaDaNuM. 17) P vaNo bhoo, P payAvA for pAyavA. 18) P dAriddavamA, P dUsiyappaNa. 19) P om. vi after puNo, P repeats kAyavvaM, J kAyaNNA. 21) J muccai pattiga, P kaMmoha / 22) P bhAga for bhagga.
Page #63
--------------------------------------------------------------------------
________________ 60 (204) 1 tA savvahA Natthi puvva-vihiyassa NAso tti / tA varaM iha cceya vimala-gaMbhIra dhIra-jale sajjaNa-hiyae vva majjamANo imAiM ca jala-thalaya-divva-kuvalaya3 kalhAra-kusumAiM ghettUNaM imaM kiM pi devayaM accayaMto kaya-kusuma-phalAhAro, sAraMga-vihaMga-kaya-saMgo, aNivAriya-vaNa-ppayAro, akAraNa-kuviyAI 5 khalayaNa-muha-dasaNAI pariharaMto, suha-suheNa vaNa-tAvaso viva kiM Na ciTThAmi' tti ciMtayaMtassa imaM ceya hiyae paiTThiyaM / tatto acchiu~ payatto / kaya-NhANa7 kamma-vAvAro bhagavao usabhasAmissa kaya-kusumaccaNo imaM ca NaM paDhamANo tti / avi ya / 9 bhagavaM Na-yANimo cciya tumha guNA jeNa saMthayaM karimo / taM kiM pi hou majjha ja tuha-calaNaccaNe hoi / / 11 bhaNamANo kaya-kusuma-phalAhAro acchiu payatto / evaM ca acchamANassa vaccae __ kAlo / kAlaMtareNa ya bahu-puppha-phala-kayAhAra-kiriyassa poTTa-sUla-rUvI 13 uvaTThio savva-jaga-jaMtu-sAhAraNo maccU / avi ya / jai paisai pAyAlaM aDaI va giriM taraM samudaM vA / 15 taha vi Na cukkai loo dariya-mahAmaccu-kesariNo / / tao kumAra, so varAo tattha tAe poTTa-sUla-viyaNAe dhaNiyaM bAhiuM pytto| 17 tao teNa NAyaM Natthi me jIviyAsa tti maNNamANo NivaNNo bhagavao puro| tattha tao gura-viyaNAyallo NIsaho bhagavao usabha-sAmissa muha-paMkayaM 19 NiyacchaMto bhaNiuM payatto / avi ya / ___ bhagavaM Na-yANimo cciya tujjha guNe pAva-pasara-mUDhappA / 21 jaM hoi tujjha paNayANa hou majjhaM pi taM ceya / / __tti bhaNamANo bhagavao pAyavaDio ceya Niyaya-jIvieNa pariccatto / ___1) J tAva paraM for tA varaM, J iha cea, P vimalaM. 2) P imANaM ca. 4) P repeats vihaMga, P vihaM, kAyasaMgo aNavAriya. 5) Jom. vaNa, J via kiM. 6) | tao for tatto. 7) P osahasAmissa, J looks like imaNca, P om. imaM ca NaM paDhamANo tti. 9) J tujjha for tumha. 10) P te for taM, P hou / / . 12) P kAlaMtareyaNa, J phalAhAra kiriyassa, P kayAhAro. 13) J jaya for jaga. 14) P giritaru. 17) P om. NivaNNo, P bhavao for bhagavao. 18) P tattha for tao, P viyaNAillo. 20) J guNA. 22) P niyajIvieNa paricatto.
Page #64
--------------------------------------------------------------------------
________________ (205) / (205) tao kumAra, tatto ya so mariUNa kattha gao / avi ya / atthi rayaNappabhAe puDhavIe paDhame joyaNa-sahasse vaMtarANaM bhavaNo, tattha ya aTTha 3 NigAyA hoti / taM jahA / jakkhA rakkhasA bhUyA pisAyA kiMNarA kiMpurisA ___ mahoragA gaMdhavva tti / tattha paDhamillae NigAe jakkhANaM majjhe mahiDDio jakkha5 rAyA samuppaNNo / tassa ya rayaNaseharo NAmaM / tattha samuppaNNeNa Niyacchiya teNa / 'aho, mahaMto riddhi-samudao mae pAvio / tA keNa uNa taveNa vA 7 dANeNa vA sIleNa vA esa mae pAvio' tti ciMtayaMtassa jhatti ohi-vara___NANaM pasariyaM / teNa ya NANeNa NirUviyaM jAva pecchai tammi vaNAbhoe saravarassa 9 tIrammi layAharae bhagavao usabha-sAmissa purao Niya-dehaM ujjhiya-jIviyaM ti / taM ca daddUNa ciMtiyaM / 'aho imassa bhagavao pabhAveNa mae eyaM pAviyaM' 11 ti / 'Namo bhagavao usabha-sAmi-jiNavarassa mahai-mahappabhAvassa' tti ___ bhaNamANo veeNaM saMpatto imaM paesaM / diTTho ya bhagavaM usabhaNAho, daTTaNa ya bhatti13 bharoNamiuttimaMga-mauDa-rayaNa-kiraNa-saMvayaMta-tAra-muttAhAro thouM payatto / avi ya / 15 jaya sayala-surAsura-siddha-kAmiNI-viNaya-paNaya-calaNa-juya / jaya bhuyaiMda-vilAsiNi-sira-maNi-kiraNagga-cuMbiyaccalaNA / / 17 jaya caMdiMda-NamaMsiya jaya ruMda-bhavoha-tAraNa-samattha / jaya bhuvaNa-sokkha-kAraNa jaya kamma-kalaMka-parihINA / / 19 bhagavaM taM ciya NAho taM saraNaM baMdhavo tumaM ceya / bhava-saMsAra-samudde jiNa-titthaM desiyaM jeNaM / / 21 ti bhaNamANo NivaDio bhagavao calaNesu / ___paNAma-paccuTThieNa bhaNiyaM ca NeNa / 'bhagavaM, 2) J sae for sahasse, P aTTha nikAyA. 3) P kinnapurisA. 4) P nikAe. 5) Jadds ya after tattha, P adds ya before NiyacchiyaM. 6) J samudayo, Jom. tA. 7) P jjhati. 8) J adds NeNa before jAva. 9) P usahaya, P purao ujjhiyadeha niyayajIviyaM. 10) JP evaM. 11) P usahasAmi, J mahati. 12) P bhagavao usahanAho. 13) J uttamaMga P uttimaMgauDa, J muttAhAreNa bhaNiaM / avi ya / . 15) J juA. 16) P vilasiNi. 17) P vaMdida for caMdida. 18) J parihINaM. 22) P om. bhagavao.
Page #65
--------------------------------------------------------------------------
________________ (205) 1 NAmaM pi Na-yANaMto NavaraM tuha bhatti-mitta-saMtuTTho / teNaM ciya NAha ahaM eso jakkhAhivo jAo / / 3 je uNa jANaMti tuhaM NAmaM guNa-kittaNaM ca cariyaM ca / tuha vayaNa-vittharatthe satthe ya aNeya-mAhappe / / 5 te Nara-sura-vara-bhoe bhottUNaM sayala-kamma-parihINA / ___sAsaya-siva-suha-mUlaM siddhimaviggheNa pAveMti / / ' 7 bhaNamANo NivaDio puNo calaNesu / bhaNio ya teNaM Niyaya-pariyaNo / 'aho devANuppiyA, pecchaha bhagavao NamokkAra-phalaM / avi ya / 9 sayala-purisattha-hINo raMko jaNa-NiMdio vi hoUNa / eyassa calaNa-laggo ahayaM eyAriso jAo / / ' 11 aho bhagavaM mahappabhAvo, tA juttaM NiccaM bhagavaMtaM sIseNa dhAriuM / jeNa ekka tAva suriMdANaM pi pujjo, biiyaM alajaNijo, taiyaM mahAuvayArI, cautthaM bhatti13 bhara-sarisaM, paMcamaM siddhi-suha-kAraNaM ti kAUNa savvahA viubviyA attaNo ___ mahaMtA muttA-sela-maI paDimA / sA ya esA / imIya ya uvariM Nivesio esa 15 maulIe bhagavaM jiNayaMdo tti / tappabhiI ceya sayala-jakkha-loeNa rayaNaseharo tti avahatthiya jiNaseharo se NAmaM paiTThiyaM / tao kumAra, taM ca kAUNa mahatI 17 pUyaM NivvattiUNa vaMdiUNa thoUNa NamaMsiUNa ya bhaNiyaM NeNa 'kaNayappabhe ___ kaNayappabhe' tti / mae vi sasaMbhamaM karayala-kayaMjaliuDAe bhaNiyaM 'Aisasu' 19 tti / tao teNa ahaM AiTThA jahA 'tae aNudiNaM ihAgaMtUNa bhagavaM divva kusumehiM accaNIo tti / mae puNa aTThamI-cauddasIe savva-pariyaNa-pariyarieNa 21 ihAgaMtavvaM bhagavao pUyA-NimittaM ti bhaNiUNa uvagao attaNo puravarammi / tao kumAra jaM tae pucchiyaM ko eso jakkho, kiM vA imassa mauDe paDimA, _3) JNAmaguNe, P guNa ki tuha vayaNa. 5) P inter. vara and sura, P parihINo. 6) P cireNa for viggheNa. 7) Prepeats puNo, J Niao for Niyaya. 11) P juttamimaM bhagavaMtaM. 12) J pi pUaNijjo / vitiaM, P bharibbharasarisaM. 13) Jom. savvahA, J viuvvia. 15) P adds mao esa before maulIe, J tappabhUI cea. 16) P om. se, P mahaMtaM pUyaM nivvatteuNa. 17) P bhaNiyamaNeNa. 18) J sasaMbhama, P karayalaMjali. 19) Jom. ahaM, P aha for ahaM, J AiTTho. 20) P adds na before mae, P parivArieNa.
Page #66
--------------------------------------------------------------------------
________________ (205) 63 1 kA vA tuma' ti / taM esa so jakkharAyA-imA ya sA paDimA, tassa ya ahaM kiMkarI diyahe diyahe mae ettha AgaMtavvaM ti / evaM bhaNie bhaNiyaM kumAreNa / 3 'aho mahaMtaM acchariyaM, mahappabhAvo bhagavaM, bhatti-Nibbharo jakkha-rAyA, viNIyA tumaM, rammo paeso / savvahA pajattaM maha loyaNANaM kaNNANa ya phalaM 5 imaM erisaM vuttaMtaM dadrUNa soUNa ya' tti bhaNie bhaNiyaM kaNayappabhAe 'kumAra, ___ jANAmi Na tuha keNAvi kiMci kajaM, tahA vi bhaNasu kiMci hiyaya-ruiyaM jaM 7 tuha demi' tti / kumAreNa bhaNiyaM 'Na kiMci maha patthaNijaM atthi' tti / tIe bhaNiyaM tahA vi avajjha-dasaNA kira devahara' tti / kumAreNa bhaNiyaM suMdari, 9 io vi uDDU phalaM aNNesIyai tti / avi ya / / esa bhagavaM jiNiMdo jiNa-bhatto esa jakkha-rAyA ya / 11 diTThA si taM ca suMdari tahAvi vihalaM ti vAharasi / / ' tti / ___ 'vaMdAmi' tti bhaNamANo samuTThio kumAra-kuvalayacaMdo / tao tIe bhaNiyaM / 13 'kumAra, dUre tae gaMtavvaM, bahu-paccavAo ya esa bahu-raNNa-duggamo maggo / tA geNha imaM sayala-surAsura-vaMtara-Nara-kiMNara-karivara-vaggha-hari-saraha-ruru15 ppamuhehiM pi alaMghaNIo osahI-valaya-viseso' tti bhaNamANIe karayalAo samappio kumArassa / tao 'mahaMtI sAhammiya-vacchala' tti bhaNamANeNa gahio 17 kumAreNaM ti / taM ca ghettUNa abbhuTThio kumAra-kuvalayacaMdo, payatto dakkhiNaM disAbhoya, vaccai ya tuMga-viMjhairi-siharAiM laMghayaMto / vaccamANo diTTho ya Neya19 taruyara-sAhA-bAhA-pavaNa-paholamANa-sAhulI-viijtaM piva mahANaiM NammayaM ti / 21 (206) jA va kaisiyA / Nava-jovvaNummatta-kAmiNi-jaisiya kuMkuma___ rasa-piMjara-cakkala-cakkavAya-paohara-selA-lubbhijjamANa-roma-rAI-maNaharaM 1) J ko for kA, P eyassa for tassa. 2) P inter kiMkarI & ahaM, Jadds ya after first diyahe, P om. ti. 3) J accharIaM, P bhattibbharanibbharo. 4) J kaNNeNa, P phalamimaM. 6) P tuha vi keNa vi, P rUharaM for rUiyaM. 7) J NaiMci maha, J tIya. 8) J devA hoti tti P devAharati. 9) P viya for vi, J aNNisIati tti. 12) J tIya for tIe. 13) J bahuraNNo, Jom. 14) maggo, P sayalasura, Jom. kiMNara, P om. karivara, Jom. vaggha, J harisabhararUpa0. 15) J bhaNamANIya. 16) P vacchalla tti. 18) P om. bhoyaM, P vijjhasiharAI, J vaccamANeNa ya diTThA P vaccamANeNa diTTho, PNeNa for Neya. 19) P viyajaMtaM. 21) J kaisia, P om. NavajovvaNummatta. etc. to maNaharaM ca kahiMci.
Page #67
--------------------------------------------------------------------------
________________ 64 (206) 1 ca, kahiMci Nava-vahu-jaisiyA taDa-taruyara-ghaNa-sAhA-layAvaguMThaNa-NIsadda gai-payArA va, kahiMci vesA-vilaya-jaisiyA hari-Nahara-Nidaullihiya-matta3 mAyaMga-kAmuya-daMta-juyalaMkiya va, kahiMci vAsaya-sajja-jaisiyA maghamagheta surahi-kusuma-gaMdhaDDa-phuramANa-biMdu-mAhara va, kahiMci pautthavai-jaisiya 5 palhatthiya-kamala-vayaNa-AvaMDura-paoharaya tti / avi ya / ucchaMgammi NivaNNaM cuMbai taDa-pAyavagga-vayaNehiM / 7 Navi Najjai kiM dhUyA kiM daiyA hojja viMjhassa / / jIe ya mahAmalla-sarisaiM kara-kattarI ghAehiM jujjhati matta-mAyaMga-jUhaI, 9 kahiMci dupputta-sarisaI mahA-kulummUlaNa-vavasiyaI, kahiMci gAma-DiMbharUya sarisaiM jala-kIlA-vAvaDaI, kahiMci taDa-pariNaya-pAyavaDiyaI NajaMti 11 kuviya-daiyA-pasAyaNoNayaI ti / avi ya / ____Navi Najjai kiM daiyA sahoyarA hojja kiM va eyANa / 13 kiM jaNaNi cciya revA hoja va dhAI gaya-kulANa / / ___kahiMci maccha-puccha-cchaDA-ghAucchalaMta-pANiyA, kahiMci taNuya-taMtu15 hIramANa-matta-hatthi-saMkulA, kahiMci mahA-mayara-karAghAya-kuviya-matta-vaNa mahisa-kalusiyA, kahiMci pakkala-ggAha-gahiya-gaMDayAulA, kahiMci kumma17 paTThi-ullasaMta-vidduma-kisalayAlaMkiyA, kahiMci velA-vasAgaya-pomarAya rayaNa-raMjiya-jalA, kahiMci parippayaMta-cakkavAya-juvalukkaMTha-NijjiyA, kahiMci 19 sara-sara-saraMta-kaMta-sArasAulA, kahiMci tuMga-taraMga-raMgaMta-sippi-saMpuDA, kahiMci caMDa-pavaNa-pahaya-kallola-mAla-helA-hIramANa-pakkhi-gaNA, kahiMci 21 matta-mAyaMga-maMDalI-majjamANa-gaMDayala-galiya-maya-jala-saMdoha-biMdu-vaMda___NIsaMda-parippayaMta-caMdaya-pasAhiya tti / avi ya / 1) J jaisia, P navahusiyA taDa, J tarUNa for taDa, P om. ghaNa, P guMThaNAnIsadda. 2) J gayappayAra va, P viyaliya for vilaya, J jaisia, J dullihia for ullihiya. 3) P juyalaMkiyaM kahiM ci, J jaisiya. 4) P gaMdha for gaMdhaDDa, J pharasANa for phuramANa, P pautthavaijaisiyapallatthiyavayaNakamala. 5) J AvaNDu P AvaMdu rapaohara vva tti. 6) P utsaMgati, P tuha for taDa, P nayaNehiM for vayaNehiM. 7) P najjiya for Najjai. 8) P vA for ya. 9) P kulammUlaNa. P DiMbharUya. 10) J pAyavaDiaI / Najjai, P pAyavaDaI / najaMti. 12) P dayayA. 13) P dhAtI for dhAI. 14) P macchapucchaDA, J ghAyucchalaMtapANia, P taNutaMtu. 15) Jom. vaNa. 16) J pajjala for pakkala, P gaMDalAulA. 17) Jom. laMkiyA, J velovasA0. 18) P paripayaMta, J jualukuMTha. 19) P sarasarattakaMta, Jom. kaMta. 20) P veNDa for caMDa, J mAlA for mAla, Jom. helA. 21) P biMduviMdaNasiMda.
Page #68
--------------------------------------------------------------------------
________________ (206) 1 dhavala-balAyA-mAlA-valayA-haMsaula-pati-kaya-hArA / caliyA paihara-huttaM Najjai revA Nava-vahu vva / / 3 aNNaM ca / gAyai va gaya-maya-gaMdha-luddha-matta-mahuyara-mahurullAvehiM, jaMpai va ___NANA-vihaMga-kalayalArAvehi, hasai va haMsa-maMDalI-dhavala-dasaNa-paMtIhiM, 5 Naccai va pavaNa-veucchaliya-tuMga-taraMga-hatthehiM, paDhai va jalayara-hIraMta-patthara saMghaTTa-khalahalA-khaliyakkhara-girAhiM, maNai va taDa-viDavi-pikka-phalavaDaNa7 duhaduhArAvehi, ruyai va Nijjhara-jharata-jharaharA-saddehiM / avi ya / uggAi hasai Naccai ruyai va kaluNakkharaM puNo paDhai / 9 ummattiya vva revA imIe ko hohiI vejjo / / jAi samuddAbhimuhaM revA puNa valai vevira-sarIrA / 11 payai cciya mahilANaM thirattaNaM Natthi kajjesu / / mottUNa viMjha-daiyaM tugaM jalahimmi patthiyA revA / 13 ahavA tIe~ Na doso mahilA Niesu rajjati / / rayaNAyarammi lINA viMjhaM mottUNa NammayA peccha / ahavA luddhAo cciya mahilAo hoMti payaIe / / kiM Na suhao ya dANe reve jeNujjhio tae viMjho / 17 huM paiNA ekkeNaM Na hoi mahilANa saMtoso / / aNNANa vi esa gaI teNa samuddammi patthiyA revA / 19 hoMti cciya kAmiya-kAmiyAo kAo vi mahilAo / / uvvUDhA viMjheNaM mahappamANaM ca pAviyA teNa / / 21 mottUNa taha vi caliyA aho kayagghA mahiliyAo / / jalahI khAro kuggAha-sevio bahumao ya revAe / 1) P haMsaulaM. 2) J rajjai P najjai, P nara for Nava. 3) P mahuyarallAvehiM. 4) Jinter. dhavala & maMDalI. 5) J om. va, P cevachAliya, JP ya for va, P jalayalahIraMta. 6) P taDaveDasipikka. 7) J duhuduhAravehiM P kuhuDArAvehiM, P nijjharUjjharaMtajharAsaddehi, J sarehi for saddehiM. 8) P Nu for va. 9) P va for vva, P ko hAhiI vejA. 10) P puNa vilai. 13) J tIya for tIeN, P raccaMti. 15) P ahavA laddhAu. 16) J ya dANo reve joNujhio. 17) J hUM. 18) J paI for gaI. 20) J pi for ca.
Page #69
--------------------------------------------------------------------------
________________ 66 (207) 1 iya sAhei samuddo viyAraNA Natthi mahilAsu / / iya juvai-cariya-kuDilaM gaMbhIraM mahiliyANa hiyayaM va / 3 mahilA-sahAva-caDulaM aha revaM pecchae kumaro / / taM ca tArisaM mahANaiM NammayaM samoiNNo rAyautto kaha tariuM payatto / avi ya, 5 Nihara-kara-paharAhaya-jala-vIi-samucchalata-jala-NivahaM / aha majjai siridatto mahAgaiMdo vva uddAma / / 7 evaM ca majjamANo kumAra-kuvalayacaMdo samuttiNNo taM mahANaiM NammayaM ti, gaMtu ca payatto tammi tIra-taruvara-vallI-layA-guvila-gumma-dussaMcAre mahADaI9 majjhayAre / (207) evaM ca vaccamANeNa kumAreNa diTTho ekkammi paese viMjhagiri11 pAyavAsaNNe bahala-siNiddha-taruyara-Niyara-saMkule ekko uDao / dalUNa taM ceya disaM valio tti acaliya-valaMta-loyaNo rAya-taNao kayAi koi ettha risI 13 Asame hoi tti ciMtayaMto saMpatto taM uDayaMgaNaM / jAva diTuM taruNa-tamAla-pAyava___paMtI-paraMparA-pariyariyaM aMgaNaM / aNNaM ca / kusumiya-baula-rukkhayaM, AsaNNa15 pikka-karamaddayaM, palaMbata-piMDirayaM, lalamANa-mAuluMga, samaMtao kusumiya-bahu jAi-kusuma-mayaraMda-luddha-bhamara-riMcholi-ruNuruNA-sadda-saMgIya-maNaharaM17 pecchaMto paviThTho uDae / diTuM ca NeNa puttajIvaya-ghaDiya-ruddakkha-mAlA-valayaM / diTThAiM ca NANA-sukka-phala-saMcayAI / diTTha ca tiyaTThiyA-ThAviyaM kamaMDalaM / 19 diTTha ca uvaTThavAsaNaM / taM ca daddUNa ciMtiyaM / 'aho ko vi ettha mahAmuNI ___ parivasaI' tti ciMtayaMteNa diTThA paMsula-paese paya-paMtI / taM ca daddUNa 'aho, 21 jahA imAiM lahuya-mauya-komalaMgulI-laliya-dalAI va dIsaMti calaNa paDibiMbAI, teNa mahilAe hoyavvaM, Na uNa puriseNa / tA kaha tavovaNaM kaha ____4) J mahANammayaM, P taha for kaha. 6) J siriatto. 8) P tarUyara, P guhila, J dusaMcAre. 11) P pAyAsaNNe, P repeats niyara. 13) J tarUtamAla. 14) P pariyaM for paripariyaM, Jom. aMgaNaM, P om. aNNaM ca. 15) P piMDIrayaM. 16) P adds kujAi after jAi, P rUNarUNAsadda, J saNAha for maNahara. 17) J puttajjIvaya P putajIva, J phADia for ghaDiya, P rUddakkhamAlayaM. 18) J a for ca before NANA, Jom. diTuM ca...kamaMDalaM / , P dvAviyaM. 19) J uvaTThayAsaNaM P uvaddayAsaNaM. 20) J diTTho paMsula. 21) J lahumaua. 22) P mahilaya tti, Jom. NaM,
Page #70
--------------------------------------------------------------------------
________________ (207) 67 1 vA mahila' tti ciMtayaMto tattheva uvaviThTho / 'de, pecchAmi NaM ko ettha parivasaI' tti / thova-velAe diTThA teNa tAvasI / sA kerisA / avi ya / 3 ubbhaDa-jaDA-kaDappA khara-pharusA-dIha-kesa-NaharillA / __ cakkala-pINa-paohara mAINa va AgayA ekkA / / 5 tIya ya maggAlaggA samAgayA taruNa-juyai-caMcala-NayaNa-sama-sohA-loyaNa juyalA muddha-mayA, tANaM cANumaggao juyai-hiyayaM va caMcalA vANara-lIvA, 7 tANaM ca purao samAgao maNa-pavaNa-veo jhatti ekko mahANIla-sacchAmo mahato rAya-kIro tti, tassANumaggaM aNNe ya suya-sAriyA-NivahA / te ya dadrUNa 9 ciMtiyaM rAya-taNaeNa / 'aho, uvasama-ppabhAvo imIe tAvasIe jeNa peccha ee __vaNa-taNa-jala-metta-saMtuTTha-jIvaNA araNNa-sAvaya-sauNayA vi Na muMcaMti se 11 pAsa savvahA / kiM vA tavassiNo asajjhati ciMtayaMto diTTho tIe rAya-utto / dahNa ya kerisA jAyA / avi ya / 13 bhaya-sajjhasa-seukkaMpa-kouhallehi~ viNaDiyA to sA / __ icchai palAiUNaM ko uNa eso viciMteMtI / / 15 taM ca palAyaMtI dalUNa pahAio sarasai-varo mahAkIro / bhaNiyA ya NeNa 'sAmiNi eNie, kiM tumaM palAiuM pyttaa'| tIe bhaNiyaM 'imo uNa ko imammi majjha 17 uDayammi vaNa-sAvao / teNa bhaNiyaM 'mA bIhasu, esa ettha ko vi araNNa majjhammi paMtha-paribhaTTho paMthio imaM paesaM samAgao / tA mANuso eso, ahaM 19 imiNA saha bhalIhAmo tti / tA de pAvesu, tuma sAgayaM ca imassa kuNasu / mahANubhAvo viya lakkhIyai' / evaM bhaNiyA teNa kIreNa samAgayA salajja21 vevamANa-paoharA / AgaMtUNa ya tIe bhaNiyaM 'sAgayaM pahiyassa, katto Agao si, kahiM vA patthio si, kiM vA kajja' ti / teNa bhaNiyaM 'Agao haM __2) P thoi for thova, P om. sA, P om. avi ya. 3) JNaharUkkhA / , J pauharA. 5) P juvaI, J ca maggao. 6) J hiyayaM piva calA, P adds purao upphiDatA after lIvA. 7) Jom. ca, P sacchamo. 9) P pecchA for peccha. 10) J saMtuTThA, P jIviNo. 11) J pAsa / savvahA kiM, P ca for vA, P adds mahato after tavassiNo, P om. ti, J tIya. 13) P kouhallehi, J viNariA, P om. to. 14) P itthae, J viiMtetI P viciMtei. 15) P sarasavairo, P mahAkIrA, J ya, P sAmiNI. 16) J tIya. 17) P om. vaNasAvao, P om. ettha, P arannaMmi paMthaM parivUDho paMthio imaM parisaM. 18) J esa for eso. 19) J pi for ca. 20) P om. lakkhIyati, J teNa, J salajaM. 21) J tIya, P katto si Agao si. 22) JP kahaM vA, P om. si, J tti for kiM vA kajaM ti, J AgayohaM.
Page #71
--------------------------------------------------------------------------
________________ 68 (208) 1 mahANayarIo aujjhAo, kajjatthI dakkhiNAvahaM calio' tti / tao bhaNiyaM kIreNa 'sAgayaM mahANubhAvassa, uvavisasu ettha pllvtthurnne'| tao uvaviTTho 3 rAya-taNao / eNiyAe viNikkhittAI viviha-taru-vara-pikka-sAu-surahi___ phala-NiyarAiM / surahi-kusuma-patta-puDae ya saMThAvie egaMtammi uvaviThTho ya / 5 tao ciMtiyaM kumAreNa 'Na-yANIyai kA vi esA, kahaM vA keNa vA kAraNeNa, keNa vA veraggeNa, kattha vA Agaya tti, tA kiM pucchaami'| 'de pucchAmi' tti 7 ciMtiUNa bhaNiyaM / avi ya / 'jai tumha Novaroho akaheyavvaM ca kaha vi No hoi / 9 tA sAha suMdari mahaM jaM te pucchAmi tA suyaNu / / kattha tuma ettha vaNe kamhAo keNa vA vi kajeNa / 11 eyaMta-dukkaramiNaM vaNa-vAsaM jaM pavaNNA si / / ' ___ evaM ca bhaNiyA samANI ahomuhA ThiyA / tao kumAro vi tIe paDivayaNaM 13 uvekkhaMto thova-velaM vilakkho viya Asi / taM ca dadNa bhaNiyaM teNa rAya kIreNa / 'bho bho mahApurisa, esa maNayaM lajjai / tA kayA uNa tae esA patthaNA 15 Na NiratthayA kAyavva tti ahaM sAhessaM' ti / (208) asthi eyammi ceya puhai-maMDale NammayA NAma mahANaI / avi ya / 17 matta-kari-kAmi-NiThThara-ghora-karAghAya-caDDaNa-sayaNhA / daMta-juvalaMkioTThI poDhA iva kAmiNI revA / / 19 tIe dakkhiNa-kUle deyADaI NAma mahADaI / jA ya kaisiyA / bahu-taruvara-saya-kaliyA bahu-sAvaya-seviyA subhIsaNayA / 21 baha-girivara-saya-sohA aDaI deyADaI NAma / / ___ tIe mahADaIe majjha-bhAe atthi mahaMto vaDa-pAyavo / so ya keriso / ___1) P ajjatthI for kajjatthI. 2) P pallavuttharaNaM ti, I, Jom. tao. 3) J eNiAya, J tarUyarapakka. 4) J puDae saMThAvie P puDae ya ThAvie, J eaMtammi, J yANIyati, P om. keNa vA before veraggeNa. 6) P inter. vA & kattha, P om. tA kiM pucchAmi. 8) J akaheyaM vA vi kaha. 9) J A for tA. 10) P om. tuma ettha, J kamhAu va keNa. 11) P etaM for eyaMta. 12) P ahomuhI, J TThiA, J tIya. 13) P thoyavelaM. 14) P esA for esa, Jom. tA, P om. uNa, P tAe for tae. 15) J kAyavvaM ti. 17) P kAma for kAmi, J kAmiNiddArathora, J vattaNa for caDDhaNa. 18) J juvalaMkiuTThI, P rehA for revA. 19) J tIya, P naI for mahADaI, J jA ca P jA va. 20) P tarUyara, P sevayA, J subhIsaNiyA. 21) P ya for saya. 22) J tIya mahADaImajjha.
Page #72
--------------------------------------------------------------------------
________________ (208) 1 avi ya / pattala-bahala-visAlo sAla-palaMbata-caDaya-gharayAlo / 3 baha-sauNa-sayAvAso AvAso savva-sattANaM / / tammi ya mahAvaDe bahue kIra-kule parivasaMti / tattha ekko maNi-maMto NAma 5 mahAsuya-vaMda-rAyA rAya-kIro asthi / tassa ekkAe rAyakIrIe uyare gabbho jAo / so ya attaNo kAla-kameNa pasUo aMDao jAo / keNa vi kAlaMtareNa 7 phuDio tao jAo maMsa-pesI-sariso kiMci vibhAvijjamANa-cuMcu-khura__NahAvayavo aNudiyaha ca pakkhAvalI-payAvumhA-pariposijjamANa-sarIro kiMci9 samubbhijjamANa-maragaya-sAmalaMkura-pakkhAvalI-kayAvayavo pAusa-samao iva maNohara-cchAo / erisammi samae dara-jAya-pakkhAvikkheva-Dohalo Niggaesu 11 kahiM pi poTTa-pUraNa-taggaesu pii-mAi-baMdhava-jaNesu samuttiNNo kulyaavaasaao| thovaMtareNa ya aparipphuDa-pakkha-vikkhevo gaMtuM acAeMto gimha-mahAtAva13 taviya-sarIro taNhA-sukka-kaMTho ekkassa taruNa-tamAla-pAyavassa chAyAe __NisaNNo acchiuM payatto / tahA ya acchamANassa Agao tammi paese ekko 15 vAha-juvANao / teNa ya tasseya taruyarassa ahe vIsamamANeNa kaha pi diTTho so kIro / taM ca daTTaNa pasArio NeNa kasiNAhi-bhoga-bhIsaNo hattho / gahio 17 ya so palAyamANo / ghettUNa ya ciMtiyaM teNa / 'aho, esa pAvio rAya-kIro tti / tA savvahA Na esa vAvAeyavvo tti ya mae daMsaNIo pallIvaiNo hohii' 19 tti ghettUNa asoya-taruvara-pattAI Nibaddho puDae, dhaNuyara-koDi-Nibaddho lalamANo ya saMpAvio gharaM, samappio ya pallIvaiNo, teNAvi rAya-kIro tti 21 ghettUNaM paMjarae ruddho / tattha ya vaDDhiuM payatto / tA aho mahApurisa, jo so kIro so ahaM / tao ahaM ca teNa saMvaDDio tti / 2) J gharayAlA / 3) P bahusayaNisayanivAso. 4) J kIrakkule P kIlakule. 6) P kAlakkameNa. 7) P om. tao, P caMcukhuraNuhA0. 8) P payAumha, J kiMci abhijjamANa. 9) J sAmalaMkUra P sAmalaMkurU, P tao for kayAvayavo, P samayaM piva maNaharacchAo. 10) P pakkho tao vikkheva, J dohalA. 11) P pia for pii, P kulAyAvAvasAo. 12) thoaMtareNa, J apaDipphuDa P apariphuDa, P acAyato. 13) P tarUtamAlapAlapAyavassa. 14) P sisaNNo for NisaNNo, P atthiuM. 15) P vAhajuvANe, P aho vIsamANeNa kahiM pi. 16) P kasiNAhabhoga, J bhoabhIsaNo. 17) JNeNa for teNa, P pAyavo for pAvio. 18) J esa vivAe avvo, P vAvAeyavvo mama daMsaNo pallI0, J hohaI. 19) P adds ya soya before asoya, J pasAya for asoya, P tarUyarapattanibaddho. 20) P pallIvaiNA, J teNa vi, P repeats tA savvahA na vAvAeyavvo etc. 10 teNAvi rAyakIrotti. 21) J paMjarao. 22) P om. tao ahaM ca, P saMvaTTio.
Page #73
--------------------------------------------------------------------------
________________ (209) 1 1 (209) etthaMtarammi bharuyacchaM NAma NayaraM / tattha bhigU NAma rAyA / taM ca daTTUNa uvagao so pallIvaI / teNa ya tassa ahaM uvaTThAvio / mamaM ca daNa 3 rAiNA mahaMto toso uvvUDho, bhaNiyaM ca 're re, ko etth'| paDihArIe bhaNiyaM 'Aisasu' tti / 'vacca sigghaM, vacchaM mayaNamaMjariM geNhiUNa pAvasu' tti / 5 AesANaMtaraM gayA, paviTThA ya mayaNamaMjarIe samaM / bhaNiyaM ca rAiNA / 'vacche mayaNamaMjue, esa tae rAyakIro tahA kariyavvo jahA savva - kalA - pattaTTho havAI' 7 tti bhaNaMteNa samappio paMjaro / tao sA ya rAyasuyA mamaM sahiM piva mittaM piva 1 baMdhu piva bhAyaraM piva suyaM piva maNNamANI pADhiuM payattA / thoeNaM ceya kAleNaM 9 jANiyAI akkharAI, gahiyaM NaTTa-lakkhaNaM, jANiyaM visAhilaM, gahiyAI gayagavaya-maya-kukkuDa-Asa - purisa - mahilA - lakkhaNAI / bujjhiyAI savva11 satthAI / savvahA, 70 savva-kalAgama - ma-kusalo jiNa-vayaNa-su - suNicchio mahAbuddhI / 13 tIeN pasAeNa ahaM aha jAo paMDio sahasA || tao evaM ca acchamANassa ko kAlo samAgao / avi ya / 15 uNho uvvevaNao dIhara-khara - pharusa -pavaNa - NIsAso | saMtAviya-bhuvaNayalo gimho kAlo vva veyAlo / / 17 tammi ya tArise gimha-kAle ekkassa muNiNo AyAvaNaM kareMtassa NIsaMgayaM bhAvayaMtassa egattaNaM ciMtayaMtassa asaraNattaNaM jhAyaMtassa suttaM aNuguNeMtassa saMsAra 19 NiMdamANassa jiNa-vayaNa - dullahattaNaM bhAvayaMtassa sukkajjhANaMtariyAe vaTTamANassa auvva-karaNaM khavaga-seDhIe aNataM kevala-varaNANa - daMsaNaM samuppaNNaM / so ya 21 risI tassa rAiNo piyA abhisiMciUNa pavvaio, ekkalla-vihAra-paDimaM paDivaNNo / bharuyacchaM samAgao viharamANo, tattha ya kevala-NANaM samuppaNNaM / 1 1 1) P nagaraM for NayaraM. 2) P inter. so & uvagao, P uvaTThavio, P taM for mamaM. 3) P adds NeNa before rere. 4) P aisasu. 5) P adds ca before gayA, P payaTThA, Pom. ya, J.maMjarIya P * maMjarI / sasaMbhramaM bhaNiyaM. 6) J hoi for havai . 7) J adds ya after bhaNaMteNa, P samappiuM, P sA rAyadhUyA maM sahiM. 8) P baMdhuM piya. 9) J ahiAI for gahiyAI. 10) Pom. maya. 11 ) J satthaI. 12) J kavva for savva, J suNicchao. 13) J tIya. 14 ) Pom. ca. 15) P uNhA. 16 ) J gimhAle. 17 ) J NIsaMgaM. 18) Jom. . egattaNaM ciMtayaMtassa, P ciMtayaMtayaMtassa, J asaraNaattaNaM, Pom. suttaM aNuguNeMtassa. 21) P rissI for risI, P piyAbhisiMciUNa.
Page #74
--------------------------------------------------------------------------
________________ (209) 71 1 tao devANaM uppaya-NivayaM daddUNa jaNeNa sAhiyaM rAiNo piuNo jahA 'mahArAya risiNo iheva bharuyacche samAgayassa kevalaNANaM samuppaNNaM' ti / 3 taM ca soUNaM harisa-vasa-viyasamANa-loyaNa-juvalo rAyA bhaNiuM payatto / 'sajjeha jANa-vAhaNAI, aMteuriyA-jaNassa savva-riddhIe ajja bhagavaMta tAyaM 5 uppaNNa-kevala-vara-NANaM vaMdAmi' tti bhaNiUNa payatto baha-jANa-vAhaNa pUramANa-mahiyalo saMpatto ya bhagavao sayAsaM / thoUNa ya payatto / kaha / 7 jaya dhammajhANa-karavAla-sUDiyAsesa-kamma-riu-seNNa / jaya jaya akkhaya-NANamaNata-jANiyAsesa-paramattha / / 9 tti bhaNamANeNa vaMdio bhagavaM kevalI rAiNA / rAyA NisaNNo ya purao, aNNe vi ya rAyANo bhaDa-bhoiyA ya NAyara-jaNo ya rAya-dhUyA vi mamaM ghettuM ceva tattha 11 uvagayA / mae vi saMthuo bhagavaM sa-buddhi-vihaveNaM / avi ya / jaya Nijjiya-sayala-parIsahovasagga jaya Nihaya-maya-moha / 13 jaya Nijjiya-dujaya-kAma-bANa jaya vimala-NANa-dhara / / tti bhaNiUNa paNamio mae vi bhagavaM kevalI / NisaNNA ya rAya-duhiyA mama 15 purao NimeUNa / kevaliNA vi bhagavayA kaya-kAyavva-vAvAreNaM volINa loya-maggeNa tahA vi kiM pi kajjaMtaraM pecchamANeNa bhaNiyaM / avi ya / 17 jara-maraNa-roga-raya-mala-kilesa-bahulammi Navara saMsAre / Natthi saraNaM jayammi vi dhammaM jiNa-desiyaM mottuM / / 19 tA mA kuNaha pamAyaM devANupiyA imammi jiNa-magge / saMsAra-bhava-samudaM jai icchaha appaNA tariuM / / 21 (210) etthaMtarammi samovaiyA doNNi NIla-pIya-vAsasA vipphuraMta___ maNi-kiraNa-kaNaya-bhAsurAlaMkAra-sohiyA vijjAharA / 2) P om. iheva, P om. ti. 4) P maMte0 for aMte0, P bhagavao tAyassa uppannaM. 5) P om. ya before payatto. 7) P sUDitAisesa. 8) P adds aya after jaya. 9) P om. rAiNA, Jom. rAyA, P anno vi. 10) JNa for ya before NAyara, J rAyadhUa vi, P om. mamaM, P ghettuM, J cea, P om. tattha. 11) P buddhi for sabuddhi. 12) P sayamalaparIsahovasahovasagga, J NihayamallamayamohA / . 13) JNANavara. 14) J NisaNNo, P for mamaM. 21) J duNNi (?) for doNNi. 22) Jom. kiraNa, P kiNiya for kaNaya.
Page #75
--------------------------------------------------------------------------
________________ (210) 1 Nimmala-karavAla-karA phuraMta-maNi-rayaNa-kiraNa-sohillA / gayaNAo ovaiyA sahasA vijjAharA doNNi / / 3 te ya bhagavaMta kevaliM payAhiNaM karemANA samoiNNA / vaMdio ya bhagavaM saviNaya oNaya-karayala-dala-maulamaMjalimuttimaMge NimeUNa / NisaNNA ya pAyamUle 5 bhagavao / suha-NisaNNehiM bhaNiyaM bhagavaM, kA uNa sa' tti / bhaNiya-mette rAiNA bhiguNA savvehi ya NAyaraehiM bhaNiyaM / 'bho bho vijAharA, sA uNa kA jaM 7 tubbhehiM bhaNiyaM kA sa' tti bhaNie, tehi ya palattaM / 'amhe veyaDDha-girivarAo sammeya-siharaM gayA / tatto sattuMjayaM caliyA / tattha vaccamANehiM viMjha-giri9 sihara-vaNaMtarAle bhIme NimmANuse araNNa-paese, jattha amhe vi gayaNa-goyarA bhIyA jhatti volemo, NammayAe dakkhiNe kUle diTuM mahataM maya-jUhaM / tANaM ca 11 maggAlaggA ekkA kA vi mayalIva-vuNNa-loyaNA samubhijjhamANa-paohara-bharA bhauvvigga-loyaNA mayANaM aNumaggeNaM vaccaMtI bAlA / taM ca dadrUNa ciMtiyaM 13 amhehiM / 'aho, mahaMta acchariyaM' ciMtayaMtA avaiNNA / bhaNiyA ya amhehiM / _ 'bho bho bAlie, kiM ettha araNNammi tuma ekkA, kattha vA tumaM Agaya' tti 15 bhaNiyA ya samANI muralAraNNa-maya-siliMba-vuNNa-lola-loyaNA ahiyayara palAiuM payattA / Na ya te mayA tIe ubviyaMti / tehiM ceya samaM sA saMgaya tti / 17 tao auvvaM vuttaMtaM ciMtatA bhaNamANANaM ceya asaNaM gayA vaNaMtarAle / tao amhehiM ciMtiyaM / 'aho, kiM pi atthettha kAraNaM, savvahA ko vi aisaya19 NANI amhehiM pucchiyavvo' tti / tao bhagavaM ettha divo / teNa pucchiyaM amhehiM ___'bhagavaM, kA uNa sa' tti / bhaNiyaM ca rAiNA piuNo 'bhagavaM, amhANaM pi kouyaM 21 jAyaM / tA pasIyasu, sAhesu' tti / (211) bhagavaM sAhiu~ payatto / 2) P uvaIyA. 3) P om. ya, P kevali, J saviNaoNaya. 4) J uttimaMge for muttimaMge, P namiUNa for NimeUNa. 5) Jadds a before bhaNiyaM. 6) J bhiuNo for bhiguNA, P om. one bho, J kajaM for kA jaM. 7) J bhaNitaM kA P bhaNiyaM taM kA, J om. ya. 8) P tao for tatto, P settujaM. 9) J ppaese, P tattha for jattha, P goyare. 10) P yatti for jhatti, JNammayAya. 11) P malayalIvapunaloyaNA samujjhijjamANaobharabharA taovvigga. 12) J bhayubvigga. 13) J accharIyaM, P ciMtaiMtA. 14) Jom. kiM, P ekko. 15) Jom. ya. 16) P payatto, Jom. tIe, J samaM sA saMgayA P samaM samAgaya, Jom. tti. 17) J apuvvaM. J ciMtetA, P bhaNamANeNa. 19) P diTTha. 20) Jom. ca, P bhi guNA for piuNo, P adds amhA before amhANaM. 21) J pasiasu. 22) J adds bhaNio before bhagavaM.
Page #76
--------------------------------------------------------------------------
________________ 73 (211) 1 atthi payaDA purINaM telokkammi vi payatta-jasahArA / dhavaluttuMga-maNaharA ujjayaNI puravarI rammA / / 3 jIya ya maNahara-gIya-rava-rammaI bhavaNaI, bhavaNa-mAlA-vibhAviyaiM rAyavahaI, rAyavaha-sohio vivaNi-maggu, vivaNi-magga-rehiraI gouraddAraI, gouraddAra5 virAiyaiM pAgAra-siharaI, pAgAra-sihara-chajjiraiM pharihA-baMdhaI ti / jattha ya rehati pharihau Nimmala-jala-taraMgehiM, jala-taraMgaI pi sohaMti viyasiya-surahi7 kusumehi, kamalai~ vi agghaMti bhamira-bhamaraulehiM, bhamara-ulai~ vi virAyaMti Nava-kusuma-reNu-raeNaM ti / avi ya / 9 uttuMga-dhavala-toraNa-baddha-paDAya-cchaleNa bhaNai vva / / ubbheu~ aMguliM sA jai aNNA erisA Nayari / / tti / 11 tammi ya puravarIe sirivaccho NAma rAyA puraMdara-sama-satta-vIriya-vihavo / tassa ya putto sirivaddhaNo NAma / dhUyA ya ekkA sirimaI NAma / sA ya vijaya-puravaiNo 13 vijaya-NarAhivassa putto sIho NAma teNa pariNIyA / so ya sIho jovvaNaM __ saMpatto / keriso jAo / avi ya / / 15 mArei khAi luMpai Niravekkho Niddao NirAsaMso / vaNa-sIho iva kuvio payaIe eriso jAo / / 17 taM ca tArisaM NAUNa rAiNA vijaeNa Nivvisao ANatto / so ya taM rAya___dhUyaM Niyaya-bhAriyaM ghettUNa Niggao visayAo / ekkammi paccaMta-gAme 19 AvAsio, appa-duio acchiuM payatto / vaccaMti diyahA / tAva ya etthaMtarammi keNa vi kAlaMtareNa so sirivaddhaNo rAyautto dhammaruiNo aNagArassa 21 aMtie dhamma soUNa duruttaraM saMsAra-sAgaraM NAUNa dullahaM bhagavao vayaNaM jANiUNa sAsayaM mokkha-suhaM kaleUNa savvahA NivviNNa-kAma-bhoo 1) P tilokkami, P jassa pabbhArA for jasahArA. 3) J jia for jIya, J rammAI bhavaNAI, P viraviyaI rAyanivahaiM. 4) Jom. vivaNimaggu, P vipaNimagu vipaNi, P om. gouraddAraI, P gouradArA. 5) J virAviaiM pAyAra, J pAyAra, P chajiravaM parihA, P kattha for jattha. 6) P pharihAu, J mi for pi. 7) J kamalehiM for kusumehiM, P kamala viya agghaMti, P bhamarabhalehiM bhamara kulaI virAyaMti. 8) P reNueNaM. 9) P paDAyAchaleNa. 10) JP ubbheu. 11) P samU for sama. 12) P om. ya. 13) P adds sA after teNa. 17) P om. vijaeNa. 19) P om. ya after tAva. 20) P rAutto. 22) P kAmabhogo.
Page #77
--------------------------------------------------------------------------
________________ 74 (212) 1 aNagAro jAo / so ya keNa vi kAlaMtareNa pari-NipphaNNa-suttattho ekkallappaDimaM paDivaNNo ekko ceya vihariuM payatto / 3 (212) so ya bhagavaM viharamANo taM ceya gAmaM samAgao jattha so bhagiNI___ paI bhagiNI ya / tammi avasare so bhagavaM mAsa-khamaNaTThio pAraNae ya gAmaM 5 paviTTho / bhikkhatthaM ca goyara-cariyAe viharamANo bhagavaM tava-taNuya-deho khAma_NiNNoyaro kameNa ya tammi bhaiNIe gharammi saMpatto / tIya ya bhagiNIe dUrao 7 ceya diTTho, daTTaNa ya ciMtiyaM ca tIe 'esa so mahaM bhAuo tti, NisuvaM ca mae kila eso keNa vi pAsaMDieNa veyAriUNa pavvAvio / tA savvahA so ceya 9 imo' tti / tao AUramANa-siNehAe bhAuo tti Nibbhara-bAhuppIlaNa tthaMbhiya-NayaNa-gaggara-vayaNAe cira-diDhukkaMThA-pasara-payatta-phuramANa-bAhu11 laiyAe ayANaMto so risI abhidhAviUNaM kaMThe gahio, AliMgio jAva roviuM pavattA tAvAgao tIe bhattAro sIho bAhirAo / diTTho ya teNa 13 AliMgijaMto / taM ca dadrUNa ciMtiyaM teNa 'are, para-puriso ko vi pAsaMDio ___maha jAya-mahilasaI' tti / ciMtayaMto keriso jAo / avi ya / 15 IsANala-pajalio daDha-mUDho kova-ratta-NayaNillo / AyaDDiUNa khagaM aha risiNo paharai NisaMso / / 17 tao garuya-pahara-hao NivaDio risI dharaNivaDhe / ___ taM ca dadNaM NivaDataM kiM kiyaM se bhaiNIe / avi ya / 19 dUsaha-guru-bhAivvaha-dasaNa-saMjAya-tivva-rosAe / kaTeNa paI pahao jaha mucchA-veMbhalo jAo / / 21 NivaDamANeNa teNAvi kiM kayaM / avi ya / Nidura-kaTTha-pahArA viyaNA-saMtAva-garuya-muccheNa / 1) J pariNipphiNNa P pariniSpanno. 2) P cevallo for ceya vihariuM payatto. 3) P parAgao for samAgao, Jadds tattha before bhagiNI: P so patI bhagiNIe. 4) P mAsaMkkhamaNaM0. 5) P bhikkha, P cariyA viharamANA. 6) P niNNodaro. 7) P om. diTTho dahNa ya, P mahaM bhAya tti, J ti for ca. 8) J pAsaNDiNA, P viyAriUNa for veyA0, P om. pavvAvio. 9) J bAhuppIla P bAhupIlaNa. 10) J maNNa P maNu (for NayaNa emended), J cirU, P ciraviThThakkaMThapasaraMtapavvatta. 11) P abhidhAiUNaM. 12) J payattA / tAva Agao tIya. 13) P om. taM ca. 14) Jom. maha jAyamahilasai. 15) P IsAnala. 17) J paharaMto NivaDio, P dharaNivIDhaM / . 18) P nivaDiyaM for NivaDataM. 19) P bhAivahaM. 21) J ya teNa for tenAvi. 22) P pahAra.
Page #78
--------------------------------------------------------------------------
________________ 15 (212) 1 khaggeNa teNa pahayA jaha jAyA doNNi khaMDAI / / __NivaDio taM NivAemANo so vi jIviya-vimukko jAo / puNo caMDa 3 sahAvayAe mahArisi-vaha-pAva-pasara-parAyatto paDhamaM rayaNappabhaM NarayaM raurave ___NarayAvAse sAgarovamaTTiI Neraio uvavaNNo / sA vi tassa (muNiNo) bhaiNI 5 garuya-siNeha-mucchA-pariNayA takkhaNuppaNNa-kova-viNivAiya-bhattAra-NihaNa pAva-saMtattA, tahiM ceva Naraya-patthaDe uvavaNNA / so uNa risI bhagavaM Niddaya7 khagga-pahArA viyaNAyalla-sarIro kahaM kaha pi uvarao, uvavaNNo ya sAgarovama TThiI sohamma-vimANa-vare / tao caiUNa Niya-AukkhaeNa ettha bharuyacche 9 rAyA jAo / so ya ahaM diTTho tumhehiM paccakkhaM kevalI jAo / so uNa sIho tammi mahAraurave Narae mahaMtIo viyaNAo aNubhaviUNaM kaha kaha pi 11 Aukkhae uvaTTiUNa Nadipure puravare babhaNo jAo / tattha vi gAruhatthaM pAleUNa ega-DaMDI jAo / tattha ya Asama-sarisaM saMjama-joyaM pAliUNa mariUNa ya 13 joisiyANaM majjhe devo uvavaNNo / tattha ya kevalI pucchio Niyaya-bhavaMtaraM / sAhiyaM ca bhagavayA duiyaM pi jammaMtaraM / tao taM ca soUNa uppaNNo imassa 15 kovo / 'are, ahaM tIe Niyaya-mahilAe mArio / tA kattha uNa sA durAyArA saMpayaM' ti ciMtemANeNa diTThA sA vi tamhAo NarayAo uvvaTTiUNa paumaNayara 17 NAma Nayara / tattha paumassa raNNo sirIkatA NAma mahilA tIya uyare dhUyattAe uvavaNNA / tammi ya samae jAya-mettA / taM ca daddUNa jAi-mettaM uddhAio imassa 19 roso imAe puvvaM ahaM viNivAio' tti / 'tA kattha saMpayaM vaccaI' tti ciMtayaMto guru-kova-phuraphurAyamANAharo samAgao veeNaM / gahiyA ya sA teNa bAliyA / 21 ghettUNa ya uppaio Agao dakkhiNaM disAbhoyaM / tattha viMjha-sihara-kuharaMtarAle ciMtiuM payatto / kiM tAva / avi ya / 1) P khaMDAI. 2) J caMda for caMDa. 3) J mahArisI, J parayatto, P nayaraM for NarayaM, P raoravi narayAvAse. 4) JNarayavAse, J sAyarovamaThiti nAraio, P neraIe uvavinno, JP om. (muNiNo). 6) J ceya. 7) J ppaharA. 8) J ThitI P dvitI, J sohamme, Jom. caiUNa. 9) P so haM TThio tubbhehiM, P om. jAo. 10) P mahArorave. 11) P AukkhaeNa, P jAo / tao vi gArahatthaM. 12) P tavasaMjamaM for saMjamajoyaM, Jom. ya after mariUNa. 13) Jom. ya before kevalI, J Nia for Niyaya. 15) J tIya, P niya for Niyaya. 16) P paumanayare. 17) P om. NAma NayaraM / tattha, P sirIkaMtAe, P mahAdevIe for NAma mahilA tIya uyare. 18) Jom. ya after tammi, P om. ca. 19) P puvvamahaM. 21) J uttaraM for dakkhiNaM. 22) J om. kiM tAva.
Page #79
--------------------------------------------------------------------------
________________ 76 (213) 1 'kiM pakkhimi samudde kiM vA cuNNemi giri-NiyaMbammi / kiM khairaM piva Nemo malemi kiM vA karayalehiM / / 3 ahavA Nahi Nahi duTTha mae ciMtiyaM / Na jujjai maha imaM ti / jeNa itthiya tti itthi-vajjhA, bAla tti bAla-vajjhA, ayANiya tti bhUNa-vajjhA, asaraNa tti 5 ekkiya tti savvahA imammi ceva kaMtArammi ujjhAmi / sayaM ceva ettha mANusa___ rahie asesovAya-virahiyA marihii, mahA-pakkhIhiM vA viluppihii, sAvaehiM 7 va khajihii'tti ciMtayaMteNa ujjhiyA gayaNayale kameNa ya nnivddiyaa| avi y| kiM vijjAhara-bAlA aha NivaDai caMdimA miyaMkassa / 9 vijju vva ghaNabbhaTThA tArA iva NivaDiyA sahasA / / __NivaDamANI ya AsAsiyA pavaNeNa / NivaDiyA ya tammi paese mahaMtAe jAlIe 11 aNeya-guvila-gumma-komala-kisalayAe / Na ya tIe vivattI jAyA / tao NivaDiyA lolamANI jAliya-majjhuddese / 13 (213) etthaMtare ya tahA-viha-dhamma-kamma-bhaviyavvayAe eyammi ceya ___paese samAgayA gabbha-bhara-viyaNA-vibbhalaMgI vaNa-maya-siliMbI / sA ya taM 15 paesaM pAviUNa pasUyA / pasava-viyaNA-mucchA-virame ya tIe NirUviyaM, dilu ___ ca taM maya-siliMbayaM bAliyA ya / ciMtiyaM ca tIe imaM maha juvalayaM jAyaM ti / 17 muddha-sahAvattaNeNa Na lakkhiyaM / diNNaM thaNaM eka bAliyAe duiyaM mayalIyassa / tao eeNa paoeNa sA jIvamANI jIviyA / sA ya maI tammi ceya paese 19 diyahe rAIe acchiuM payattA / jAva Isi parisakkiuM payattA, tao miliyA maya jUhassa kira maIe esA jAya tti Na ubviyaMti sAraMgayA / Na ya tIya tattha koi 21 mANuso diTTho / tao tattheya maya-duddha-puTThA vaDDiuM payattA / tao bho bho vijjAharA, tattha sA araNNammi bhamamANI jovvaNaM pattA / tattha ya acchamANIe 1) J kiM pakkhivAmi P kiM vAkhivemi (vami). 2) P vara for khaira, P tA for vA. 3) P me for mae, J om. ti. 5) P ekiya, J cea, J cea. 6) P AyasasovAyarihayA, J marIhihApakkhIhiM, P pakkhihi P viluM peihii. 7) J vA for va, P gayaNe kameNa. 8) P om. aha, P adds kiM before caMdimA, P mayaMkassa, 10) Jom. ya before AsAsiyA, P om. ya, P paesaM. 11) J guhila, P se for tIe. 12) J om. lolamANI, P jAlimajjhadese / etthaMtaro ya. 13) P om. kamma, J bhaviavvatAe. 14) P vimhalaMgI. 15) P payavaviyaNa, J tIya. 16) P silibiMbAliyA, P juvalaM. 17) P mayalIvassa. 18) P matI for maI. 19) J diahe diahe rAIeNa acchiuM, P paribbhamio sakkiyA, P om. payattA, tao miliyA etc. to vaDDiuM payattA. 21) Jom. tao before bho. bho.
Page #80
--------------------------------------------------------------------------
________________ (213) 77 / kuDagAI gharAI, giddhe pakkhiNo, baMdhave vANara-lIve, mittaM taruyarA, asaNaM vaNa___ phalAI, salilaM Nijjhara-pANiyaM, sayaNaM silAyalAI, viNoo mayaula-paTThi3 siharollihaNaM ti / avi ya, gehaM jANa taru-talaM phalAi asaNaM silAyalaM sayaNaM / 5 mittaM ca maya-kulAiM aho kayatthA araNNammi / / tao sA maya-jUha-saMgayA mANuse pecchiUNa maya-siliMbI iva uvvuNNa7 loyaNA palAyai / teNa bho, jaM tubbhehiM pucchiyaM jahA kA uNa esA vaNammi paribbhamai, tA jA sA maha bhaiNI puvva-bhave Asi sA NarayAo uvvaTTiUNa 9 ettha uvavaNNA / Na ya kayAi mANuso tIe diTTho, teNa datRRNa tubbhe sA palANa tti / etthaMtarammi bhaNiyaM vijAharehiM NaravaiNA ya 'aho mahAvuttaMtaM, aho kaTuM 11 aNNANaM, aho visamaM micchattaM, aho bhaya-jaNao pamAo, aho duraMtA IsA, aho kuDilA kamma-gaI, aho Na suMdaro siNeho, aho visamA kaja-gaI / 13 savvahA aikuDilaM devva-vilasiyaM / avi ya / akayaM pi kayaM taM ciya kayaM pi Na kayaM adiNNamavi diNNaM / 15 mahilAyaNassa cariyaM devva tae sikkhiyaM kaiA / / bhaNiyaM ca tehiM bhagavaM, kiM sA bhavvA, kiM vA abhavva' tti / bhagavayA bhaNiyaM 17 'bhavvA' / tehiM bhaNiyaM kaha vA sammattaM paavehiii| bhagavayA bhaNiyaM 'imammi ceya jammammi sammattaM paavehiii| tehiM bhaNiyaM ko se dhammAyario hohiii| bhagavayA 19 bhaNiyaM maM uddisiUNa 'jo esa rAya-kIro eso imIe dhammAyario' tti / tehiM bhaNiyaM 'kahaM eso taM vaNaM paavehiii| bhagavayA bhaNiyaM 'imA ceya rAya-dhUyA 21 pesihii'| imaM ca vayaNaM NisAmiUNa piyAmahassa rAya-dhUyAe komala karayalaMgulI-saMvalaMta-Naha-maUhAe bhaNiyaM / 'bhagavaM, samAisasu jai kiMci 1) P vAnaralIvA, J vaNahalAI P vaNapphalAiM. 3) J sirohihaNaMti. 4) J tarUare. 5) J mayaulAI, J kayattho. 6) J va for iva, P uvuNNa. 7) P palAi, P om. bho, J kAUNa. 8) P paribhamai, P uvaTTiUNa. 9) J etthovavaNNA, P om. ya, J tIya, P tujjhe sA pulAya tti. 10) P om. mahA, P vuttaMto. 11) J bhayAvaNao. 12) P kammagatI. 13) P aikuDidalaM devavalisayaM. 15) P deva tai. 16) P abhavayA for abhavva tti, P om. bhagavayA. 17) P teNa for tehiM, P pAvihii, J pAvihiti / tehiM. 18) P so for se. 19) J ahaM for maM, P om. eso imIe, P adds bhahiM after tehiM. 20) P pAveihii, P bhaNio, P rAdhUyA. 21) J pesihiti P pesiihii, P vayaNaM piyAmahassa saMtiyaM suNiUNa rAya0. 22) P karayaMgulI, J mayUhAe, P kiMpi kajjaM.
Page #81
--------------------------------------------------------------------------
________________ 78 (213) 1 kajaM imeNaM kIreNaM, kiM pesemi / ' bhagavayA bhaNiyaM 'avigdhaM devANupie, mA paDibaMdha karesu / kAyavvamiNaM bhavayANaM, kiccameyaM bhaviyANaM, juttamiNaM bhavvANaM, 3 jaM koi katthai bhavva-satto arahatANaM bhagavaMtANaM siva-sAsaya-sokkha-suha kArae maggammi paDibohijaI' tti / imammi ya bhaNie 'jahANavesi' tti 5 bhaNamANIe aippio taha vi bhattIe 'alaMghaNIya-vayaNo bhagavaM'ti siDhiliyAI paMjarassa salAyA-baMdhAI / bhaNiyaM ca tIe / avi ya / 7 vara-pomarAya-vayaNA pUsa-mahArayaNa-NIla-pakkha-juyA / abbhatthio si vara-suya kaiyA vi ha dasaNaM dejjA / / 9 ahaM pi NIhario paMjarAo / Thio bhagavao kevaliNo purao / bhaNiyaM ca me| 11 jaya sasurAsura-kiMNara-muNi-gaNa-gaMdhavva-Namiya-pAya-juyA / jaya sayala-vimala-kevala-jANiya-telokka-sabbhAva / / 13 tti bhaNamANeNa payAhiNIkao bhagavaM paNamio ya / Aucchio ya NaravaI / diTThA ya rAyadhUyA / vaMdiUNa ya savve uppaio dhoya-asi-sacchahaM gayaNayalaM, 15 samAgao imaM vaNaMtarAlaM / ettha maggaMteNa diTThA mae esA, bhaNiyA ya 'halA __halA bAlie' / imAe ya imaM soUNa sasaMkiovveva-bhIya-loyaNAe pulaiyAI 17 disi-vibhAyAiM jAva diTTo ahaM / tao esa vaNa-kIro tti kAUNa Na ___ palAiyA / tao ahaM AsaNNo Thio / puNo bhaNiyaM 'halA halA bAlie' tti / 19 imAe ya kiM kiM pi avvattaM bhaNiyaM / tao mae gahiyaM evaM caMcUe sahayAra phalaM / bhaNiyaM ca mae 'geNha eyaM sahayAra-phalaM' / gahiyaM ca tIe / puNo mae 21 bhaNiyaM 'muMca imaM shyaar-phlN'| tao khAiuM payattA / puNo mae bhaNiyA 'mA khAyasu imaM shyaar-phlN'| puNo bhaNai 'kiM kiM pi avvattakkharaM tuma bhaNasi' / 1) P devANuppie. 2) J bhavaANaM P bhaviyANaM, after kAyavvamiNaM bhaviyANaM kicca P adds a long passage kAlaMtareNa pariniSpanno etc to parapuriso ko vi pAsaM from the earlier context p. 74 line 1 to 13. 3) P ko vi kattha vi bhavva. 4) J jahANavehi (?) tti. 5) P om. taha, P om. bhattIe, J bhattIe bhagavaM alaMghaNIo tti siDhili.. 6) J paMjarasaNAyA, Jom. avi ya. 7) J mahArAyaNIla. 8) J ya vi for vi hu. 9) J aha vi NIhario, P TThio. 12) P sabhAva. 13) P kAo for kao, P om. ya after Aucchio. 14) diTThA and vaMdiUNa, J uppaio ya dhoAsisacchamaM. 15) P om. ya before imaM. 16) P sasaMkiovviggaloyaNAe. 17) P disivahAI. 18) P adds Asanno Thio before halA, bAliya. 19) P om. ya before kiM, J cUa for caMcUe. 20) P om. bhaNiyaM ca mae geha eyaM sahayAraphalaM. 21) Jadds ya before mae. 22) P bhaNiyA for bhaNai, P avvattakkharaM, P adds kiM before tuma.
Page #82
--------------------------------------------------------------------------
________________ (213) 79 I 1 mae bhaNiyaM eyaM sahayAra - phalaM bhaNNai / taM puNa bAlA mahilA bhaNNasi / ahaMrAya - kIro bhaNNAmi / eso rukkho bhaNNai / eyaM vaNaM bhaNNai / imaM gahiyaM 3 bhaNNai / imaM mukkaM bhaNNai / ee vANara - lIva tti / evaM ca mae bAlo viva savvasaNNAo gAhiyA / evaM ca imiNA paogeNa akkharara-livIo gAhiyA / tao 5 dhammattha-kAma-satthAI ahIyAI / savvahA jANiyaM hiyAhiyaM / avagayaM bhakkhAbhakkhaM / siTThe kajjAkajjaM ti / aNNaM ca / 7 NajjaMti jeNa bhAvA dUre suhumA ya vavahiyA je ya / mi mae sikkhaviyA NiuNaM vayaNaM jiNavarANaM / / 9 sAhio ya esa sayalo vuttaMto jahA tumaM paumarAiNo dhUyA, verieNa ettha ANIya' tti / bhaNiyA ya mae esA jahA 'ehi, vaccAmo vasimaM, tattha bhoe 11 vA bhuMjasu paraloyaM vA karesu' / imIe bhaNiyaM 'vara - suva, kimettha bhaNiyavvaM, savvahA Na paDihAyai mahaM vasimaM' ti / kiM kAraNaM / jeNa dullakkhA loyAyArA, 13 duruttarA visayA, cavalA iMdiya-turaMgA, NiMdio visaya-saMgo, kuvAsaNAvAsio jIvo, dussIlo loo, dAruNo kusIla - pasaMgo, bahue khalA, viralA 15 sajjaNA, para-tatti-taggao jaNo, savvahA Na suMdaro jaNa-saMgo tti / avi ya / - tatti-taggaya-maNo dussIlo aliya-jaMpao cavalo / para 17 jattha Na dIsai loo vaNaM pi taM ceya ramaNijjaM / ' bhaNiUNa iheva raNNuddese parisaDiya-phAsuya - kusuma-phala-kaMda-pattAsaNA tava19 saMjamaM kuNamANI acchiuM payattA / tao jaM tae pucchiyaM bho rAyautta, jahA 'kattha tumaM ettha vaNammi, kiM vA kAraNaM' ti taM tuha savvaM sAhiyaM ti / (214) etthaMtarammiIsi - paNaya - siro pasAriya-karayalo udbhAvio rAyataNao / bhaNiyaM ca NeNa 'sAhammiyaM vaMdAmi' tti / rAyakIreNAvi bhaNiyaM 21 1) P emaM for eyaM. 4) Jom. ca, J paoeNa, P livio. 5) J ahiAI. 6) P sijjaM for siTThe. 7) P suhumA ya bAyarA je ya / taM pi mae sikkhakAmasatthAI ahIyAiM savvahA jANiya hiyAhiyaM viyAniuNaM vayaNaM jiNavarANaM / sAhio. 9) Pom. ya, P e for esa, P duttaMto for vRttaMto, J jaha, P tuhaM for tumaM, J vatthu for ettha. 10) P ANiya. 11) J imIya, P varasuya. 12 ) P paDihAi maha, P loyAyAro. 13) J duttarA, P caMcalA for cavalA, P turaMgamA. 14) Jadds saMgo before jIvo, J dusIlo. 17) P varaM for vaNaM, P ceva. 18) P ihevArannadese, P repeats phAsuya. 19) J payatta tti, J repeats bho. 20) J adds kAraNaM jeNa after kiM vA, P sAhiya. 21 ) P uTThAvio. 22 ) P sAhammiya.
Page #83
--------------------------------------------------------------------------
________________ (214) 1 'vaMdAmi sAhammiyaM' ti / tao tIe bhaNiyaM bhaNiyAe lakkhio ceya amhehiM jahA tuma sammattaM-sAvao tti / kiM kAraNaM / jeNa kevali-jiNadhamma-sAha3 saMjama-sammatta-NANAI kiriyA-kalAvesu NAmeNa vi gheppamANesu saraya-samaya rAI-sayala-sasaMka-laMchaNa-dosiNA-pUra-pasara-pavAha-pavvalaNA-viyasiyaM piva 5 caMdujjayaM tuha muhayaMda ti / etthaMtarammi sUro psddhil-kr-vly-ditttth-vli-plio| 7 aha jovvaNa-galio iva pariNamiuM Navara ADhatto / / imammi ya vele vaTTamANe bhaNiyaM eNiyAe 'rAyautta, aikkato majjhaNha-samao, 9 tA uTTesa, pahAiuM vaccAmo tti samuTThio ya rAyataNao / uvagayA ya tassAsama paesassa dakkhiNaM disA-bhAyaM / thoyaMtareNa diTTa ekkammi Usiya-siya-viMjha11 giri-sihara-kuharaMtarAlammi vimala-jalukkaliyA-lahari-sIyala-jalojjharaM / __ tattha ya tIra-taruyarassa hetuo sNtthio| saMThiyANi miyAI vakkalAI / 13 kusuma-puDayAI gahiyAI / phalihAmaliNIya paDiyAI sukkAmalAI rukkhAI __ silAyalammi / ulliyAI uttimaMgAI / majjiyA jahicchaM / parihiyAI komala15 dhoya-dhavala-vakkala-duUlAI / gahiyaM ca paumiNI-puDae jalaM / taM ca ghettUNa caliyA uttaraM disAbhoyaM / tattha ya ekkammi giri-kaMdarAbhoe diTThA bhagavao 17 paDhama-tittha-pavattagassa usaha-sAmissa phaliha-rayaNamaI mahApaDimA / taM ca dahNa Nibbhara-bhatti-bharAvaNauttamaMgeNa 'Namo bhagavao paDhama-titthayarassa' tti 19 bhaNamANeNa kao kumAreNa paNAmo / tao NhANio bhagavaM vimala-salileNa, AroviyAiM jala-thalaya-kusumAiM / tao kaya-pUyA mahAvihiNA thoUNa 21 payattA / avi ya / jaya paDhama-payA-patthiva jaya sayala-kalA-kalAva-satthAha / 1) J tIya, P paNiyAe for bhaNiyAe. 2) Jom. jeNa, J kevala. 3) P samatta. 4) P sayalasasilaMchaNajosiNA, P om. pavAha, P pavAlaNA. 5) P tuhayada ti. 6) P valiyalio. 9) Jom. ya before rAyataNao. 10) P paesassa pacchimadakkhiNadisA, Jeka for ekkammi, P UsasiyaM viMjha, J viMjhairi. 11) J jalutarUkkilayAsalahalaM sIala. 12) J heTThAo, P saMThiyA nimmiyAiM. 13) P om. kusumapuDayAI, J phAliAmaliNIyalapaDiyAI. 14) J parihiA komala. 15) Jom. paumiNI. 16) J valiyA for caliyA. 17) P om. paDhama, J pavattayassa usabha, J phaDia for phaliha, P om. rayaNa. 18) J bhattibbharAvaNayuttamaMgeNa, P .vaNaputtamaMgeNa. 19) J inter. paNAmo and kumAreNa. 20) P thalakusumAI, J vihANAI for mahAvihiNA, P thuNiUNa for thoUNa. 22) J jaya for sayala, P om. kalA, P satthAhaM.
Page #84
--------------------------------------------------------------------------
________________ (215) 1 jaya paDhama-dhamma-desiya jaya sAsaya-sokkha-saMpaNNa / / tti bhaNamANeNa Namie calaNe / tao eNiyAe vi bhaNiyaM / 3 laMchaNa-laMchiya-vacchayalAe pINa-samuNNaya-bhuya-juyalAe / ___ matta-mahAgaya-gai-sarisAe tujjha NamAmi pae jiNayaMda / / ' 5 tti bhaNaMtIe paNamio bhagavaM / vaMdio ya rAyataNao / sueNa vi bhaNiyaM / 'tiriyA vi jaM sauNNayA~ tuha vayaNaM pAviUNa loyammi / 7 pAvaMti te vi saggaya~ teNa tumaM paNamimo payatteNaM / / ' ti imAe ya gIiyAe thuNiUNa NivaDio calaNesu kIro / puNo vaMdio kumAro 9 eNiyAe / tao AgayA taM paesa jatthAsamaM / tattha ya paDiyaggayAiM maya siliMbayAI, saMvaggiyAiM vANara-lIvAI, bhojiyAiM asesa-suya-sAriyA11 sauNa-sAvaya-saMghAI / paNamiyAiM ca kumArassa suha-sIyala-sAu-surahi-pikka pIvara-vaNa-phalAiM / pacchA jimiyaM eNiyAe kIreNa ya / 13 (215) tao Ayatta-suI-satthediya-gAmANa ya viviha-sattha-kalA kahA-desi-bhAsA-NANa-dasaNa-caritta-titthAdisaya-veragga-kahAsuM acchaMtANaM 15 samAgayaM eka patta-sabari-sabara-juvalayaM / taM ca kerisaM / avi ya / komala-dIhara-vallI-baddhaddha-jaDA-kalAva-sohillaM / 17 NANA-viha-vaNa-taruvara-kusuma-sayAbaddha-dhammellaM / / giri-kuhara-viyaDa-sAmala-dhAu-rasoyaliya-sAmala-cchAyaM / siya-pIya-rattavattaya-caccira-caccikka-pairikkaM / / aithora-thaNatthala-gholamANa-guMjAvalI-pasAhaNayaM / 21 siya-sihi-piMcha-viNimmiya-cUDAlaMkAra-rAillaM / / mayagala-gaDayala-galata-dANa-ghaNa-vaTTa-viraiyAlekkha / 1)desaya. 2) P om. tao, J eNiAya P paDiyAe. 3) P lacchiya, P bhuyalAe. 4) J jiNayaMdAe tti. 5) P sUeNa. 6) P savaNNayA. 7) P payattaeNaM. 8) Jom. ti, P emAe. 9) J eNiAya P paNiyAI, P AgayAi taM, J paDiaggiAI. 10) J sesa for asesa. 11) P sIyalAo sAo. 12) J vaNahalAI P vaNapphalAI. 14) P desihAsA, P titthAisayavaragga. 15) P pattaM, Jom. sabari. 16) J dIharapallIvabuddha P vallIvachuTTa. 17) P tarUyara, J samAbaddha. 19) P pIva for pIya, J rattavaNNara, P cacciya, J saccikka for caccikka. 21) P rAhillaM. 22) J om. ghaNa, J vaTTha for vaTTa.
Page #85
--------------------------------------------------------------------------
________________ 82 1 (215) avaroppara - sIviya kolaula-kAlayakkaM dAhiNa - hatthammi dIharaM kaMDaM / pa-patta-vakkalukkera-parihaNayaM 3 vAme kayaMta - bhuya - daMDa - sacchahaM dhaNuyaraM dhariyaM / / tassa ya sabara-juvANassa pAsamma kerisA vara - juvANiyA / avi ya / I 5 ti / avi ya / bahu-muttAhala-ruirA caMdaNa-gaya-daMta-vAvaDA suyaNU / siya-cAru - camara - sohA sabarI NayarI ayojjha vva // 7 uvasappiUNa ya tehiM kao paNAmo rAyauttassa eNiyAe kIrassa ya / NisaNNA ya ekkammi dUra-silAyalammi / pucchiyA ya eNiyAe sarIra-kusala-vaTTamANI 9 sAhiyA ya tehiM paNauttamaMgehiM, Na uNa vAyAe / NikkhittaM ca taM kAlavaTTha dharaNIe / suhAsaNatthA jAyA / kumAreNa ya asaMbhAvaNIya- rUva - ra -sohA-viruddha11 sabara-vesa-koUhalupphulla- loyaNa-juyaleNa ya NiyacchiyaM pAyaggAo jAva sihaggaM ti / ciMtiyaM ca hiyaeNa / avi ya, 13 ekkassa dehi vihavaM rUvaM aNNassa bhoiNo aNNe / haya devva sAhasu phuDaM koDillaM kattha te ghaDiyaM / / 15 tA dhiratthu bhAvassa / Na kajjaM lakkhaNehiM / vihaDiyAiM lakkhaNAI, appamANAiM satthAI, asArIkayA guNA, akAraNaM vesAyAro, savvA savvaM vivarIyaM / 17 aNNahA kattha imaM rUvaM lakkhaNa - vaMjaNa-bhUsiyaM, kattha vA imaM iyara - purisaviruddhaM pattaM sabarattaNaM ti ciMtayaMteNa bhaNiyaM 'eNie, ke uNa ime' tti / eNiyAe 19 bhaNiyaM 'kumAra, ee patta - sabarayA, ettha vaNe NivasaMti, aNudiNaM ca pecchAmi ime ettha paese' / tao kumAreNa bhaNiyaM 'eNie, Na hoMti ime patta - sabaraya ' 21 tti / tIe bhaNiyaM 'kumAra, kahaM bhaNasi' / 'bhaNAmi samudda - sattha - lakkhaNeNaM' ti / tIe bhaNiyaM 'kiM sAmudda kumArassa pariNayaM / teNa bhaNiyaM kiMci 3) P vAma. 4) P varajuyANiya. 5) P suyaNu. 6) J ayojjha. 7) P ya tahiM, P om. ya. 9) J paNayuttamaMgehiM, J om. taM. 11) J loaNujualeNa. 12) P siragaM. 13) P dei, P khyaM. 14) J deva, P kohellaM, J e for te, J paDhimaM P paDiyaM. 15) P svassa for bhAvassa, J kuluNehiM for lakkhaNehiM, J uppamANAI. 17 ) J rUvaMjaNabhUsiaM. 18) (pattasabarattaNaM). 19) P ete for ee. 20) J pattasabare tti P pattassavaraya tti. 21 ) J tIa for tIe, P adds sA before samudda, Pom. sattha, P lakkhaNehi tti. 22 ) J tIa, J pariiaM for pariNayaM.
Page #86
--------------------------------------------------------------------------
________________ (216) 83 1 jANAmi' / tIe bhaNiyaM ' acchaMtu tAva ime patta - sabarayA, bhaNasu tA uvaroheNaM purisa-lakkhaNaM' ti / kumAreNa bhaNiyaM 'kiM vittharao kahemi, kiM saMkhevao' tti / tIe bhaNiyaM 'kettiyaM vittharao saMkhevao vA' / kumAreNa bhaNiyaM 'vittharao lakkhappamANaM, saMkhevao parihAyamANaM jAva sahassaM sayaM silogaM 5 vA' / tIe bhaNiyaM 'saMkhevao sAhasu' / teNa bhaNiyaM / 3 gaterdhanyataro varNaH varNAddhanyataraH svaraH / 7 svarAddhanyataraM sattvaM sarvaM sattve pratiSThitam / / esa saMkhevo' tti / 9 (216) bhaNiyaM ca tIe Isi vihasiUNa 'kumAra, esa aisaMkhevo, sakkayaM ca eyaM, tA maNayaM vitthareNa bhaNasu pAyaeNaM 'ti / teNa bhaNiyaM 'jai evaM tA 11 NisuNasu / avi ya / puvva-kaya-kamma- raiyaM suhaM ca dukkhaM ca jAyae dehe / 17 tattha vi ya lakkhaNAiM teNemAI NisAha || aMgAi~ uvaMgAI aMgovaMgAi~ tiNNi dehammi / 15 tANaM suhamasuhaM vA lakkhaNamiNamo NisAmehi / / lakkhijjai jeNa suhaM dukkhaM ca NarANa diTThi - mettANaM / taM lakkhaNaM ti bhaNiyaM savvesu vi hoi jIvesu / / rattaM siNiddha-mauyaM pAya -talaM jassa hoi purisassa / Na ya seyaNaM Na vaMkaM so rAyA ho puhaIe / / sasi-sUra-vajja-cakkaMkuse ya saMkhaM ca hojja chattaM vA / aha vuDDha-siNiddhAo rehAo hoMti NaravaiNo / / bhiNNA saMpuNNA vA saMkhAI deMti pacchimA bhogA 19 13 21 1) J tIa, P tA for tAva. 2) J lakkhaNaM ca tti. 3) J vittharato, J saMkhevato, J tIa bhaNiaM, J vittharaM for vittharao. 4) P jAya for jAva. 5) J tIa. 6) P gaterddhanya.. J P varSNaH (varNo ), JP varNAddhanyataraH 7) JP satvaM, P satve pratiSThitamiti. 8) J saMkhevaoM. 9) Padds si before Isi. 10) J inter. eaM & ca, J adds eaM before tA. 12) J asuhaM ca for dukkhaM ca. 13) J eNi imAI for teNemAI, J NisAmehi. 14) J uvaMgAi ya aMgo0 . 18 ) P rattasiddhiM, P hoMti for hoi. 20) P hoi for hojja. 21) P vuDDhi . 22) P saMkhAI.
Page #87
--------------------------------------------------------------------------
________________ (216) 1 aha khara-varAha-jaMbuya-lakkhaMkA dukkhiyA hoti / / vaTTe pAyaMguDhe aNukUlA hoi bhAriyA tassa / 3 aMguli-pamANa-mette aMguDhe bhAriyA duiyA / / jai majjhimAe~ sariso kula-vuDDI aha aNAmiyA-sariso / 5 so hoi jamala-jaNao piuNo maraNaM kaNiTThIe / / pihulaMguTe pahio viNayaggeNaM ca pAvae virahaM / 7 bhaggeNa Nicca-duhio jaha bhaNiyaM lakkhaNaNNUhiM / / dIhA paesiNI jassa hoi mahilAhi laMghio puriso / 9 sa cciya maDahA kalahappiyassa piya-putta-viraha vA / / aha majjhimA ya dIhA dhaNa-mahilANaM viNAsaNaM kuNai / 11 taiyA dIhA vijAhivANa maDahA puNo kaNNA / / / jai dIhA tuMgA vi yA paesiNI pecchase kaTThiA vA / 13 to jaNaNI jaNayaM vA mArei Na ettha saMdeho / / uttuMga-NahA dhaNNA pihulehi~ NarA suhAi~ pAveMti / 15 rukkhehi~ dukhiyA vi ya Ayarisa-samehi~ rAyANo / / taMbahi~ divva-bhogI suhio paumehi~ NaravaI-putto / 17 samaNo siehi~ pAehi~ phulliehiM ca dussIlo / / majhe saMkhitta-pAyANaM itthi-kajjo mahaM bhave / 19 NimmaMsA ukkaDA je ya pAyA te dhaNa-vajjiyA / / je dIha-thUra-jaMghA varAha-jaMghA ya kAya-jaMghA ya / 21 te dIha-dukkha-bhAgI addhANaM Nicca paDivaNNA / / je haMsa-Asa-vAraNa-cakkAya-mora-mayavai-vasaha-samA / ___ 1)P ahi for aha. 3) P aMgulapamANa. 4) J ahamaNAmiA sarisA / tA hoi jamaDajaNao. 6) P pihulaMguTTho. 8) P dIhAe for dIhA, P mahilAiM laMghiuM. 9) P viraho vva. 10) J om. ya. 15) J Ayariya, P AyaMsa. 16) P dIha for divva, J bhAgI for bhogI, J pAehiM for paumehiM, J rattA for putto. 17) P siehiM pIehiM vamhahA dussIlo phulli0, J om. ca, P om. dussIlo. 18) J majjheM, P kaje vahaMtave. 20) J thUla for thUra. 22) P haMsacAyaDacakkAmorAyamayavaisamAhiM, J mayavasaha.
Page #88
--------------------------------------------------------------------------
________________ (216) 1 te hoMti bhoga-bhAgI gaIhi~ sesAhi~ dukkhattA / / jANU jassa bhave gUDho guppho vA susamAhio / 3 suhio so bhave Nic ghaDa-jANU Na suMdaro / / jai dakkhiNeNa caliyaM liMgaM to hoi puttao paDhamaM / 5 aha vAmaM to dhUyA bhogA puNa ujjae hoti / / dAhiNa palaMba-vasaNe putto dhUyA ya hoi vAmammi / 7 hoti samesu ya bhogA dIhara-vaTTesu taha putto / / jai hoti tiNNi vasaNA suhumA vA vaTTiyA tao rAyA / 9 ukkhuDue thovAU hoi palaMbammi dIhAU / / hasso pauma-savaNNo maNi-majjho uNNao suhI liMgo / 11 vaMka-vivaNNa-sudIhe NiNNayale hoi dohagaM / jo kuNai mutta-chaddI bahu-bIyaM mottiyappabhaM hoi / 13 NIluppala-dahi-maMDe hariyAlAbhe ya rAyANo / / maMsovaiyA pihulA ho kaDI putta-dhaNNa-lAbhAe / 15 saMkaDa-hassAe~ puNo hoi darido vieso ya / / vasaha-maUro siMho vaggho maccho ya jai samA uyare / 17 to bhogI vaTTammi ya sUro maMDukka-kucchI ya / / gaMbhIra-dakkhiNAvattA NAbhI bhogANa sAhiyA hoi / 19 tuMgA vAmAvattA kulakkhayaM kuNai sA NAhI / / pihulaM tuMgaM taha uNNayaM ca susiNiddha-roma-mauyaM ca / 21 vacchayalaM suhiyANaM vivarIyaM hoi duhiyANaM / / sIha-sama-paTThi-bhAyA gaya-dIhara-paTThiNo ya te bhogI / 1) P gatIhiM. 3) P hu before so. 4) P liMga viNayaM for caliyaM liMga. 5) J bhogA uNa. 6) P visaNo for vasaNe, P hoti for hoi. 7) J apaesu (corrected as taha putto) P pUesu. 8) P visaNA for vasaNA, P bhA for vA, P vaDDiyA. 9) J ukkaDae. 10) P ujjhao for uNNao, P majjhe. 11) J sudIho. 12) J mottiya pabhaM P mottiyappabho. 14) J maMsovacciyA. 17) J maMDUka, P kukkhI ya. 20) Jadds ya before roma. 21) J vacchatthalaM, J virAyai for suhiyANaM. 22) P paTThi for puTThi.
Page #89
--------------------------------------------------------------------------
________________ 86 1 5 sIha 3 dIhara-bAhU rAyA palaMba - bAhU bhave rogI / / mesa-visa-dIha-khaMdho NimmaMso bhAra-vAhao puriso / ha - sama-maDaha - maMsala - vaggha - kkhaMdhe dhaNaM hoI / / dIha-kisa-kaMTha-bhAyA pesA te kaMbu-kaMThayA dhaNiNo / 7 dIhara - NImaMsa - Niho bahu - puto dukhio purisa / / pINoTTo subhago so maDahoTTho dukkhio ciraM puriso / 9 bhogI laMboTTho vi ya visamoTTho hoi bhIsaNao / / suddhA samA ya siharI ghaNa - NiddhA rAiNo bhave daMtA / vivarIyA pessANaM jaha bhaNiyaM lakkhaNaNNU hiM battIsaM rAINaM ekkattIsaM ca hoi bhogINaM / majjha-suhANa ya tIsaM etto UNA auNNANaM / / ai-bahu-thovA sAmA mUsaya-daMtA ya te NarA pAvA / bIbhaccha-karAlehi ya visamehi hoMti pAvayarA || kAlA jIhA duhiNo cittaliyA hoi pAva- - NirayANaM / 17 suhumA pauma - dalAbhA paMDiya - purisANa NAyavvA / / gaya-sIha-pauma-pIyA tAlU ya havaMti sUra - purisANa / 19 kAlo NAsei kulaM NIlo uNa dukkhao hoi / / 11 13 15 kumma-sama-puTThi - - bhAyA bahu- puttA attha - saMpaNNA / / ubaddha-bAhuNo baddhA dAsA uNa hoMti maDaha - bAhuNo purisA / 21 je koMca-haMsa-sArasa-pUsaya-saddANulAiNo suhiA / khara-kAya-bhiNNa-bhAyala - rukkha - sarA hoMti dhaNa - hINA / / suhao visuddha - NAso agamma - gAmI bhave u chiNNammi / (216) 3) J bhogI for rogI. 4) J adds hoi after NimmaMso. 5) P sAmala for maMsala, J kkhaddhe P khaMDe, P hoMti for hoi. 6) J hAyA for mAyA, P dhaNiNA. 7) J NihU P vivU. 8) J dakkhio for dukkhio. 9) J bIbhaNao for bhIsaNao. 11 ) J vivarItA, P sesANaM for pessANaM. 12 ) J hoMti for hoi. 14 ) J thoA, J mUsAdaMtA. 15) P bIbhatsa, J visamehi ya hoMti. 16) P jIvA suhiNo, P pANa for pAva. 18) J pItA, P tAluyA havaMti. 19) P dukkhio. 20) J jo for je, P sArasamUsaya, J saddANuNAiNo, P suhio. 21) P bhAyaNarUkkhayarA. 22 ) P anaMmagAmI, J tu for u.
Page #90
--------------------------------------------------------------------------
________________ (216) 87 1 (.... ......... / / ) dIhAe hoi suhI coro taha kuMciyAe~ NAsAe / 3 civiDAe~ hoi pisuNo suyaNo dIhAe~ rAyANo / / sUI-samANa-NAso pAvo taha ceva vaMka-NAso ya / 5 uttuMga-thora-NAsA hala-goula-jIviNo hoti / / mayavai-vaggha-saricchA NIluppala-patta-sarisayA diTThI / 7 so hoi rAya-lacchI jaha-bhaNiya lakkhaNaNNUhiM / / mahu-piMgalesu attho majjAra-samehi~ pAvao puriso / 9 maMDala-NibbhA coro roddA uNa keyarA hoti / / gaya-NayaNo seNavaI iMdIvara-sarisaehi~ paMDiyayA / 11 gaMbhIre cira-jIvI appAU utthalehi~ bhave / / aikasaNa-tArayANaM acchINa bhaNaMti kaha vi uppADaM / 13 thUlacchoM hoi maMtI sAmaccho dubbhago hoi / / dINaccho dhaNa-rahio viulaccho hoi bhoga-saMpaNNo / 15 Nisso khaMDappaccho airatto piMgalo coro / / koMgaccho vaha-bhAgI rukkhaccho dukkhio Naro hoi / 17 aivisama-kukkuDaccho hoi durArAhao puriso / / kosiya-NayaNAloe pujjo mahupiMgalesu suhayaM ti / 19 (.................. ...................... / / ) kANAo varaM aMdho varaM kANo Na keyaro / 21 varamaMdho vi kANo vi keyaro vi Na kAyaro / / eehi~ samaM suMdari pII mA kuNasu tehi~ kalahaM vA / 2) J om. hoi, J kuMcitAe. 3) P civiDIe. 4) P suI for suhI, J cea, J vakaNAso. 5) P thoranAso. 6) J sarisaAya jA diTThI. 8) P piMgulesu. 9) P maMDalajuNhA coro, P roddo, P keyaro hoi / / . 10) P seNAvaI. 11) J gaMbhIrehiM cira0. 12) J aikasiNa. 13) P maI for maMtI, J sAvaccho, P duhavo. 14) P saMpuNNo. 15) J atiratto. 16) P kAgaccho for koMgaccho. 18) P nayaNolAe, J pujjAmaha, P suhiyaM. 20) P varaaMdho kANo ya varaM na. 22) J etehiM, J pItiM.
Page #91
--------------------------------------------------------------------------
________________ (216) 1 purisAhamANa paDhamA ee dUreNa vajesu / / sutta-viuddha vva jahA abaddha-lakkhA akAraNe bhamai / 3 rukkhA gilANa-rUvA diTThI pAvANa NAyavvA / / ujjuyamavaloeMto tiriyaM puNa kovaNo bhave puriso / 5 uDDa ca puNNa-bhAgI aho ya dosAlao hoi / / hINa-bhumayAhi~ purisA mahilA-kajje ya baMdhayA hoti / dIhAhi~ ya pihulAhi~ ya suhayA te mANiNo purisA / / maDahehi~ ya thUlehi~ ya mahappamANehi~ hoMti dhaNa-bhAgI / 9 mUsaya-kaNNA mehAviNo ya taha romasehi~ cirajIvI / / viulammi bhAlavaTTe bhogI caMdeNa sarisae rAyA / 11 appAU saMkhitte huDe puNa dukkhiyA hoti / / dIha-vayaNA ya pIyA pihule uNa hoMti ke vi kaMtArA / 13 cakkAgAre NIyA vayaNe puNa lakkhaNaNNUhiM / / / vAma-disAe vAmA Avatto jassa matthae dihro / 15 kula-dhaNa-dhaNiyA-rahio hiMDau vIsatthao bhikkhaM / / dAhiNa-disAe savvo Avatto hoi kaha vi purisassa / 17 tassa dhaNa-dhaNNa-sokkhA lacchIe bhAyaNaM hoi / / vAmAvatto jai dAhiNammi aha dAhiNo vva vAmammi / 19 to hoi sokkha-bhAgI pacchA puriso Na saMdeho / / jai hoMti doNNi savvA AvattA to bhave puhai-bhattA / 21 savvAvatto suhao vAmo uNa dUhavo hoi / / mauyA NiddhA suhayA aNalAbhA kalaha-kArayA hoti / 2) J suttA viddhavva P suttuviuTTho vva. 4) P ujjuyamabalAyaMto, Jadds ujju before tiriyaM, Jom. puNa, Jom. bhave. 5) P uddhaM, J bhAI adho ya, P ta for ya. 6) J kajjehiM baMdhayA, P ya kaddhayA. 7) P puriso / / . 10) J bhAlavaTTho, P sarisao. 12) P vadaNA, P hoiMti. 13) P vayaNA puNa. 14) P vAmo. 15) P om. dhaNa. 16) Jinter. kaha vi and hoi. 18) P dAhiNo vi vAmaM ti / te hoi. 20) P hoi for hoti, J puha for puhai. 21) P dUrahavo. 22) P kAriyA.
Page #92
--------------------------------------------------------------------------
________________ (216) / kesA rukkhA maliNA chuDiyA dAriddavaMtANaM / / ura-muha-bhAlA pihulA gaMbhIrA sadda-satta-NAbhIyA / 3 Naha-daMta-tayA-kesA suhamA puhaIvaI hoti / / jai NAsa-vaccha-kaMTho piTTha-muhaM ca aiuNNaya hoi / 5 aha pANi-pAya-loyaNa-jibbhA rattA suhI rAyA / / kaMThaM piTThI liMga jaMghe ya havaMti hrassayA ee / 7 pihalA hatthA pAyA dIhAU sutthio hoi / / cakkhu-siNehe suhao daMta-siNehe ya bhoyaNaM miTuM / 9 taya-NeheNa u sokkhaM Naha-Nehe hoi parama-dhaNaM / / kesa-NeheNa mallAI bhoe bhujaMti savvahA / 11 maMsalaM NehavattaM ca savvaM taM suha-bhAyaNaM / / hoi gaIe gaoNravaM diTThIe~ NarIsaro sareNa jaso / 13 goro somo giddho hoi pabhU jaNa-samUhassa / / hoi sirI rattacche attho uNa hoi kaNaya-piMgammi / 15 hoi suhaM mAsalae palaMba-bAhummi issariyaM / / / aNNANI Na suNAso Na vahai bhAraM susohiya-kkhaMdho / 17 sattheNa Natthi sukkhaM Na ya maggai sussaro kiMci / / aidIhA aihassA aithUlA aikisA ya je purisA / 19 aigorA aikasiNA savve te dukkhiyA hoti / / je kosiya-rattacchA kAyacchA hoti daduracchA ya / aikAyara-kAlacchA savve te pAva-saMjuttA / / taya-roma-NahA daMtA kesA oTThA tahA ya NayaNesu / 1) P mahilA for maliNA, P phuDiyA for chuDiyA. 2) P muhalAlA, J NAbhIya / . 4) Jadds kakkhA before kaMTho, J piTTha, J atiuNNayaM / ahava NipAtaloyaNa. 5) P rattA for loyaNa. 6) J kaMThaM paTTI. 7) J dIhAu sutthito. 8) JNa for ya, P bhoyaNaM diTuM. 9) J tu for u. 10) J mallodI. 11) P suMjai for bhuMjaMti, J mAsAlaM. 12) JP gatIe, J diTThIya, P goravaM TThie naraM saro. 13) P goro sAmo, P paha. 15) P suhaM sAmalae, P IsariyaM. 16) P annANaM suNayaso na havai tAraM. 17) J dukkhaM for sukkhaM. 18) J adidIhA adihassA atithUlA atikisA. 19) J atigorA atikasiNA, J dukkhitA. 20) P yA / . 21) J atikAyara. 22) J oTThA, P uddhA. 21
Page #93
--------------------------------------------------------------------------
________________ (217) / jai Natthi tes Neho bhamiyA bhikkhA vi No tassa / / pAvei ura-visAlo lacchiM taha puttae kaDI-pihulo / 3 pihula-siro dhaNa-dhaNNaM pihu-pAo pAvae dukkhaM / / jai hoMti bhAlavaTTe lehAoM paMca dIha-pihulAo / 5 to sutthio dhaNaDDho varisa-sayaM jIvae NiyayaM / / cattAri hoti jassa ya so NavaI jIvae asI vA vi / 7 aha tiNNi saTThi varisA aha doNNi ya hoMti cAlIsA / / aha kaha vi hoi ekkA rehA bhAlammi kassa vi Narassa / 9 varisAi~ tIsa jIvai bhogI dhaNa-dhaNNa-saMpaNNo / / hoi asIi adhammo NavaI puNa aMgulAi~ majjhimao / 11 aTTha-sayaM jo puriso so rAyA Nicchio hoi / / eso saMkheveNaM kahio tuha purisa-lakkhaNa-viseso / 13 jai vitthareNa icchasi lakkhehi vi Natthi NipphattI / / (217) tIe bhaNiyaM 'kumAra, suMdaraM ima, tA kiM tae jANiyaM imassa 15 purisassa' / teNa bhaNiyaM 'eNie, jahA imassa suhAI lakkhaNAI dIsaMti, teNa jANimo ko vi esa mahAsatto patta-sabara-vesa-pacchAiya-Niya-rUvo ettha 17 viMjha-vaNaMtarAle kiM pi kajaMtaraM aNupAlayato acchiuM payatto / bhaNiyaM ca / tA aiti kiM pi kAlaM bhamarA avi kuDaya-vaccha-kusumesu / 19 kusumeMti jAva cUyA mayaraMduddAma-NIsaMdA / / / imiNA Na hoiyavvaM patta-sabareNaM' ti / imaM ca suNiUNa sabara-puriseNa ciMtiyaM / 21 'aho, jANai purisa-lakkhaNaM / tA Na juttaM amha iha acchiuM, vaccAmo amhe ___ jAva Na esa jANai jahA esa amugo' tti ciMtayaMto samuTThio patta-sabaro 1) J bhamitA. 2) J uravilAso, P kaDippihulo. 3) J vihuvAto for pihupAo. 4) J bhAlavaTe, P bhAlavalehAo. 5) P te for to. 6) J tu for ya, P so nauyaM, J NavatiM jIvAo asItiM vA. 7) Jom. aha doNNi ya hoMti cAlIsA. 8) J inter. hoi and kaha vi, P ekko. 9) J jIvati. 10) J hoti asIti, JNavatiM. 11) P nicchao. 12) Jadds tuha after eso. 13) P lakkheNa. 14) J tIya, P ti / for tA, P kiM tayae. 15) P suha for jahA imassa suhAI. 16) J Niaya. 17) J ciTThai for acchiuM payatto. 18) J AulIya for kuDayavaccha. 20) P om. imiNA Na to sabareNaM ti / , J ca soUNa sabareNa ciMtiyaM. 21) P amhANa ihAcchiuM, P om. amhe. 22) J amuo for amugo, P abbhuTThio for samuTThio.
Page #94
--------------------------------------------------------------------------
________________ (217) 1 sabarIya tti / tao tesu ya gaesu bhaNiyaM eNiyAe 'kumAra, aho viNNANaM te, __ aho jANiyaM te, jaM esa tae jANio' tti / teNa bhaNiyaM 'jANio sAmaNNeNaM, 3 Na uNa viseseNa / tA ke uNa ime tti phuDaM maha sAhasu' tti / bhaNiyaM ca eNiyAe __kumAra, ee vijjAharA' / teNa bhaNiyaM kIsa imo imiNA khveNa' / tIe bhaNiyaM 5 'imANaM vijAharANaM jANahi cciya tumaM / bhagavao usabha-sAmissa sevA-NimittaM tuTTeNa dharaNiMdeNaM Nami-viNamINaM vijAo bahuppayArAo diNNAo / tANaM ca 7 kappA sAhaNovAyA, kAo vi kAla-majjAgaehiM sAhiti, kAo vi jalaNe, aNNA vaMsa-kuDaMge, aNNA Nayara-caccaresu, aNNA mahADaIsu, aNNA 9 girivaresu, aNNA kAvAliya-vesa-dhArIhiM, aNNA mAtaMga-vesa-dhArIhiM. aNNA rakkhasa-sveNaM, avarA vANara-veseNaM, aNNA puliMda-sveNaM ti / tA 11 kumAra, imANaM sAbarIo vijAo / teNa ime imiNA veseNaM vijjA sAhiuM payattA / tA esa vijjAharo sapattIo / asihAraeNa baMbha-cariyA-vihANeNa ettha 13 viyarai' tti / bhaNiyaM ca kumAreNa 'kahaM puNa tumaM jANAsi jahA esa vijAharo' tti / tIe bhaNiyaM 'jANAmi, NisuyaM mae kIreNa sAhiyaM / ekkammi diyahe ahaM 15 bhagavao usabha-sAmiyassa uvAsaNA-NimittaM uvAsa-posahiyA Na gayA phala patta-kusumANaM vaNaMtaraM / kIro uNa gao / Agao ya diyahassa volINe 17 majjhaNha-samae / tao mae pucchio kIsa tuma ajaM imAe velAe Agao si' / teNa bhaNiyaM 'o vaMciyAsi tuma jIe Na diTTha taM loyaNANa accheraya19 bhUyaM adiTThauvva' ti / tao esa mae sakoUhalAe pucchio vayassa, de sAhasu kiM taM acchariyaM' / tao imiNA maha sAhiyaM jahA 'ahaM ajja gao vaNaMtaraM / 21 tattha ya sahasA Nisuo mae mahaMto kalayalo saMkha-tUra-bherI-NiNAyamissio / tao mae sahasubbhaMteNa diNNaM kaNNaM kayarIe uNa disAe esa 3) J keNa uNa, P om. maha. 4) J ete, J imeNa for imo, J tIya. 5) J imiNA for imANaM, P usahasAmiyassa. 6) P vijjA bahu. 7) P om. kAo vi kAlamajjAgaehiM sAhiti, P koo vi jalaNo. 9) P om. aNNA mAtaMgavesadhArIhiM. 10) P annA (for avarA) vA naraveseNaM. 11) P imAo for imANaM, P om. ibhe. 12) JP payatto, P asihAraNeNa. 13) P viyaratti ku mAreNa bhaNiyaM yaM kahaM. 14) J tIya for tIe, P om. jANAmi, P kIrasayAsAo for kIreNa sAhiyaM, P adds mi after ekkammi. 15) P usaha, J sAmissa, J uvAsaosahiyA. 16) P om. patta, P yA for ya, J volIe. 17) Jom. tao mae pucchio, J tuma majjaM emAe. 18) P bhaNiyaM uvaMciyAsi, P om. taM. 19) J bhUtaM, P bbhUyaM, J vaesa for vayassa, J sAha kiM pi taM accharIaM. 20) J inter. aja & ahaM. 21) P om. mae, J NiNAo / tao. 22) P tae for tao, J sahasubbhatareNa P sahasuttaMteNa.
Page #95
--------------------------------------------------------------------------
________________ 92 (218) 1 kalayalo tti / jAva NisuyaM jatto - huttaM bhagavao tellokka-guruNo usaha-sAmissa paDimA / tao ahaM koUhalA - UramANa- mANaso uvagao taM paesaM / tA 3 pecchAmi divvaM Nara-NArIyaNaM bhagavao purao paNAmaM karemANaM / T (218) tao mae ciMtiyaM ime te devA NIsaMsayaM ti / ahavA Na hoMti 5 devA jeNa te diTThA mae bhagavao kevaliNo kevala - mahimAgayA / tANaM ca mahiyalammi Na laggaMti calaNayA Na ya NimessaMti NayaNAI / eyANaM puNa mahivaTThe 7 saMThiyA calaNayA, NimiseMti NayaNAI / teNa jANAmo Na ee devA / mANusA viNa hoMti, jeNa aikkaMta-rUvAdisayA gayaNaMgaNa-cAriNo ya ime / tA Na hoMti 9 dharaNIrA / ke uNa ime / ahavA jANiyaM vijjAharA ime tti / tA pecchAmi kiM puNa imehi ettha pAraddhaM ti ciMtayaMto NisaNNo ahaM cUya- ya-pAyavoyarammi / 11 etthaMtarammi NisaNNA savve jahAruhaM vijjAhara NaravarA vijjAharIo ya / o gahiyaM ca ekkeNa savva-lakkhaNAvayava - saMpuNNeNa vijjAhara-juvANaeNa pauma13 pihANo rayaNa-vicitto kaMcaNa - ghaDio divva - vimala - salila - saMpuNNo maMgalakalaso / tAriso ceya duIo ukkhitto tANaM ca majjhe ekkAe guru-NiyaMba15 biMba - maMthara gaI - vilAsa - calaNa- parikkhalaNa-kkhaliya-maNi - NeuraraNaraNAsadda-milaMta-tAla- vasaMdolamANa - bAhu-laiyAe vijjAharIe / ghettUNa ya te juvANayA do vi allINA bhagavao usabha-sAmiya-paDimA samIvaM / tao 'jaya jaya' tti bhaNamANehiM samakAlaM ciya bhagavao uttimaMge viyasiya-saroruha19 mayaraMda - biMdu - saMdoha - pUra - pasaraMta - pavAha - piMjarijjaMta-dhavala-jalojjharo paloTTio kaNaya-kalasa-samUhehiM / tao samakAlaM ciya pahayAI paDahAI / 21 tADiyAo jhallarIo / pavAiyAI saMkhAI / paggIyAI maMgalAI / paDhiyAI thuivayaNA / javiyAI maMtAI / paNacciyA vijjAhara- ra- kumArayA / tuTThAo 17 1) P suNiyaM for NisuyaM, J bhagavao usabhassa paDimA / tao ahaM pi koUhalahalahalAjaramANamANaso. 2) P koUhalAUramANaso, J jAva for tAva. 4) P deva nissaMsayaM. 5 ) P writes kevaliNo four times, P kevalimahimA 0. 6) P mahiyalaM na, J om. ya, P nimisaMti, P eyAduM puNa J mahivaTThA. 7) P saMTThiyA, J jANimo, P maNusA. 8) P rUvAtisayA, J yAriNo for cAriNo. 9) P maNuyA for dharaNIyarA, J adds vA after dharaNIyarA. 10) P pAyavasAhAe / 12 ) Pom. vijjAharajuvANaeNa. 13) P rayaNacitto. 14 ) P om. ceya, J duio, P akkhitto for ukkhitto, Pom. ca, J giri for gurU. 15) P gai for gaI, P khaliya. 16) J vijjAharIo. 17) P juvANeyA, P usahasAmiyapaDimAsamIvaM. 18) J jayajayaM ti. 19) J mayaraMdu P mayariMda, J pUravarasappavAha, P jarojjharo. 20) J kalasamuhehiM, Padds tAI after paDahAI. 21 ) P pagIyAI. 22) J jaiAI maMtAI.
Page #96
--------------------------------------------------------------------------
________________ (218) 1 vijAharIo / uccaM paDhaMti kiMpurisa tti / tao ke vi tattha vijjAharA NaccaMti, ke vi apphoDeMti, ke vi sIha-NAyaM pamuMcaMti, ke vi ukkuTiM kuNaMti, ke vi 3 halahalayaM, ke vi jayajayAveMti, ke vi uppayaMti, aNNe NivayaMti, avare jujjhati / evaM ca paramaM tosaM samuvvahiumADhattA / tao bhagavaM pi NhANio 5 tehiM juvANaehiM / puNo vilitto keNa vi sayala-vaNaMtara-mahamahaMta-surahi__ parimaleNaM vaNNaMgarAya-jogeNaM / tao AroviyANi ya siya-ratta-kasiNa-pIya7 NIla-sugaMdha-parimalAyaDDiyAli-mAlA-valaya-muhalAiM jala-thalaya-divva kusumAi / uppADiya ca kAlAyaru-kuMdurukka-mayaNAhi-kappUra-pUra-DajjhamANa9 parimala-karaMbijamANa-dhUma-dhUsara-gayaNayalAbaddha-meha-paDala-saMkAsa-harisa uDuMDa-taDDaviya-sihaDi-kula-keyAravAraddha-kalayalaM dhUva-bhAyaNaM ti / evaM ca 11 bhagavaMta usaha-NAhaM pUiUNa NiveiyAI kehiM pi purao NANAvihAI khajja-peja visesAI / tao samakAlaM ciya divvAhiM thuIhiM thuNiUNa bhagavaMtaM kayaM ekka 13 kAusaggaM dharaNiMdassa NAga-rAiNo ArAhaNAvattiyAe, duiyaM jIviyabbhahiyAe agga-mahisIe, taiyaM sAbarIe mahAvijAe / evaM ca kAUNa NamokkAra-puvvaya 15 avayAriyAI aMgAo rayaNAharaNAI, parihiyAiM patta-vakkalAI, gahiyaM kodaMDa saraM cAbaddho vallI-layAhiM uddho Tamara-kesa-pabbhAro paDivaNNo patta-sabara-vesaM / 17 sA vi juvANiyA guMjA-phala-mAlA-vibhUsaNA paDivaNNA sabarittaNaM / tao ___ evaM ca tANaM paDivaNNa-sabara-vesANaM sAhiyA mahArAyAhirAeNa sabarAhivaiNA 19 mahAsAbarI vijjA kaNNe tANaM juvANayANa / tehiM pi raiya-kusumaMjalI-saNAhehiM paDivaNNA / sAhiyANi ya kAI pi samayAI / paDivaNNaM mUNavvayaM ti / tao 21 paNamio bhagavaM, vaMdio guruyaNo, sAhammiya-jaNo ya / (219) tao bhaNiyaM ekkeNaM tANaM majjhAo vijjAharANaM Abaddha 1) J kiMpurisA satti (jhatti?), P kiMpurisA / kei tattha. 2) P ukkaThiM, P om. ke vi halahalayaM / ke vi jayajayAti / . 4) P om. ca after evaM, P tosamuvvahi. 5) J NimmahaMta for mahamahaMta. 6) P vaNaMgarAya, J joeNa. 7) J suaMdha. 8) P kkhaMdurukka. 9) P dhUmasUsara, P paDaha for paDala. 10) P udaMDa, J kule, P keyApAraddha. 11) J kANiM for kehiM. 12) P thutIhiM, P kayamekkaM. 13) P dharaNiMdanAga0, JNAgaraNNo, P ArAhaNavatti, Jom. jIviyabbhahiyAe. 14) P om. ca. 15) P om. parihiyAI, J parihihAI hiAI patta0, J koDaNDasaraM. 16) P ca vaddho vallilayAhiM Tamara, JTAmara for Tamara, P vaMsaM for vesaM. 17) J sabarattaNA I. 18) P paDivaNNaM, P sabarAhivaiNo. 19) J mahAsAbarA, P tatto for kaNNe. 20) J paDivaNNo / , P mUNavayaM. 21) J inter. gurUaNo and vaMdio, J sAhammiayaNo Jom. ya. 22) P ekkoNaM.
Page #97
--------------------------------------------------------------------------
________________ (219) 1 karayalaMjaliNA / 'bho bho logapAlA, bho bho vijAhivaiNo, NisuNesu AghosaNaM / Asi vijAharAhivaI puvvaM sabarasIlo NAma savva-siddha-sAbara3 vijjA-koso mahappA mahappabhAvo / so ya aNeya-vijjAhara-NariMda-sira-mauDa cUDAmaNi-Nihasiya-calaNavaTTo rajaM pAliUNa uppaNNa-veragga-maNo paDivaNNa5 jiNavara-vayaNa-kiriyA-maggo savva-saMga-pariccAyaM kAUNa etthaM giri-kuhare Thio / tassa putteNa sabara-seNAvai-NAmadheeNa mahArAiNA bhattIe guruNo pIIe 7 piuNo ettha giri-kuharammi esA phaDiga-selamaI bhagavao usabhassa paDimA NivesiyA / tappabhUI ceya je sAbara-vijjAhivaiNo vijjAharA tANaM evaM siddhi9 khettaM, imAe paDimAe purao dAyavvA, ettha vaNe viyariyavvaM / tANaM ca puvva purisANaM savva-kAlaM savvAo vijAo sijhaMtIo / tao imassa vi 11 sabaraNAha-puttassa sabariMdassa sabara-vesassa bhagavao usabha-sAmissa pabhAveNa dharaNiMdassa NAmeNaM vijAe siNiddheNaM sijjhau se vija tti / bhaNaha bho savve 13 vijjAharA, 'savva-maMgalehiM pi sijjhau se kumArassa vijja' tti / tao savvehi ___vi samakAlaM bhaNiyaM / 'sijjhau se vijjA, sijjhau se vija' tti bhaNiUNa 15 uppaiyA tamAla-dala-sAmalaM gayaNayalaM vijjAharA / tao te duve vi puriso ___mahilA ya iheva ThiyA paDivaNNa-sabara-vesa-tti / 17 (220) tao kumAra, imaM ca soUNa mahaM mahaMto koUhalo Asi / bhaNiyaM ca mae 'vayaMsa, kIsa tae ahaM Na pecchAviyA taM tArisaM daMsaNIya' / bhagavao 19 pUyA raiyA, sAhammiyA vijAharA vijA-paDivaNNA ya / aNADhiyaM taM tuha erisaM ___ti / tao imiNA bhaNiyaM 'tIe velAe teNa apuvva-koueNa me attANayaM pi 21 pamhuTuM, acchasu tA tumaM ti / tA saMpayaM tuha te vijA-paDivaNNe sabara-vesadhAriNo juvANe daMsemi' tti / mae bhaNiyaM evaM hou' tti / gayA taM paesaM jAva 1) P laMjaliNo / , J loapAlA. 2) J aghosaNaM, J siddhasabara. 3) P vijo. 4) P cUDAmaNisiyacalaNabaddho, J siyavalayavaTTho rajjaM, J pAviUNa, P uppaNaveraggamaggo, 5) J ettha. 6) P seNAvaiNA va nAma / teNa mahArAiNo, P pItIe. 7) J harisa for phaDiga, P usahassa. 8) P sabaravijjA0. J .vaINo. 9) (either gAyavvA or pUyA dAyavvA, for dAyavvA), J raNNe for vaNe. 10) P vijAo vijjhaMtIo. 11) Pom. sabaravesassa, P usaha for usabha. 12) P sANiddheNaM sijjao. 13) P sijjao. 14) J mi for vi, P sijjau se vijjhA sijjhau. 15) P adds vi after te. 16) P TThiyA. 17) J inter. mahaM and mahato. 19) Jom. raiyA, J ya / erisaM tuha aNADhiyaM ti / . 20) J tIya, P om. teNa. 21) J A for tA, P om. te. 22) P juvANae.
Page #98
--------------------------------------------------------------------------
________________ 95 (221) 1 Na diTThA te sabarayA / puNo aNNammi diyahe amhANaM paDimaM NamokkArayaMtANaM __AgayA diTThA te amhehiM / tehiM pi sAhammiya tti kAUNa kao kAeNa 3 paNAmo, Na uNa vAyAe / tappahuI ca NaM ee amhANaM uDaesu paribbhamamANA diyahe diyahe pAvaMti / teNa kumAra, ahaM jANimo ime vijAharA / imeNaM maha 5 kIreNaM sAhiyaM imaM ti / tae puNa sarIra-lakkhaNa-vihANeNaM ceya jANiyA / aho kumArassa viNNANAisao, aho kusalattaNaM, aho buddhi-viseso, aho sattha-NimmAyattaNaM / savvahA laNavara-vayaNaM amayaM va jeNa AsAiyaM kayattheNa / +9 ta tthi jaMNa-yANai suyappaIveNa bhAvANaM / / ___ti bhaNayANIe pasaMsio kumAro tti / 11 (221) tao thova-velAe ya bhaNiyaM kumAreNa / 'eNie, ekkaM bhaNAmi vayaNaM kaDyamaNiTuM ca mA mahaM kuppa / 13 dUsahaNijjaM pi sahati Navara abbhatthiyA suyaNA / / ' sasaMbhamaM ca ciMtiyaM eNiyAe 'kiM puNa kumAro giTTharaM kaDyaM ca bhaNihii / 15 ahavA, ___avi NivaDei acceigAla-mummuro caMda-maMDalAhiMto / 17 taha vi Na japai suyaNo vayaNaM para-dUsaNaM dusahaM / / ' ti ciMtayaMtIe bhaNiyaM de kumAra, bhaNasu jaM bhaNiyavvaM, Na e kuppAmo' tti bhaNie 19 jaMpiyaM kumAreNa / 'saMtosijjai jalaNo pUrijjai jalaNihI vi jalaehiM / 21 sajjaNa-samAgame sajjaNANa Na ya hoi saMtoso / / ___ tA puNo vi bhaNiyavvaM / acchaha tubbhe, mae puNa avassaM dakkhiNAvahaM gaMtavvaM 1) P diTTho, J NamokkAreyaMtANaM. 2) P om. te. 3) P tappabhaI ca ee. 4) J diase diase, P om. maha. 5) P ula Na for puNa, J vihAeNa. 6) J viNNANAdisayo. 8) P samayaM for amayaM. 9) J suappaIeNa P suiyappaIveNa. 10) J bhaNamANIya. 11) P thoyavelAe. 12) J ca mA hu kuppajjA / dUsabhaNijaM. 13) P vi for pi, P nara for Navara. 14) J bhANihii. 16) J accindAla. 17) J paradummaNaM. 18) P om. jaM, P bhaNiyaM e japiyaM. 20) J jalaNihimmi jalaehiM. 22) J tAva for tA.
Page #99
--------------------------------------------------------------------------
________________ (222) 1 uNa somajaso tti / tao tappabhiI ca eNie, ekko Aicca-vaMso duio sasi vaMso / tao tattha sasi-vaMse bahuesu rAya-sahassesu lakkhesu koDIsu 3 koDAkoDi-saesu aikkatesu daDhavammo NAma mahArAyA aojjhApurIe jaao| tassa ahaM putto tti / NAmaM ca me kayaM kuvalayacaMdo tti / vijayAe NayarIe 5 majjha paoyaNaM, tattha mae gaMtavvaM' ti / imammi ya bhaNie bhaNiyaM eNiyAe 'kumAra, mahaMto saMtAvo tuha jaNaya-jaNaNINaM / tA jai tujjhAhimayaM, tA imo 7 rAyakIro tujjha sarIra-pauttiM sAhau gurUNaM' ti / teNa bhaNiyaM / 'eNie, jai tarai tA kuNau eyaM / pUyaNijjo guruyaNo' tti bhaNamANo paNAmaM kAuM calio 9 pavaNaveo kumAro / paDiNiyattA hiyaya-maNNu-Nibbhara-bAha-jala-lava paDivajamANa-NayaNA eNiyA rAyakIro vi / kumAro vi kameNa kamaMto aNeya11 giri-sariyA-saMkulaM viMjhADaI volio / diTTho ya NeNa sajjha-girivaro / so ya keriso / avi ya / 13 baulelA-vaNa-suhao caMdaNa-vaNa-gahaNa-lINa-phaNi-Nivaho / phaNi-Nivaha-phaNA-maMDava-rayaNa-visarTata-bahala-timiroho / / 15 timiroha-sarisa-pariya-sAmala-dala-vilasamANa-taru-Nivaho / taru-Nivahodara-saMThiya-koila-kula-kalayalaMta-saddAlo / / 17 kalayala-saduddhAviya-kaNayamaukkhutta-bAla-kappUro / kappUra-pUra-pasaraMta-gaMdha-luddhAgayAli-halabolo / / 19 halabola-saMbhamubhaMta-pavaya-bhuya-dhUyasesa-jAi-vaNo / jAi-vaNa-vihuya-NivaData-pikka-bahu-khuDiya-jAi-phalo / / 21 jAI-phala-raya-raMjiya-sarahara-pajjhariya-Nijjhara-NihAo / Nijjhara-NihAya-pariseya-vaDDiyAsesa-taru-gahaNo / / tti 1) J tappabhUI. 3) J koDAoDIsuesu, P daDhadhammo, J ayojjhA0 P Aujjha0. 4) J vijayAe ya puravarIe majjhaM. 5) P imaM bhaNie. 6) P jaNAya, J tubbhehi for tujjhAhi. 7) J tubbha for tujjha. 8) P adds na before tarai. 10) J paDibhajjamANa P paDivajjhamANa. 11) P boliya for bolio, P om. ya before NeNa. 13) P phala for phaNi. 14) P om. phaNiNivaha. 16) J Nivahoara, P maMju for kalayalaMta. 17) P saDhuTThAviya, P *mayukkhuNNa ] *mayUkkhutta. 19) J dhuAsesa P dhUyasesa, P om. jAivaNa. 20) Jom. vihuya, P bahuphuDiyajAivalo. 22) P om. Nijjhara, P parisesa, P om. fa.
Page #100
--------------------------------------------------------------------------
________________ (222) 1 uNa somajaso tti / tao tappabhiI ca eNie, ekko Aicca-vaMso duio sasi vaMso / tao tattha sasi-vaMse bahuesu rAya-sahassesu lakkhesu koDIsu 3 koDAkoDi-saesu aiktesu daDhavammo NAma mahArAyA aojjhApurIe jAo / tassa ahaM putto tti / NAmaM ca me kayaM kuvalayacaMdo tti / vijayAe NayarIe 5 majjha paoyaNaM, tattha mae gaMtavvaM' ti / imammi ya bhaNie bhaNiyaM eNiyAe 'kumAra, mahato saMtAvo tuha jaNaya-jaNaNINaM / tA jai tujjhAhimayaM, tA imo 7 rAyakIro tujjha sarIra-pauttiM sAhau gurUNaM' ti / teNa bhaNiyaM / 'eNie, jai tarai tA kuNau eyaM / pUyaNijjo guruyaNo' tti bhaNamANo paNAmaM kAuM calio 9 pavaNaveo kumAro / paDiNiyattA hiyaya-maNNu-Nibbhara-bAha-jala-lava___ paDivajamANa-NayaNA eNiyA rAyakIro vi / kumAro vi kameNa kamaMto aNeya11 giri-sariyA-saMkulaM viMjhADaI volio / diTTho ya NeNa sajjha-girivaro / so ya keriso / avi ya / 13 baulelA-vaNa-suhao caMdaNa-vaNa-gahaNa-lINa-phaNi-Nivaho / phaNi-Nivaha-phaNA-maMDava-rayaNa-visata-bahala-timiroho / / 15 timiroha-sarisa pariya-sAmala-dala-vilasamANa-taru-Nivaho / taru-Nivahodara-saMThiya-koila-kula-kalayalaMta-saddAlo / / 17 kalayala-saduddhAviya-kaNayamaukkhutta-bAla-kappUro / kappUra-pUra-pasaraMta-gaMdha-luddhAgayAli-halabolo / / 19 halabola-saMbhamubhaMta-pavaya-bhuya-dhUyasesa-jAi-vaNo / jAi-vaNa-vihuya-NivaData-pikka-bahu-khuDiya-jAi-phalo / / 21 jAI-phala-raya-rajiya-sarahara-pajjhariya-Nijjhara-NihAo / Nijjhara-NihAya-pariseya-vaDDiyAsesa-taru-gahaNo / / tti 1) J tappabhUI. 3) J koDAoDIsuesu, P daDhadhammo, J ayojjhA0 P Aujjha0. 4) J vijayAe ya puravarIe majjhaM. 5) P imaM bhaNie. 6) P jaNAya, J tubbhehi for tujjhAhi. 7) J tubbha for tujjha. 8) P adds na before tarai. 10) J paDibhajjamANa P paDivajjhamANa. 11) P boliya for bolio, P om. ya before NeNa. 13) P phala for phaNi. 14) P om. phaNiNivaha. 16) J Nivahoara, P maMju for kalayalaMta. 17) P saDhuTThAviya, P *mayukkhuNNa J mayUkkhutta. 19) J dhuAsesa P dhUyasesa, P om. jAivaNa. 20) J om. vihuya, P bahuphuDiyajAivalo. 22) P om. Nijjhara, P parisesa, P om. tti.
Page #101
--------------------------------------------------------------------------
________________ 98 (223) 1 iya sajjha-sela-siharao NaMdaNa-vaNa-sarisao vibhUiyAe diTTho adiTThauvvao ukkaMThulao jae kumAreNa / taM ca pecchamANo vaccae kumAra-kuvalayacaMdo jAva 3 thovaMtareNa diTTho aNeya-vaNiya-paNiya-daMDa-bhaMDa-kuMDiyA-saMkulo mahato sttho| jo va kaisao / maru-desu jaisao uddAma-saMcaraMta-karaha-saMkulo / hara-NivAsu 5 jaisao Dekkata-dariya-vasaha-sohio / rAmaNa-raja-jaisao uddAma-payatta khara-dUsaNu / rAyaMgaNu jaisao bahu-turaMga-saMgao / vimaNi-maggu jaisao 7 saMcaraMta-vaNiya-pavaru / kuMbhArAvaNu jaisao aNeya-bhaMDa-visesa-bhario tti / avi ya / 9 khara-Nara-karaha-saehiM kalayala-vaDData-sajjha-paDirAvaM / satthaM sattho pecchai savvatto sattha-NimmAo / / 11 (223) taM ca daTUNa pucchio ekko puriso kumAreNa 'bho bho purisA, esa ___ sattho kao Agao kahiM vA vaccIhai' tti / tao bhaNiyaM puriseNa bhaTTa, 13 esa viMjhapurAo Agao kaMcIuri vaccIhii / kumAreNa bhaNiya 'vijayA uNa puravarI kattha hoi, jANasi tuma' / teNa bhaNiyaM 'bhaTTA dUre vijayA dAhiNa15 mayarahara-tIra-saMsiyA hoi' / tao kumAreNa ciNti|) imeNaM ceya sattheNaM samaM jujjai maha gaMtUNa thovaMtara' ti ciMtayaMteNa diTTho satthavAho vesamaNadatto / bhaNio 17 ya NeNa 'bho bho satthavAha, tubbhehiM samaM ahaM kiMci uddesaM vaccAmi' tti / __satthavAheNa vi mahApurisa-lakkhaNAI pecchamANeNa paDivaNNo / 'aNugaho' tti 19 bhaNamANeNa tao uccaliyaM / taM satthaM gaMtuM payattaM, tammi ya sajjha-girivara___ mahADaIe saMpattaM majjhuddese / tattha AvAsiyaM ekkammi paese mahaMte jalAsae / 21 tammi ya paese AsaNNAo bhilla-pallIo / teNa mahataM bhaya-kAraNaM jANamANeNa abbhatarIkayAI sAra-bhaMDAI, bAhirIkayAI asAra-bhaMDAI, viraiyA maMDalI, 1) P lesa for sela, P vibhUtiAe diTTho vvao. 2) J jAe kumAraeNa, P ca mecchamANo. 3) P thovaMtare diTTho, P mahaMto hatthasattho. 4) P hari for hara. 5) P DhakkaMta, J dariyavaravasaha, P rajju for rajja, P payarattakhadUsaNu. 6) P viyaNi for vimaNi. 7) P paura for pavarU, J kuMbhArAvAu. 9) JP vaTuMta, P sagga for sajjha. 10) P inter. sattho & satthaM, J satthaNNU for savvatto. 12) P vaccihi tti, Jom. tti, P bhaddA for bhaTTa. 13) P kiMciuriM, J vaccIhiti P vaccihii. 14) P bhaddA. 15) P mayaNa for mayara, P saMThiyA for saMsiyA, P tatu for tao. 16) P mama gaMtuM, J thoaMtaraM, P ciMtiUNa diTTho. 19) P om. tao, P uccalio sattho gaMtaM, Jadds ca before taM, P payatto / patto ya girivaramahADaIe majhuddesaM / tattha AvAsio ekami paese AsannAo. 22) J bAhiri0, P asArAI / viraIyA.
Page #102
--------------------------------------------------------------------------
________________ (223) 1 ADhattA ADiyattiyA, sajjIkayA karavAlA, NibaddhAo asi-gheNUo, AroviyAI kAlavaTThAI, NirUviyaM sayalaM sattha-NivesaM ti / 3 etthaMtarammi sUro kameNa Naha-maMDalaM vilaMgheuM / timira-mahAsura-bhIo pAyAla-talammi va paviThTho / / 5 tassANumagga-laggo kattha ya sUro tti ciMtayaMto vva / uddhAvai tama-Nivaho daNuiMda-samappabho airA / / 7 taruyara-tale suyai va visai va darIsuM vaNammi puMjaio / uddhAvai gayaNayale maggai sUraM va tama-Nivaho / / 9 uddhAi dhAi pasarai viyarai saMThAi visai pAyAlaM / Arosiya-matta-mahAgao vva aha tajjae timiro / / 11 iya erise paose tama-NivahaMtariya-sayala-disiyakke / AvAsiyammi satthe ime NioyA ya kIraMti / / 13 sAmaggiyA jAmaillayA, guDiyA turaMgamA, NirUviyA thANayA / evaM bahu-jaNa saMbhama-kalayala-halabola-bahulA sA rAI khijjiuM payattA / avi ya, viyalaMti 15 tArayA, saMkuyaMti sAgA, uppayaMti pakkhiyA, mUyalijati mahAsauNA, karayareMti caDaya-kule tti / tammi ya tArise pahAya-samae bhaNiyaM pacchima-jAmaillaehiM / 17 'bho bho kammayarA, uThUha, pallANesu kareha, calau sattho, deha payANaya, vibhAyA __rayaNi' tti / imammi ya samae pahayAI tUrAI, pagIyAI maMgalAI, pavAiyAI 19 saMkhAI, uTThio kalayalo, vibuddho loo, pallANiuM payattA / kiM ca suviuM payattaM / avi ya, are are uTTesu, Dolesu karahae, sAmaggesu rayaNIo, kaMThAlesu 21 kaMThAlAo, Nikkhivasu uvakkharaM, saMvellesu paDauDIo, geNhasu daMDIyaM, Arohesu ___bhaMDIyaM, apphoDesu kuMDiyaM, guDesu turaMgame, pallANesu vesare, uTThAvesu baille / 1) P AyattiyA. 4) J pAyAlayalaMmi, P paiTTho. 5) P va for ya. 6) JP uTThAvai. 7) J tarUarayale suThAi va, P virayarai for visai, P om. va, J darisuM P dIrIsu viNami. 8) P uThThAvai. 9) P uTThAi hAi, P pAyAlo. 10) J Arosi, J maha for aha, P aha bhaMjae sUro. 12) J NioANu kIraMti. 13) P jAmailliyA. 14) P lAI for rAI, J viyaraMti. 15) P uppAyaMti, P muyalijaMti, P karayaraMti. 16) P kulaM ti, J pacchimaMjAmailehiM. 17) J uTThoha, P paTThANeha for pallANesu. 19) Jom. vibuddho loo, P kiMci, J suTThiuM. 20) P payattA, Jom. avi ya, P rayaNio. 21) P saMbollesu, J paDauDiM, J ralliyaM for daMDIyaM. 22) P bhaMDIyaM, P guThesu, J veasare.
Page #103
--------------------------------------------------------------------------
________________ 100 (224) 1 avi ya, tUrasu payaTTa vaccasu cakkamasu ya Neya kiMci pamhuTuM / 3 aha sattho uccalio kalayala-sadaM karemANo / / erisammi ya kAle halabolie vaTTamANe, payatte kalayale, vAvaDe ADiyattiya5 jaNe kiM jAyaM / avi ya, haNa haNa haNa tti mAre-cUre-phAleha leha lupeha / 7 khara-siMga-sadda-halabola-gabbhiNo dhAio saddo / / etthANaMtaraM ca / avi ya, 9 so Natthi koi deso bhUmi-vibhAyammi Neya so puriso / jo tattha Neya viddho adiTTha-bhillANa bhallIhiM / / 11 tao taM ca tArisaM vuttaMtaM jANiUNa AulIhUo satthAho, uThThiyA ADiyattiyA, jujjhiuM payattA, pavattaM ca mahAjuddhaM / tao pabhUo bhilla-Nivaho, 13 jio sattho bhellio ya, bhillehiM viluMpiumADhatto / savvAiM gheppaMti sAra bhNddaaii| 15 (224) etthaMtarammi satthAhassa duhiyA dhaNavaI / mA / sA ya diso-disiM paNaTThA / pariyaNe vAvAiya-sese Nadvai ya satthavAhe bhillehiM gheppamANI sA 17 vevamANa-paoharA mahilA-sulaheNa kAyarattaNeNa viNaDijamANI tharahareta__hiyaviyA 'saraNaM saraNaM' ti vimaggamANI kuvalayacaMda-kumAraM samallINA / 19 avi ya, guru-thaNa-Niyaba-pabbhAra-bhAriyA bhilla-bhesiyA suyaNU / 21 saraNaM vimaggamANI kuvalayacaMda samallINA / / bhaNiyaM ca tIe / ____1) Jom. ya. 4) P om. kAle, Jom. halabolie, P halaboliya, J AvaDe for vAvaDe. 6) P om. lehaM, P lupaha nirAsaM / khara. 9) P kovi deso. 10) P baddho for viddho, J adiTuM bhillabhallIhiM. 11) P satthavAho. 12) P ADiyattiyaM, P pavattA pavattaM. 13) P om. bhellio ya, Jom. bhillehi, J*mADhattA, J etthaMtaraMmi for savvAI, J savva for sAra. 15) P satthavAhassa, P dhaNavaI nAma / . 16) P paNaTe, P om. ya. 17) P thirahareMtahiyayA. 20) P bhArisArillabhesiyA suyaNu. 22) J tIya.
Page #104
--------------------------------------------------------------------------
________________ 101 (224) 1 'taM dIsasi sUra-samo ahaM pi bhillehi~ bhesiyA deva / tujjha saraNa pavaNNA rakkhasu jai rakkhi tarasi / / ' 3 kumAreNa vi 'mA bhAyasu, mA bhAyasu' tti bhaNamANeNa ekkassa gahiyaM bhillassa haDheNa dhaNuyaraM / taM ca ghettUNa varisiumADhatto sara-NiyaraM / tao sara-Niyara5 pahara-paraddhaM valiyaM taM bhilla-balaM / taM ca palAyamANaM pecchiUNa uTThio sayaM ceya bhill-sennaahivo| bhaNiyaM ca NeNa / 'are are, sAha jujjhiyaM / avi y| 7 AsAsiya Niyaya-balaM viNihaya-sesaM palAiyaM seNNaM / Arosiya-matta-mahAgao vva duIsaNo vIra / / 9 tA eha majjha samuhaM kiM viNivAesi kAyara-kuraMge / vAra-suvaNNaya-vaNNI raNa-kasavaTTammi NivvaDai / / ' 11 imaM ca bhaNiyaM NisAmiUNa valaMta-NayaNa-juvaleNa NiyacchiUNa bhaNiyaM kumAreNa / 13 'coro tti jiMdaNijo bhillo tti Na dasaNe vi maha joggo / eehiM puNa vayaNehi~ majjha ubhayaM pi pamhaTuM / / 15 chala-ghAi tti yoro kattha tuma kattha erisaM vayaNa / tA pattiya hosi tuma maNaya mha raNaMgaNe joggo / / ' 17 tti bhaNamANassa pesiyaM kumArassa ekkaM sara-varaM / taM pi kumAreNa dUrao ceya chiNNaM / tao kumAreNa pesiyA samayaM ciya doNNi sara-varA / te hi bhillahiveNa 19 dohiM ceya sarehiM chiNNA / tao teNa pesiyA cauro sara-varA / te vi kumAreNa vicchiNNA / tao payattaM samaMjasaM juddhaM / sara-vara-dhArAhiM pUriuM payattA Nava21 pAusa-samaya-jalayA viva NahayalaM / Na ya ekko vi chaliuM tIrai / tao saravarA kattha dIsiuM payattA / avi ya, __4) J hattheNa for haDheNa, P om. taM, P varasiu0 J varisiuM ADhatto. 5) P bhillavattaM / . 6) P jujjhiuM. 7) P viNihai, J palAviaM. 8) P vIro / / . 9) P ehi, J mahaM for majjha, P kAyare purise / . 10) P raNavasavaTTami. 11) P juyaleNa, P inter. kumAreNa & bhaNiyaM. 13) J bhallo for bhillo, P dasaNo vi, P jogo. 14) J majjA ubhayaM. 15) P chayaghAya tti. 16) J mayaNa for maNaya, P jogo. 17) P om. tti. P om. kumArassa, P ceva. 18) P om. hi. 19) P ceva. 20) P chiNNA for vicchiNNA, J saravarAhiM P savaradhArAhiM, J payattaM. 21) P om. jalayA viva NahayalaM / Na ya, J sarAsattha for saravarA kattha.
Page #105
--------------------------------------------------------------------------
________________ 102 (225) 1 gayaNammi kamaMti sarA purao te ceya maggao bANA / dharaNiyalammi ya khuttA uvari ruMTaMti bhamara vva / / 3 evaM ca jujjhamANANaM pINa-bhuyA-samAyaDDhaNAyAseNa daliyAI kAlavaTThAI, ujjhiyAI dharaNivaDhe, gahiyaM ca vasuNaMdayaM maMDalaggAI ca, dohi vi jaNehiM nao 5 viraiyAiM karaNAiM / valiuM samADhattA / avi ya, khaNa-valaNa-khaNa-dhAvaNa-uvvaNa-saMvellaNA-payANehiM / 7 Niddaya-pahara-paDicchaNa-vAraNa-saMcuNNaNehiM ca / / (225) evaM pi paharaMtANaM ekko vi chaliuM Na tIrai / tao giTThara9 paharAhayAiM musumUriyAI doNNi vi vasuNaMdayAI, tuTTANi ya maMDalaggAI / tao tAI viujjhiUNa samukkhayAo kuvalaya-dala-sAmalAo churiyAo / puNo 11 pahariuM payattA, uddhappahAra-hatthAvahattha-hulippahArehiM avaropparaM / Na ya ekko ___vi chaliuM tIrai / tao kumAreNa guruyAmarisa-rosa-phuruphurAyamANAhareNa Abaddha13 bhiuDi-bhIma-bhaMgura-bhAsura-vayaNeNa diNNaM se dappa-sAyaNaM NAma baMdhaM / tao bhillAhiveNa vi diNNo paDibaMdho / kahaM kahaM pi Na teNa moio bhillAhiveNa / 15 tao ciMtiyaM ca teNa aho, ko vi esa mahAsatto uiNayara-kalA-kosalla saMpuNNo Na mae chaliuM tIrai / mae puNa eyassa hatthAo maccU pAveyavvo / 17 jio ahaM imiNA, Na tIrai imAo samuvvariuM / tA Na suMdaramimaM / avi ya, dhI dhI aho akajaM jANato jiNavarANa dhammamiNaM / 19 visayAsA-mUDha-maNo garahiya-vittiM samallINo / / jaM ciya NecchaMti muNI asuhaM asuhapphalaM tihuyaNammi / 21 para-jIviya-dhaNa-haraNaM sa cciya jIvI auNNassa / / coro ti jiMdaNijjo ubviyaNijjo ya savva-loyassa / __1) P bhamaMti for kamaMti. 2) P maggae, Jom. ya. 3) P evaM ca jujjhamANeNaM pINabhuyAsattA / avi ya gayaNaMmi etc. to bhamara vva / / evaM ca jujjhamANeNaM pINabhuyAsaNNAkaDDha NAyAseNa viuNiyAiM kAlavaTTAiM. 4) P dharaNivaTTe, P ca suNaMdayaM. 5) Jom. avi ya. 6) P valaNadhAvaNa, J uvaNasaMvellaNApayArehi. 7) P dhAraNa for vAraNa. 8) P evaM vi pi. 9) P paharahayAI, Jom. musumUriyAI, P vi sunaMdayAI. 10) P muktayAo for samukkhayAo. 11) P uddhapahara, J hatthava0, J hulippaharehiM P hulippahArihiM. 12) P garUyAmarisaphuraphurA0. 13) bhiuDI, P om. bhAsura, J diNNaM vippasAtaNaM. 14) P om. vi, P kahakahaM, JNeNa for teNa. 15) J eso mahA0. 16) J saMpaNNo, J mae uNa, P imassa for eyassa. 17) P ahamimiNA, P tIraimAu samuvariyaM, J tA suMdaraM Na imaM / . 18) P dhiddhI aho akajjaM jaM jANaMto vi jiNavarANamiNaM. 19) J vittI. 20) P jaM jaM necchaMti, P asuhaM asuhANa baMdhi asuhaphalaM / . 22) P sayala for savva (*la struck off in J).
Page #106
--------------------------------------------------------------------------
________________ 103 (225) 1 bhUya-dayA-dama-ruiNo visesao sAhu-satthassa / / hiyae jiNANa ANA cariyaM ca imaM mahaM auNNassa / 3 eyaM AlappAlaM avvo dUraM visaMvayai / / ciMtesu tAva taM ciya re hiyavaya tujjha erisaM juttaM / 5 jaM jANaMto cciya NaM karesi pAvaM vimUDho vva / / ajaM cayAmi kallaM sAvajamiNaM jiNehi~ paDiruddhaM / 7 iya ciMteMto cciya se akaya-tavo pAvio maccu / / evaM gae vi jai tA kahaM pi cukkAmi esa purisassa / 9 avahatthiUNa savvaM pavvajaM abbhuvehAmi / / ' tti ciMtayaMto macchuvvatteNa osario maggao UNaM hattha-sayaM ekkappaese 11 ujjhiUNa asidheNuM palaMbamANa-bhuyapphaliho ya NIsaMgo kAussagga-paDima saMThio tti / avi ya 13 acchoDiUNa to so asidheNuM NiddayaM dharaNivaDhe / olaMbiya-bAhu-juo kAussaggaM samallINo / / 15 sAyAra-gahiya-Niyamo paMca-NamokkAra-vayaNa-gaya-citto / sama-mitto sama-sattU dhammajjhANaM samallINo / / 17 taM ca tArisaM vuttaMta daLUNa, soUNa ya paMca-NamokkAra-vayaNaM, sahasA saMbhaMto ___ pahAvio kuvalayacaMdo / sAhammio tti kAUNa 'mA sAhasaM mA sAhasaM' ti 19 bhaNamANeNa kumAreNa avayAsio / bhaNiyaM ca teNa / 'avi ya, mA mA kAhisi supurisa vavasAyamiNaM suduttaraM kiM pi / 21 paccakkhANAdIyaM NIsaMga-muNINa jaM joggaM / / evaM maha avarAhaM pasiyasu de khamasu kaMTha-laggassa / 1) P rahio for ruiNo. 5) P A for cciya. 6) P adds cayAmi after kallaM. 7) J maccU. 8) P yA for tA, J ahaM for kahaM. 10) P machuvatteNa, P ekkapaese. 11) J huyapphaliho P vuyaphAlio nIsaMgo kAussaggaM paDimaM Thio. 13) P om. so, P dharaNivaTTe. 15) P adds paMcanamo before paMca. 17) P om. ya, P saMketo pahAio. 18) P after kuvalayacaMdo adds sAhaM mitto samasattU dhammajjhANaM etc. to pahAvio kuvalayacaMdo, P om. 2nd mA. 19) P avayArio. 21) P paccakkhANAIyaM nissaMga.
Page #107
--------------------------------------------------------------------------
________________ 104 (226) 1 sAhammiyassa jaM te pahariya-puvvaM mae aMge / / ___pAvANa vi pAvo haM homi abhavvo tti NicchiyaM eyaM / 3 sammatta-saNAhe vi ha jaM evaM pahariyaM jIve / / / jalaNammi Na sujjhAmo jale Na katto kayA vi paDaNeNa / 5 jai vi tavaM tappAmo tahA vi suddhI mahaM katto / / micchAmi dukkaDaM ti ya tahA vi evaM risIhiM AiNNaM / 7 puvva-kaya-pAva-pavvaya-paNAsaNaM vaja-paharaM va / / tA de pasiyasu majjhaM uvasaMhara tAva kAusaggamiNaM / 9 dIsai bahuyaM dhammaM jaM kAyavvaM puNo kAsi / / tti (226) evaM sasaMbhama-saviNaya-bhatti-juttaM ca kumAre vilavamANe ciMtiya 11 bhillAhiveNa / 'are, eso vi sAhammio, tA micchAmi dukkaDaM jaM pahariyaM imassa sarIre / avi ya, 13 jo kira paharai sAhammiyassa koveNa daMsaNa-maNammi / AsAyaNaM pi so kuNai Nikkivo loya-baMdhUNaM / / 15 tA aNNANaM imaM kiM karemi tti / imassa evaM vilavamANassa karemi se vayaNaM / ___mA vilakkho hohii / mae vi sAyAraM paccakkhANaM gahiyaM / tA UsAremi 17 kAusagaM' ti ciMtayaMteNa gahio kumAro kaMThammi / 'vaMdAmi sAhammiya'ti __ bhaNamANA do vi avaropparaM hiyaya-Nihitta-dhammANurAyA Neha-NibbharattaNeNa 19 payalaMta-bAha-biMdu-NayaNa-juvalA jAyA / avi ya / parihariya-vera-hiyayA jiNa-vayaNabbhaMtara tti kAUNa / 21 cira-miliya-baMdhavA iva sasiNehaM rottumADhattA / / __tao khaNaM ekkaM samAsatthA bhaNiyaM ca kumAreNa / ____1) J paharisapuvvaM. 2) J haM hoMti abhavveMti. 4) P navAvi for kayAvi. 5) P om. vi after jai. 6) J taha vi imaM risIhiM, P AiccaM for AiNNaM. 8) J uvasaMghara, P vAva for tAva. 9) P dhammakAyavvaM. 10) P evaM ca saMbhamaM, J saviNasa, P om. ca, P kumAro vilavamANo. 11) P om. vi after eso. 13) P sAhaM vimiyassa, P dasaNamiNami. 15) P annANamimaM. 16) P ussAremi. 17) J vaMdia for vaMdAmi. 18) P bhaNamANo, P dhamANurAyaneha. 19) J bAhu for bAha, P juyalA. 21) P rovumADhattA. 22) P inter. ekkaM & khaNaM.
Page #108
--------------------------------------------------------------------------
________________ 105 (226) 1 'jai evaM kIsa imaM aha evaM ceya tA kimaNNeNa / joNhA-gimhANa va se saMjoo tumha cariyassa / / ' 3 bhaNiyaM ca bhillAhiveNa / | 'jANAmi suTTha eyaM jaha paDisiddhaM jae jiNavarehiM / 5 kammaM corAIyaM hiMsA ya jiyANa savvattha / / kiM vA karemi ahayaM cArittAvaraNa-kammadoseNa / 7 kArijjAmi imaM bho avaso peso vva NaravaiNA / / atthi mahaM sammattaM NANaM pi hu atthi kiM pi tammettaM / 9 kammANubhAva-mUDho Na uNo cAemi cArittaM / / tumha pahAveNa puNo saMpai tava-Niyama-jhANa-joehiM / 11 appANaM bhAveto NissaMgo pavvaIhAmi / / ' tti bhaNiyaM ca kumAreNa 'asAmaNNaM imaM tuha cariyaM, tA sAhasu ko si tumaM' / bhaNiyaM 13 bhillAhiveNaM ca / 'kumAra, savvahA Na homi ahaM bhillo, homi NaM puNa __ bhillAhivo / imaM ca vitthareNa puNo kahIhAmi kumArassa / saMpayaM puNa dAruNaM 15 bhayaM satthassa / viluppai sattho cora-purisehiM / tA NivAraNaM tAva karemo' tti __bhaNiNa pahAvio / bhaNiyaM ca NeNa bho bho bhillapurisA, mA vilupaha mA 17 vilupaha satthaM, maha pAyacchittiyAe sAviyA tubbhe jai No viramaha' tti / evaM ca soUNa bhillapurisA kuDDAlihiyA iva puttalayA thaMbhiyA mahorayA iva maMtehi 19 tahA saMThiyA / tao bhaNiyaM 'are, aNNisaha satthavAhaM, maM-bhIseha vaNijjae, AsAseha mahilAyaNaM, paDiyaggaha karahe, geNhaha turaMgame, paDiyaggaha paharate, 21 sakkAresu maillae' tti / imaM ca ANaM ghettUNaM pahAiyA bhillA disodisaM / satthavAho vi tArise sattha-vibbhame palAyamANo vaNammi Nilukko paribbhamaMtehiM pAvio ___ 1) J evaM for evaM. 2) P saMjAo. 4) P saTTa, J evaM. 5) P corAIhiM. 6) P karimi, P cArittAvaMmaraNakaMmadose / . 8) J mittaM. 9) P adds maM before kammApuM0. 10) P pabhAveNa. 13) P inter: ca & bhillAhiveNaM, P adds na before homi (second), p om. NaM, P duNa for puNa. 14) P savittharaM for vitthareNa. 15) P viluMpai, P om. tAva. 16) P mA lupaha in both places. 17) J pAtacchitti0, P itti for tti. 18) P kuDalihiyA iva puttalA, P inter. iva & mahorayA, P mahoragA maMtehi. 19) J tao bhaNiA aNNisaha, P maMtIsaha, P vaNiyA. 20) P mahilAyalaM. 21) P sakkAreha, P evamimaM ca for imaM ca. 22) Jadds a before pAvio.
Page #109
--------------------------------------------------------------------------
________________ 106 (227) 1 bhillehiM / tao AsAsio tehiM, bhaNio ya 'mA bIheha, pasaNNo tumhANaM seNAvaI' / ANio se pAsa maM-bhIsio teNa / bhaNiyaM ca seNAvaiNA 3 bho bho satthavAha, puNNamaMto tuma, cukko mahaMtIo AvaIo, jassa eso mahANubhAgo samAgao satthammi / tA dhIro hohi, paDiyaggasu attaNo bhaMDaM / jaM 5 atthi taM atthi, jaM Natthi taM ekkArasa-guNaM demi tti / pecchasu purise, jo jiyai taM paNNavemi tti / savvahA jaM jaMNa saMpaDai tamahaM jANAvesu' tti bhaNamANo 7 ghettuM kumArassa karaM kareNa samuTThio seNAvaI palliM gaMtuM samADhatto / (227) ADhattA ya purisA / 'bho bho, eyaM satthAhaM suttheNa parANesu jattha 9 bhiruiyaM satthavAhassa' tti bhaNiUNa gao sajjha-giri-sihara-kuhara-vivara-lINaM mahApalliM / jA ya kaisiya / kahiMci cAru-camarI-piMcha-pabbhArotthaiya-ghara11 kuDIrayA, kahiMci barahiNa-bahala-pehuNa-paDAlI-pacchAiya-gimhayAla-maMDava rehirA, kahiMci karivara-daMta-valahI-saNAhA, kahiMci tAra-muttAhala-kaya13 kusumovayAra-ramaNijjA, kahiMci caMdaNa-pAyava-sAhA-NibaddhaMdolaya-lalamANa vilAsiNI-gIya-maNahara tti / avi ya, 15 alayA-puri vva rammA dhaNaya-purI ceya dhaNa-samiddhIya / laMkAuri vva rehai sA pallI sUra-purisehiM / / 17 tIe tArisAe pallIe majjheNa aNeya-bhilla-bhaDa-sasaMbhama-paNaya-jayajayA-sadda___ pUrio gaMtuM payatto / aNeya-bhilla-bhaDa-suMdarI-vaMdra-dasaNa-rahasa-vasa-valamANa19 dhavala-vilola-pamhala-sAmala-NIluppala-kumuya-mAlA-saMvalaMta-kusuma__dAmeMhi accijjamANo bhagavaM adiTTha-puvvo kusumAuho vva kumAro volINo tti / 21 tao tassa seNAvaiNo diTuM maMdiraM uvari pallIe tuMgayara-sajjha-girivara siharammi / taM ca kerisaM / avi ya, ___3) J satthAha kayauNNo tuma. 4) P mahANubhAvo, P attaNaM. 5) P om. jaM before atthi, P om. taM after Natthi, P muNaM for guNaM, P puriso. 6) P pannavemo, P saMghaDai, J taM mahaM. 7) P seNAvatI, J samADhattA. 8) Better (ANattA) for ADhattA, P om. ya, J sacchAhaM sattheNa, P om. satthAhaM, P parAyaNesu, P jahA bhirU0. 9) J bhirUIyaM, Jom. satthavAhassa tti, Jom. giri, P om. kuhara, JllINaM. 10) P jAva katisiya, P puccha for piMcha, J pabbhArochaiyagharakuTTIrayA. 11) P gimhayAlaMgaMDava. 12) J rehira, P vara for kari, J varahIsaNAha. 13) J ramaNija. 14) P om. avi ya. 15) P alayAura tti rammA. 16) J adds rammA before rehai. 17) J tIa, P om. bhaDa, P after sasaMbhamapaNaya, repeats dhaNasamiddhI ya / etc. to bhillasasaMbhamapaNaya, P dasadda for sadda. 18) P inter. bhaDa & bhilla, P vilasamANa for valamANa. 19) P kusumayamehiM.
Page #110
--------------------------------------------------------------------------
________________ 107 (228) 1 tuMgattaNeNa meru vva saMThiyaM himagiri vva dhavalaM taM / puhaI viva vitthiNNaM dhavalaharaM tassa NaravaiNo / / 3 taM ca puNa kumAra-dasaNa-pasara-samunbhijjamANa-pulaiyaM viva lakkhijai ghaNa kIlaya-mAlAhiM, NijjhAyaMtaM viva cuMpAlaya-gava-kkhAsaNa-sayaNoyarehiM, 5 aMjaliM piva kuNai pavaNa-pahaya-dhayavaDA-karaggaehiM, sAgayaM piva kuNai paNaccamANa-sihi-kula-keyA-ravehiM ti / 7 (228) tao taM ca tArisaM sayala-Nayara-ramaNijjaM palliM dadrUNa bhaNiyaM kumAreNa / 'bho bho seNAvai, kiM puNa imassa saMNivesassa NAmaM ti / seNAvaiNA 9 ciMtiyaM / 'dUramAruhiyavvaM, uvvAo ya kumAro, tA viNoeyavvo parihAseNaM'ti ciMtiyaMteNa bhaNiyaM kumAra, kattha tuma jaao| kumAreNa bhaNiyaM 'aujjhaapurvriie'| 11 teNa bhaNiyaM kattha sA ayojjhApuravarI' / kumAreNa bhaNiyaM 'bharahavAse' / teNa bhaNiyaM kattha so bharahavAso' / kumAreNa bhaNiyaM 'jaMbuddIve' / teNa bhaNiyaM kattha 13 taM jaMbuddIva' / kumAreNa bhaNiyaM 'loe' / teNa bhaNiyaM kumAra, savvaM aliyaM' / ___ kumAreNa bhaNiyaM kiM kjN'| teNa bhaNiyaM 'jeNa loe jaMbuddIve bharahe ayojjhAe 15 jAo tumaM kIsa Na-yANasi imIe pallIe NAmaM telokka-payaDa-jasAe, teNa jANimo savvaM aliyN'| tao kumAreNa hasiUNa bhaNiyaM kiM jaM jaM tellokka17 payaDaM taM taM jaNo jANai svvo| teNa bhaNiyaM 'suTTha jaannii| kumAreNa bhaNiyaM jai ___evaM Na esa sAsao pkkho'| teNa bhaNiyaM 'kiM kjjN| kumAreNa bhaNiyaM / 'jeNaM 19 sammatta-NANa-vIriya-cAritta-payatta-siddhi-vara-maggo / sAsaya-siva-suha-sAro jiNadhammo pAyaDo etthaM / / 21 taha vi bahUhi~ Na Najai Na ya te tellokka-bAhirA purisA / to atthi kiMci payarDa pi Na-yaNiyaM kehi mi NarehiM / / ' 2) J puhaI piva. 3) J so ya for taM ca, P daMsaNavasaNahasunbhijja0, J pulaio iva lajjijjai ghaNa0. 4) J NijjAyaMtI viva cuMbaleyaravavakkhayANayaNoarehiM. 5) P kuNNai naccamANa. 7) P sayalanayanarIrama0. 9) J dUraM ArU0, P vi for ti. 10) J (Party on the margin) ciMtayaMteNa bhaNiaM pallIvaiNA kumArassa tumhANaM kattha jammo katto vA AgayA / kumAreNa bhaNiyaM / ayojjhApuravarIo. 11) P om. teNa bhaNiyaM before kattha etc., P aujjhapuravarI. 12) P bharahAvAse. 13) Jom. taM. 14) Jom. kumAreNa bhaNiyaM before kiM kajaM, Jom. teNa bhaNiyaM, P om. jeNa loe, P avajjhAe. 15) adds jai before tumaM kIsa, P pAyaDa. 17) P savvaM for savvo. 20) J ettha for etthaM. 21) J tahA vi, P na majjai jai te. 22) J tA for to, P kiMpi payaDaM pi na yANiyaM kehi ni narehiM. 2)
Page #111
--------------------------------------------------------------------------
________________ 108 (228) 1 teNa bhaNiyaM 'jai evaM jio tae ahaM / saMpayaM sAhimo, imaM puNa ekkaM tAva jANasu paNhottaraM / avi ya / 3 kA ciMtijjai loe NAgANa phaNAe hoi ko payaDo / jaha-ciMtiya-diNNa-phalo kumAra jANAsu ko loe / / 5 kumAreNa ciMtiyaM 'are, ko ciMtijjai / hUM ciMtA / ko vA NAyANa matthae pyddo| hUM maNI / ko vA jaha-ciMtiya-diNNa-phalo / are, jANiyaM ciMtAmaNI / 7 kimimAe pallIe ciMtAmaNI NAma' ti ciMtayaMteNa pucchiyaM jANiya bhaNiyaM bho ciMtAmaNi' tti / seNAvaiNA bhaNiyaM kumAra, jahANavesi' tti / evaM ca parihAsa9 kahAsuM ArUDhA taM attaNo maMdiraM, diTuM ca aNeya-sasaMbhama-viyaramANa vilAsiNI-NiyaMba-rasaNA-rasaMta-rava-rAviyaM / tao paviThThA abhiMtara, uvagayA 11 devaharayaM / tattha ya mahataM kaNaya-kavADa-saMpuDa-paDicchaNNaM dilu deva-maMdiraM / tattha ugghADiUNa diTThAo kaNaya-rayaNamaiyAo paDimAo / tao harisa13 bharijaMta-vayaNa-kamalehiM kao tellokka-baMdhUNaM paNAmo / NiggayA ya uvaviThThA maharihesu sIhAsaNesu / vIsaMtA khaNaM / tao samappiyAo tANaM pottIo / 15 pakkhittaM ca saya-sahassa-pAgaM viyasamANa-mAlaI-sugaMdhagaMdha-siNehaM uttimaMge tellaM / saMvAhiyA ya ahiNava-viyasiya-kamala-komalehiM karayalehiM 17 vilAsiNIyaNeNaM ti / tao uvvaTTiyA kasAehiM, hANiyA sugaMdha-susIyala jaleNaM / tao NhAya-suI-bhUyA siya-dhoya-dukUla-dharA paviTThA devaharae / tattha 19 ya pUiyA bhagavaMto jahAruhaM / tao jhAio ekkaM khaNaMtaraM samavasaraNattho bhagavaM / javiyA ya jiNa-NamokkAra-cauvvIsiyA / tao AgayA bhoyaNatthANa-maMDavaM, 21 paribhuttaM ca jahicchiyaM bhoyaNaM / tao NisaNNA jahAsuha, acchiuM payattA vIsattha tti / 1) jai (for teNa) bhaNiyaM teNa jai, P om. puNa. 3) J kiM for kA, JNAyANa, P bhaNAhi for phaNAe. 4) J ciMtiyadiahaphallo P dinnaphalo are jANiyaM ciMtAmaNI / / , P om. kumAra jANAsu ko loe / / kumAreNa ciMtiyaM 'are etc. to diNNaphalo / . 7) P kiM imAe, J NAma ciMtayaM0, P om. pucchiyaM jANiya, J om. bhaNiyaM, P adds ciMtAmaNiyaM bho after bho. 8) J jahANavehi tti. 9) P viyaramANe viyAsiNI. 10) J rasa for rava, J abbhaMtaraM. 11) P paricchinnaM, J adds ca after diTuM. 12) P adds ya after tattha, P kaNayaNayaramatIAu. 15) J sata for saya, J suaMdha. 16) Jom. tellaM, P nava for ahiNava. 17) P viNAsiNIaNeNaM, P ti hANiyA for NhANiyA, J suadha, J suyasIyaleNa jaleNa. 18) P suIbhUsiya, P dugullaharA. 19) Jom. ya, J bhagavaMtA. 20) P cauvIsiyA, P om. AgayA, P bhoyatthANa. 21) J om. ca.
Page #112
--------------------------------------------------------------------------
________________ (229) 1 (229) tao acchamANANaM tANaM samAgao dhoya-dhavalaya-vattha NiyaMsaNo loha-daMDa-vAvaDa-karo ekko puriso / teNa ya purao ThAUNa 3 seNAvaiNo imaM duvalayaM paDhiyaM / avi ya / ___NAraya-tiriya-NarAmara-cau-gai-saMsAra-sAyara bhIma / 5 jANasi jiNavara-vayaNaM mokkha-suhaM ceya jANAsi / / taha vi tumaM re Niddaya alajja cAritta-magga-pabbhaTTho / 7 jANaMto vi Na viramasi viramasu ahavA imo DaMDo / / ' tti bhaNamANeNa teNa puriseNa tADio uttimaMge seNAvaI / tao mahAgarula-maMta9 siddhattha-pahao viva oaMDiya-mahAphaNA-maMDavo mahAbhuyaMgo viya ahomuho saMThio ciMtiUNa ya payatto / aho peccha, kaha NiTTharaM ahaM imiNA imassa 1 / purao supurisassa pahao DaMDeNaM, pharusaM ca bhaNio tti / ahavA Nahi Nahi suMdaraM ceya kayaM / jeNa, 13 jara-maraNa-roga-raya-mala-kilesa-bahulammi ettha saMsAre / mUDhA bhamaMti jIvA kAlamaNataM duha-samiddhA / / 15 tANaM ciya jo bhavvo so vi auvveNa kaha vi karaNeNaM / bhettUNa kamma-gaMThiM sammattaM pAvae paDhamaM / / 17 taM ca phalayaM samudde taM rayaNaM ceya Navara purisassa / labhrUNa jo pamAyai so paDio bhava-sayAvatte / / 19 labhrUNa puNo eyaM kiriyA-cAritta-vajjiyaM mohaM / kAya-kiriyAe rahio phalayArUDho jala-Nihimmi / / 21 tA jamma-lakkha-dulahaM eyaM taM pAviyaM mae eNDiM / cArittaM puNa taha vi hu Na tAva paDivajjimo mUDho / / 1) J dhova, P dhavalaniyaMsaNe. 4) P sAgarAvatte / . 5) P jiNavayaNeNaM. 7) P imo daMDo tti. 9) P ppahao, J viva uaMTia, P om. mahA before phaNA, P aho for ahomuho. 10) P om. aho, P om. ahaM. 11) P daMDeNa, P om. Nahi Nahi. 12) J adds avi ya after jeNa. 13) JNavara for ettha. 16) JP bhottUNa for bhettUNa (emended). 20) J kireAe. 22) J yAva for tAva.
Page #113
--------------------------------------------------------------------------
________________ 110 (230) 1 jiNa-vayaNa-bAhira-maNo Na-yaNai jo jIva-NijjarA-baMdhe / so kuNau NAma eyaM mUDho aNNANa-doseNa / / 3 maha puNa telokkekkalla-baMdhu-vayaNaM viyANamANassa / kiM jujjai jIva-vaho dhiratthuH maha jIva-logassa / / 5 saMsAro ai-bhImo eyaM jANAmi dullahA bohI / bhaTThA uyahimmi varADiya vva dukkheNa pAvessaM / / 7 jANato taha vi ahaM cArittAvaraNa-kamma-doseNa / Na ya viramAmi auNNo satteNa vivajio ahamo / / 9 dhiddhI aho auNNo karuNA-viyalo alaja-gaya-satto / khara-NiTThara-pharusANaM dUraM ciya bhAyaNaM maNNe / / 11 iya ciMtaMto cciya so pavvAliya-bAha-salila-NayaNillo / Amukka-dIha-NIsAsa-dummaNo dINa-vayaNillo / / 13 bhaNio ya kumAreNaM / 'bho bho, ko esa vuttaMto, ko vA esa puriso, kiM vA kajjeNa tamaM tADio, kiM vA avarAho khamio, kiM vA tumaM dummaNo si' tti 15 bhaNie dIha-NisAsa-maMtharaM bhaNiyaM seNAvaiNA kumAra, mahallo esa vuttaMto, tahA vi tujjha saMkheveNaM sAhimo, suNAsu tti / 17 (230) atthi puhaI-payAsA uvavaNa-vaNa-saMNivesa-ramaNijjA / rayaNAuri tti NAmaM jaNa-NivahuddAma-gaMbhIrA / / 19 jahiM ca pakkaNa-kulaI pi pavaNa-pahallamANa-koDi-paDAyA-NihAyaiM, asesa___ satthattha-NimmAyaI paMjara-suya-sAriyA-NihAyaI, vihaDiya-vikhva-khva-sohA21 samudaya cakkiya-juvANa, virUva-lAvaNNa-viNijjiya-macchara-kaDaccha-pahayau ___NAyara-bAliyau raIe tti / avi ya / ___1) P baMdho / . 2) P kuNAu. 3) P kavayaNaM baMdhu viyANa0. 4) P maho for vaho. 6) P uahami. 10) P dUcciya. 11) J ciMtato. 12) P dINavigaNillo. 13) P om. ya, Pom.one bho. 14) Jom. vA before avarAho. 15) P mahuraM for maMtharaM. 16) J tuma for tujjha, P nisuNesu for suNAsu. 17) P eeso for payAsA, Jom. vaNa. 18) J rayaNapuri, P loe for NAma. 19) P kuNaI, J vi for pi, P pi pavayaNa, J NihAyAI. 20) J satthatthu, P satthanimmAI piMjara. P viuDiyAvirUvasohA, 21) J om. lAvaNNa, P pahAyao. 22) P vAliuraiAe.
Page #114
--------------------------------------------------------------------------
________________ (230) 1 jaM tattha kiMci ahamaM loe lahuyaM ti parihavAvaDiyaM / iyara-yarINa taM ciya pattiya paDhamaM gaNijjejjA / / 3 tIe NayarIe rAyA rayaNamauDo NAma / jo hoi jamo dhaNao kova - pasAehiM sattu - paNaINaM / 5 daNANa gavviyANa ya payaDaM dhaNa - khagga- paharehiM / / savvahA Na samattho vaNNeuM tassa guNe / tao tassa ya rAiNo duve puttA, taM 7 jahA, dappaphaliho bAhuphaliho ya / evaM ca tassa rajjaM aNupAlayaMtassa ekkammi diyahe amAvasAe parihariya-sayala - saMNihiya- - pAya-payattha-satthassa paosa9 samae vAsaharayaM paviTThassa NIsAriya-sayala-mahilA-vilAsiNIyaNassa laTThippaIva-sihAe diTThI vilaggA / tao kiM-kiM pi ciMtayaMtassa Agao tamma 11 paIve ekko payaMgo / so taM paIva - sihaM alliUNaM icchai / tao rAiNA payaiaNuyaMpA-sahAveNa ciMtiyaM / 'are, varAo aNNANa - mohio paDihii imammi 13 paIve, tA mA varAo vivajjau ' tti ciMtayaMteNa gahio karayaleNaM, ghettUNa pakkhitto kavADa-vivaraMtareNa / pakkhitta - mette ceya puNo samAgao / puNo vi ciMtiyaM 15 NaravaiNA 'aho, pecchaha vihi-vihiyattaNaM payaMgassa' / puNo Agao, puNo gahio, pakkhitto ya / puNo vi Agao / tao ciMtiyaM NaravaiNA 'aho eyaM 17 loe suNIyai kira uvAya-rakkhio puriso vAsa - sayaM jIvai tti / tA pecchAmi kiM uvAehiM maccuNo sayAsAo rakkhA kAi havai, kiM vA Na va' tti ciMtayaMteNa 19 gahio puNo payaMgo / 'de imaM rakkhAmi / jai esa imAo macchu-muhAo rakkhao hojjA, tA jANimo atthi vejjosahehiM vi maraNa - parittA / aha esa 21 Na jIvihii mae vi rakkhijjamANo, tA Natthi saraNaM maccuNo tti,paraloga-hiyaM ceva karaNijjaM 'ti ciMtayaMteNa paloiyAI pAsAiM / diTThe ca ekkaM ugghADiyaM samuggaM / I 111 1) P inter kiMci and tattha, P parihaMti vAvaDiyaM / anna nayarINa. 2 ) P gaNejjA / / . 3) J tIa rayaNAurI rAyA. 4 ) P hojja for hoi, P kovapaesAhiM sattupaNatINaM. 5) J paharAhiM. 6) Jom. tassa guNe. 7) J bAhupphaliho, P evaM tassa ya rajjaM. 8) J samAvAsie for amAvasAe, J pAva for pAya. 9) Pom. mahilA. 10) P laddhIpaIo sihAe, J vilaggo, Pom. one kiM. 11 ) P ahilasiUNaM icchai, J payaI. 12) P aNukaMpA, Jom. aNNANamohio, P paDIhii. 14) P *metto, vi. 15) J vivihiattaNaM P vihivihiyaM, J adds vi in both places after puNo. 16) P pakhito, P tato for tao. 17) J loe suNIyati, J rakkhito. 18) Padds vA before uvAehiM. 19) P de raimaM. 20) P parattA. 21 ) JP jIvihiti, P khijjamANo. 22) J cea for ceva, P paloviyAI, P ugghADayaM, P samuyaM for samuggaM. J om.
Page #115
--------------------------------------------------------------------------
________________ 112 (230) 1 tao rAiNA jhatti pakkhitto tammi samuggayammi so payaMgo, Thaio ya uvariM, pakkhitto ya attaNo UsIsae / evaM ca kAUNa pasutto rAyA, paDibuddho NiddA3 khae ciMtiuM payatto / 'aho, pecchAmi kiM tassa payaMgassa maha uvAeNaM kayaM' ti gahiuM samuggayaM NisvaviyaM maNi-padIveNa jAva pecchai kuDDa-giroliyaM ti / 5 taM ca dadrUNa pulaiyaM NiuNaM, Na ya so dIsai / tao ciMtiyaM rAiNA 'avassaM so imIe khaio hohii tti / aho dhiratthu jIva-loyassa / jeNa 7 rakkhAmi tti sayaNhaM pakkhitto esa so samuggammi / ___ettha vi imIe khaio Na ya mokkho atthi vihiyassa / / 9 jettiya-mettaM kammaM puvva-kayaM rAga-dosa-kaluseNa / tettiya-mettaM se dei phalaM Natthi saMdeho / / 11 vejjA kareMti kiriyaM osaha-joehi~ maMta-bala-juttA / Neya kareMti varAyA Na kayaM jaM puvva-jammammi / / 13 paccakkhaM jeNa imo mae payaMgo samuggae chUDho / gilio giroliyAe ko kira maccUe rakhejjA / / 15 tA Natthi ettha saraNaM sayale vi surAsurammi loyammi / jaM jaM puvvaM raiyaM taM taM ciya bhujjae eyaM / / 17 tA kIsa esa loo Na muNai para-loya-kajja-vAvAra / ghaNa-rAya-dosa-mUDho siDhilo dhammAsu kiriyAsu / / 19 iya NaravaiNo eyaM sahasA veragga-magga-paDiyassa / tArUva-kamma-khayauvasamehi~ jammaM puNo bhariyaM / / tao, 21 jAe jAI-saraNe saMbhario rAiNA bhavo puvvo / jaha pAliya-pavvajo diya-loyaM pAvio taiyA / / 1) P mukko for pakkhitto. 2) Jom. ya, J usIsae, J vibuddho for paDibuddho. 4) J gahiaM, J maNipaIveNa, P maNipadIve jAva pecchAi, J kuNDa P kuDu, P girolayaM ti. 5) P rAiNo. 6) hohisitti, P logassa, P saMpayaM for jeNa. 7) P sattaNhaM, P me for so. 8) P om. ettha vi imIe etc. to puvvajammammi. 9) J jattiya. 12) J Naya for Neya. 14) J garoliyAe. 15) P logaMmi. 16) P puvvaraiyaM, P bhuMjae. 17) P loe for loo, J loa for kajja. 18) P rAgaddosa. 19) P naravaiNA. 20) P kkhayaova0, P jaMmo puNo. 21) P puvvabhavo for bhavo puvvo. 22) P pANiya for pAliya.
Page #116
--------------------------------------------------------------------------
________________ (231) 113 1 tamhAo vi cuo haM bhoe bhottUNa ettha uvavaNNo / jaM puvva-jamma-paDhiyaM taM pi aseseNa saMbhariyaM / / 3 (231) aha ciMtiuM payatto dhiratthu saMsAra-vAsa-dukkhassa / gaya-cArittAvaraNo dikkhaM aha geNhae maNasA / / 5 kaya-paMca-muTThi-loo sumaNo parihariya-sesa-sAvajjo / gaya-pAvo pillevo jAo salilammi lauo vva / / 7 evaM ca tassa imammi avasare ahA-saMNihiyAe devayAe kiM kayaM / avi ya, dhavalaM vimalaM suhayaM pasariya-dasiyA-maUha-phuramANaM / 9 bahu-pAva-raoharaNaM rayaharaNaM appiyaM tassa / / muha-pottiyA ya bIyA pattAIyAi~ satta aNNe vi / 11 iya Nava-uvahi-saNAho jAo pacceya-buddho so / / tAva ya pabhAyA rayaNI / paDhiya maMgala-pADhaeNa / avi ya, 13 aruNa-kara-Niyara-bhariyaM gayaNayalaM NAsamANa-tArAlaM / oaggai ujjoo viyalai timiraM dasa-disAsu / / 15 kUyati sArasAI sAvaya-sauNANa suvvae saddo / viraholugga-sarIraM ghaDiyaM cakkAya-juvalaM pi / / 17 pasarai kusumAmoo viyarai disAsu pADalAgaMdho / uddhAi kalayala-ravo ravati savvattha kukkuDayA / / 19 iya erise pabhAe Naravara de bujjhiUNa kuNa ekaM / NiddA-mohaM aha vAriUNa paraloga-vAvAraM / / 21 taM ca tArisaM baMdiNA paDhiyaM NisAmiUNa bhagavaM rAyarisI vihADiUNa kavADa___ saMpuDaM vAsa-bhavaNassa Niggao sIha-kisorao viva girivara-guhAo, diTTho 1) P bhuo for cuo. 2) P teNa for aseseNa. 3) P ahA ciMtiuM payattA. 4) J dikkhA aha. 6) P jAo sarayaMmi jalau vva. 7) J avasare jahAsaNNihiM0. 10) J ya bitiA pattAtIAI, P pattAIyA vi. 11) P pamANo for saNAho, P patteyabuddho. 12) Jom. ya. 13) P nayaNayalaM tAsamANa for gayaNa* etc. 14) P ujjovo. 16) P juyalaM. 20) P *moha avayAriUNa, J paraloa. 21) P rAyasirI, J vihariUNa. 22) Jom. Niggao, P kisoro.
Page #117
--------------------------------------------------------------------------
________________ 114 (231) 1 ya pariyaNeNa / keriso / avi ya, kaya-kesa-luMcaNo so pattaya-raya-haraNa-rehira-karaggo / 3 caiuM taNaM va rajaM rAyA sIho vva NikkhaMto / / taM ca tArisaM pecchiUNaM vAsahara-pAlIe dhAhAviyaM / kahaM / avi ya / 5 hA hA mAe dhAvaha dhAvaha eso mha sAmio rAyA / ___ ajaM ciya vAsahare aha kiM pi viDaMbaNaM patto / / 7 evaM soUNa dhAhA-ravaM NisAmiUNa pahAio aMteuriyA-jaNo / saMbhama-vasa khalamANa-calaNa-Neura-raNaraNAsadda-muhalo pahAio vara-vilAsiNi-jaNo / 9 tao tAhiM bhaNiyaM / 'jiya daiya suhaya sAmiya pasiya tuhaM kiM va avakayaM amhe / 11 jeNamhe taM muMcasi taM attANa viDaMbaNaM kAuM / / je vellahala-vilAsiNi-karayala-saMsagga-vaDDiyA NiccaM / 13 te kattha tujjha kesA aivajjama luciyA keNa / / kappUra-pUra-caMdaNa-mayaNAhi-samuggaekka-kaliyammi / 15 vAsaharammi karakA kattha tae pAviyA NAha / / dariyAri-dAraNa-sahaM tuha khaggaM NAha rehai karagge / 17 uNNAmaya-dasiyAlaM evaM puNa piMchayaM katto / / ' ___ tao evaM palavamANassa aMteuriyAjaNassa adiNNa-paDisalAvo gaMtuM payatto / 19 tao mukka-kaMThaM dhAhAviyaM tAhiM / 'avi dhAha dhAha dhAvaha eso amhANa sAmio sahasA / 21 keNa vi hIrai purao adiNNa-saMlAva-vimaNANaM / / ___imaM ca hA-hA-ravaM NisAmiUNa saMpattA maMtiNo / tehi ya diTTho se bhagavaM 4) J vAsaharayavAlIe, Jom. avi ya. 5) Jom. one dhAvaha. 6) J A kaha for aha kiM. 7) P adds ca after evaM, J dhAharavaM P dhAhAvaravaM, JoyaNo for jaNo. 8) J khaNamANa, P vAravilAsiNIyaNo. 10) P suyaya, J pasIa, P amhe / je jeNatthekke muMcasi attANa. 12) J om. je, P visAsiNi, P saMggi for saMsagga. 16) P dariyAvidAraNa. 18) P aMtiuriyA. 19) P kaMThaM hAviyaM tAhi / avi dhAvaha dhAha pAvaha. 20) J dhAvaha mAe esomha sAmio. 22) P so for se.
Page #118
--------------------------------------------------------------------------
________________ (232) 1 mahAmuNi-khvo / vaMdiUNa ya bhaNiyaM tehiM bhagavaM ko esa vuttaMto' tti / evaM ca bhaNNamANo viNiggao ceya NayarIo / tao taha cciya maggAlaggo sesa3 pariyaNo vi saMpatto ujjANa-vaNaM / tattha ya tasa-thAvara-virahie paese NisaNNo bhagavaM rAyarisI / tao NisaNNA maMtiNo aMteuriyA-jaNo ya / amhe vi duve 5 vi jaNA tassa puttA dappaphaliha-bhuyaphalihA bhAyaro NiggayA piuNo sayAsa / tao uvaviTThANa ya bhagavaM rAyarisI sAhiuM payatto / avi ya / 7 (232) NAraya-tiriya-NarAmara-cau-gai-saMsAra-sAyaraM bhImaM / bhamamANaeNa bahuso aNorapAraM sayA-kAlaM / / 9 rajjaM bahaso pattaM bahaso puNa seviyaM ca doggacvaM / Niya-dhamma-kamma-vasao khaya-hANiM pAvae jIvo / / 11 jai dei visiTThANaM iTTamaNiTuM ca jai Na Ayarai / jai aNukapA-paramo tA rajja ko Na pAvei / / 13 aha baMdha-ghAya-vaha-mAra-pariNao NaTTha-dhamma-vAvAro / tA vaccaMtaM Narae sAhasu ko raMbhiuM tarai / / 15 so Natthi koi jIvo jayammi sayalammi jo Na saMsAre / patto devatta-payaM kimI ya asuimmi uvavaNNo / / 17 so Natthi koi jIvo imammi saMsAra-dukkha-vAsammi / mAi-pii-putta-baMdhU bahuso sayaNattaNaM patto / / 19 so Natthi koi jIvo jayammi sayalammi jo Na kammeNa / visayAsA-mUDha-maNo avaroppara-mAraNaM patto / / 21 so Natthi koi jIvo caugai-saMsAra-cArayAvAse / avaroppara-kajja-mao jo Na vi mittattaNaM patto / / 2) P ceva nayarAo, P tahe va for taha cciya. 3) J rahie for virahie, P tao nisanno. 4) P vi duve jaNA dappa0. 5) J dappapphaliho bhuyapphalihA, P sagAsaM. 6) P om. ya, Jom. avi ya. 9) P uNa for puNa, P dohagaM for doggaccaM. 10) P inter. kamma (kaMma) & dhamma, J rAyahANiM for khayahANi. 11) P visiDANaM, J yArai for Ayarai. 12) J aNuaMpA. 13) P aha badha, P ghAya for mAra. 18) P baMdhU huso saNayaNayattaNaM. 21) P saMsArasAyarAvAse. 22) P kajjapamao.
Page #119
--------------------------------------------------------------------------
________________ 116 (232) 1 so Natthi koi jIvo bhamamANo jo Na kammajoeNa / IsA-macchara-kuvio jo Na ya sattuttaNaM patto / / 3 so Natthi koi jIvo caugai-saMsAra-sAgare bhIme / Naha-daMta-daliya-deho jo ya Na AhArio bahuso / / 5 so cciya sattU so ceya baMdhavo hoi kamma-joeNaM / so cciya rAyA so ceya bhicchuo hoi pAveNaM / / 7 tA pattiyAsu eyaM Na ettha baMdhU Na ceya koi arI / Niya-cariya-jAya-kamma pattiya sattuM ca mittaM ca / / 9 iya jANiuM aNiccaM saMjoya-vioya-rajja-baMdhuyaNaM / veragga-magga-laggo ko vA Na kareja paraloyaM / / 11 etthaMtarammi pucchio vimalabaMdhuNA maMtiNA / 'bhagavaM, esa uNa ko vuttaMto vAsaharayammi jAo jeNa samuppaNNa-veragga-magga-laggo imaM liMga paDivaNNo si' 13 tti / sAhiyaM ca bhagavayA sayalaM payaMga-paIva-samuggaya-vuttattaM / tao taM ca dadrUNa mae ciMtiyaM / 'aho, dhiratthu saMsAra-vAsassa jaM eso payaMgo rakkhijjamANo 15 vivaNNo / uvAo tti samuggae pakkhitto, tahiM ceva avAo jAo / taM jhaa| jai seNa-tAsio so saraNatthI maggae bilaM sasao / 17 ayagara-muhaM paviTTho ko mallo haya-kayaMtassa / / osaha-joehi~ samaM NANAviha-maMta-Ahui-saehiM / 19 Na ya rakkhiUNa tIrai maraNa-vasaM uvagao puriso / / eyaM NAUNa imaM aNicca-bhAveNa bhAviyaM loyaM / 21 tamhA karemi dhammaM ko sAhAro ttha rajjeNaM / / ___ evaM ca majjha veragga-maggAvaDiyassa tahA-kammakkhaovasameNaM aNNa-jamma ___1) P jaM for jo. 2) P inter: ya and Na. 3) P joi for koi, J sAyare. 4) Pinter. na and ya. 6) P so cceya bhicco aha hoi. 8) P sattU ya mittaM. 9) P jANiyaM. 10) P laggamaggo. 11) J vuNa for uNa, P inter. ko & uNa, P vuttaMto saharammi ya jAo. 12) P maggo for maggalaggo, P om. si. 13) J ppaIva, P samuyaya. 14) P esa payaMgo. 15) Jadds vi before vivaNNo, J cea. 16) J sayaNatthI. 20) P loga. 21) P baMdhaM for dhammaM, P inter: sAhAro and ko, P va for ttha.
Page #120
--------------------------------------------------------------------------
________________ (233) 117 1 saraNaM samuppaNNaM / Asi ahaM avaravidehe sAhU, tatto ya sohamme devo / tatto vi caiUNa ahaM iha rAyA samuppaNNo / tao kayaM mae paMcamuTThiyaM loyaM / 3 ahAsaMNihiyAe devayAe samappiyaM raya-haraNaM uvakaraNaM ca / tao NiggaMtho muNivaro jAo ahaM' ti / 5 (233) evaM ca bhagavayA sAhie samANe sayale vuttaMte pucchiyaM vimaleNa ___ maMtiNA / 'bhagavaM, ko uNa esa dhammo, kahaM vA kAyavvo, kiM vA imiNA 7 sAheyavvaM' ti / evaM ca pucchie bhaNiyaM bhagavayA rAyarisiNA / 'devANupiyA NisuNesu jaM tae pucchiyaM imaM dhammaM / 9 paDhamaM ciya mUlAo Na hoi jai saMsao tujjha / / dhammAdhammAgAsA jIvA aha poggalA ya loyammi / 11 paMceva payatthAI loyANubhaveNa siddhAI / / dhammAdhammAgAsA gai-Thii-avagAsa-lakkhaNA bhaNiyA / jIvANa poggalANa ya saMjoe hoMti Nava aNNe / / jIvAjIvA Asava puNNaM pAvaM ca saMvaro ceya / 15 baMdho Nijjara-mokkho Nava ee hoti paramatthA / / jo calai valai vaggai jANai aha muNai suNai uvautto / 17 so pANa-dhAraNAo jIvo aha bhaNNai payattho / / / jo uNa Na calai Na valai Na ya jaMpai Neya jANae kiMci / 19 so hoi ajIvo tti ya vivarIo jIva-dhammANaM / / / aha koha-loha-mAyA-siNiddha-rUvassa duTTha-bhAvassa / 21 laggai pAvaya-paMko siNiddha-dehe mahi-rao vva / / so Asavo tti bhaNNai jaha va talAyassa AgamaddAro / 1) J *videho sAho, Jom. devo. 2) Jom. ahaM, P om. iha, J me for mae. 3) P sannihiyae, J devatAe, J rayaNaharaNaM. 5) P om. samANe, Jom. sayale, P pucchiyaviyaM vimalamaMtiNA. 7) J pucchieNa bhaNiyaM. 8) P devANuppiyA. 9) P tumhaM for tujjha. 10) P logaMmi. 11) J loAibhaveNa P loyaNubhAveNa. 12) J gatiThiti, P avagAha. 14) P saMvaraM ceva. 15) Jinter. baMdho & Nijjara, J ete, P paramattho. 16) P repeats calai, J jANai ia hasai uvayutto. 18) P kiMpi / . 20) P inter. loha & koha. 21) J pAyava for pAvaya, J deho. 22) P vai for va, J AgamaMdAro.
Page #121
--------------------------------------------------------------------------
________________ 118 (233) 1 so hoi duviha-bheo puNNaM pAvaM ca loyammi / / devattaM maNuyattaM tattha visiTThAi~ kAma-bhogAI / 3 gahieNa jeNa jIvo bhuMjai taM hoi puNNaM ti / / Naraesu ya tiriesu ya tesu ya dukkhAi~ Neya-rUvAI / 5 bhuMjai jassa baleNaM taM pAvaM hoi NAyavvaM / / aha puNNa-pAva-khelaya-caugai-saMsAra-vAhiyAlIe / 7 girio vva jAi jIvo kasAya-corehiM hammaMto / / taM NANa-dasaNAvaraNa-veyaNijaM ca hoi taha mohaM / 9 avaraMtarAya-kamma AyukkhaM NAma gottaM ca / / taM rAga-dosa-vasao mUDho bahuesu pAva-kammesu / 11 aTTha-vidhaM kamma-malaM jIvo aha baMdhae sayayaM / / miccha-avirai-kasAyA-pamAya-jogehi~ baMdhae kammaM / 13 sattaTTha-vihaM chavvihamabaMdhao Natthi saMsArI / / egaMta-baddha-citto kusamaya-mohija-mANa-sabbhAvo / 15 micchA-diTThI kammaM baMdhai aha cikkaNaM hoi / / gammAgamma-viyappo vaccAvaccAi~ jo Na pariharai / 17 so aviraya-pAva-maNo aviratao baMdhae pAvaM / / majaM vi mahANiddA ee u havaMti te pamAyAo / 19 eesu jo pamatto so baMdhai pAvayaM kaDuyaM / / maya-koha-mANa-lohA ee cattAri jassa u kasAyA / 21 saMsAra-mUla-bhUehi~ tehi~ so baMdhae pAvaM / / kAya-maNa-vAya-jogA tehi u dukhUhi~ duTTha-buddhIe / 1) P logaMmi. 2) J bhoAI. 4) P NeNaga for Neya. 5) J jassa haleNaM. 6) P puvvannapAva. 7) P gilio vva lAjAi, J corANa, P nijato for hammaMto. 8) P om. hoi. 9) P AukkhaM. 11) P aTThavihaM, J satataM. 12) J micchAaviratI, J joehiM. 13) J chabvihaM baMdhao Nettha saMsArI. 14) P eyaMtu duTThacitto, JP kusuma0. 15) J suha P ahaM, J cikkaNe bhoe. 17) P om. Na, P avirao. 18) J majaM vi gahANiMdA ete tu hamaMti te pamattAtu / etesu jo amato. 19) P pAvagaM. 20) P mohA for lohA, J ete. 21) J bhUtehiM. 22) J joA tehiM tuDhehiM.
Page #122
--------------------------------------------------------------------------
________________ (233) 1 baMdhai pAvaM kammaM suhehi~ puNNaM Na saMdeho / / tA jAva esa jIvo eyai veyai ya phaMdae calae / 3 sattaTha-chaccegavihaM baMdhai No NaM abaMdho u / / tA teNa kammaeNaM uccANIesu Navara ThANesu / 5 jIvo imo bhamijjai karAhao kaMduu vva samaM / / iMdattaNaM pi pAvai jIvo so ceya Navara kimiyattaM / Narae dukkha-sahassAi~ pAvae so cciya varAo / / puDhavi-jala-jalaNa-mAruya-vaNassaI Neya-bheya-bhiNNesu / 9 ega-du-ti-cauriMdiya-vigalesu aNeya-rUvesu / / aMDaya-pottaya-jarajA rasAuyA ceya hoMti saMseyA / 11 sammucchimA ya bahue ubbhiya-uvavAiA aNNe / / sIuNha-mIsa-joNisu jAyate ke vi tattha dukkhattA / 13 saMkaDa-viyaDAsu puNo mIsAsu ya hoti avare vi / / paMceMdiyANa pucchasi cauro bhedA u hoMti devANaM / 15 bhavaNavai-vANamaMtara-joisa-vAsI vimANatthA / / vijju-ghaNa-thaNiya-aggI-suvaNNa-taha-dIva-disi-kumArA ya / 17 vAUdadhI ya NAgA dasa bheyA hoMti bhavaNatthA / / aha jakkha-rakkha-bhUyA pisAya taha kiMNarA ya kiMpurisA / 19 mahaurayA gaMdhavvA aTTha-vihA vaMtarA ee / / caMdA sUrA paDhamaM gahA ya Nakkhatta-tArayA avare / 21 ee paMca-viha cciya joisa-vAsI surA hoti / / vemANiyA ya duvihA kappAIyA ya kappamuvavaNNA / 2) J etai vetai aM. 3) JP sattaTTha, P chavegavihaM, J baMdhai a NoNaM ahaM hotu / / . 6) P ceva, P om. Navara. 8) JNeya bhiNNabhiNNesu. 9) J vialesu. 10) J aNDapottaya, P poyaya, J jarasA, J saMsetA. 11) J ovAtiA. 12) J joNiya for joNisu. 14) J bhetA tu hoti, P ya for u. 15) J bhavaNavativANavaMtarajotisavAsI, P bhavaNavaNavANa, P jovisa. 16) J thaNitaaggIAsaNNadItaha, J disakumArA. 17) J vAU udadhI NAgA, P vAUdahI, Jom. ya, J bhetA. 18) Jjaha for aha, P jakkhArakkhasa, J bhUtA. 19) P mahoragA ya gaMdhavvA, J ete. 20) P anne for avare. 21) JP ete, J vidha, J jotisa. 22) tu for ya, J duvidhA kappAtItA ya.
Page #123
--------------------------------------------------------------------------
________________ 120 (234) 1 kappovavaNNa-bheyA bArasa ee NisAmesu / / sohammIsANa-saNaMkumAra-mAhiMda-baMbha-loyA ya / 3 laMtaya-sukka-sahassArANaya-pANaya ya diya-loyA / / AraNa-accuya-bheehi~ saMThiyA bArasa-vihAo / 5 ee kappovaNNA devA aha hoti savve vi / / kappAIyA duvihA gevejANuttarA ya paMca-vihA / 7 eesu koi vaccai bahu-kaya-puNNo hu jo puriso / / (234) maNuyA vi aNeya-vihA kammaya-bhUmA (akamma-bhUmA) ya / 9 aMtara-dIvA aNNe sabarAdI babbarA aNNe / / tiriyA asaMkha-bheyA dupayA apayA cauppayA ceva / pakkhI sappAIyA pabhUya-paya-saMkulA aNNe / / Narae vi satta NarayA patthara-bheeNa te vibhijati / 13 bhImA uvvevaNayA bahu-dukkhA Nicca-kAlaM pi / / amara-Nara-tiriya-NAraya-bhava-saMsArammi sAgara-saricche / 15 aTThaviha-kamma-baddhA bhamati jIvA Na saMdeho / / aha ettha maNuya-loe jIvo cciya sukaya-puNNa-pabbhAro / uppajjai titthayaro aMtayaro sayala-dukkhANaM / / se sAhai saccamiNaM divvaNNANeNa jANiuM bhagavaM / 19 soUNa ya taM jIvA keI vaccaMti sammattaM / / aNNe pAva-paraddhA saMsAre vaccaharaya-sarisammi / 21 acchaMti dukkha-taviyA Na tassa vayaNaM avi kareMti / / je puNa kareMti eyaM te purisA Navara ettha geNhati / 1) P kappauvavaNNA, J bhetA, J ete. 3) P om. laMtaya, J *ssAsAra ANatapANato ya diyaloo, P ssArAyaNapANayA ya disiyaloyA. 4) J accutabhetehi, P bheeehiM, / vidhAtu / . 5) P kappovavaNNA. 6) J kappAtItA, J paMcavidhA / etesu. 7) J u for hu. 8) P aNega, J kammAbhUmA, the second pada may be read thus: kammaya-bhUmA akamma-bhUmA ya / . 9) J ddIvA, P sabarAI. 10) J yasaMkhabhetA dupatA apatA cauppatA. 11) P pakkhA appAIyA, J sappAtIA, J pasUapata. 12) P patthaDameehiM Na te, J bheteNa te, P vibhajati. 14) J sAyara. 15) J kammabaMdhA. 16) P sukayabhImasaMsAre / . 18) J so for se, P se sohai. 20) P vavaharaya. 22) J jo for je.
Page #124
--------------------------------------------------------------------------
________________ (234) 121 1 sammaiMsaNa-NANaM caraNaM ciya tiNNi paramatthA / / je jaha jIvAIyA bhAvA parisaMThiyA sabhAveNa / 3 saddahai te taha cciya aha eyaM dasaNaM hoi / / gammAgammaM jANai bhakkhAbhakkhaM ca vaccamavivaccaM / 5 jANai ya jeNa bhAve taM NANaM hoi purisassa / / pariharai pAva-ThANaM saMjama-ThANesu vaTTae jeNa / 7 taM cAritta bhaNNai mahavvae pacaya hoti / / jIvANaM aivAyaM taha ya musAvAya-viramaNaM duiyaM / 9 adiNNadANA-mehuNa-viraI paDicAoM savva-davvANaM / / suhumaM vA bAyaraM va jIvaM maNa-vayaNa-kAya-jogehiM / 11 Na vahai Na vahAvai ya vahayaMta NANujANAi / / bhaya-hAsa-kasAehi~ ya aliyaM maNa-vayaNa-kAya-jogehiM / 13 Na bhaNai Na bhaNAvei bhaNamANaM NANujANAi / / gAme NayareM adiNNaM maNa-vaya-kAehi~ tiviha-joehiM / 15 Na ya geNhe giNhAve geNhataM NANujANAi / / divvaM mANusa-tiriyaM itthi maNo-vAya-kAya-joehiM / 17 Na ya bhuMjai bhuMjAvae bhujaMtaM NANujANejjA / / / thova-bahuM sAvajaM pariggaraM kAya-vAya-joehiM / 19 Na kuNai mamatta kArei Neya Na ya bhaNai ta kuNasu / / eyA paMca paiNNA ghettu guru-deva-sAhu-sakkhIyA / 21 rAI-bhoyaNa-viraI aha so muTuM vayaM kuNai / / eyA parivAleMto acchai tava-saMjamaM karemANo / 2) J jIvAtIA P jIvAeyA J parisaMThitA, P parisaMTThiyA sayAveNa. 3) P hoti for hoi. 4) P gaMmAgaMmA na yANai, P vaccaM for vaccamavivaccaM. 5) P bhAvo taM. 6) P TThANaM, P TThANesu, J vaccae for vaTTae. 7) J paMcataM. 8) J atipAtaM, J musAvAta, J dutiaM P duIyaM. 9) J dANa, J viratI, P viraiyapariccAu paMcamayaM / / . 10) Jom. vA, J bAtaraM, JP vA for va, P vayajogehiM, J joehiM. 11) J vahei Na va hoi, P vahAveyaM, P om. ya. 12) J joehiM. 14) J gAmaNagare va diNNaM maNavai. 15) P geNhe na ya ginhAvei geNhitaM. 16) P jogehiM. 17) J inter. Naya bhujAvae and Na bhuMjai, P na bhuMjae na bhuMjAveI. 19) P na kuNai mamattakAre, Jom. Neya, P om. ya. 20) J P etA. 21) P ghettUM, P rAtI, J viratiM, P kuNati. 22) JP etA.
Page #125
--------------------------------------------------------------------------
________________ 122 (234) 1 aha tassa saMvaro so pAvaTThANesu jaM virao / / evaM ca saMvareNaM saMvariyappA vi NijjaraM kuNai / 3 duviheNa taveNeyaM abhiMtara-bAhireNaM pi / / aNasaNamUNodarayA vittI-saMkheva-rasa-pariccAgo / 5 kAya-kileso saMlINayA ya bajjhaM tavaM bhaNiya / / pAyacchittaM viNao veyAvaccaM tao samAdhI ya / 7 sajjhAya-caraNa-karaNaM evaM abhitaraM hoI / / eeNa paoeNaM puvva-bhava-koDi-viraiyaM kammaM / 9 kheveNa Nijarijjai NijjaraNA hoi sA jANa / / ___tA saMjama-NijjaraNaM kAUNa imaM sa jIva-sattIe / 11 vaccai dhammajjhANaM sukkajjhANaM tao jAi / / Aruhai khavaga-seDhiM khaviuM kammA tAi~ cattAri / 13 kevala-NANamaNata aha pAvai dasaNaM ceva / / / to saMbhiNNaM pAsai loyamaloyaM ca savvao savvaM / 15 taM Natthi jaMNa pAsai bhUyaM bhavvaM bhavissaM ca / / tatto vi Augate saMboheUNa bhavva-kamalAI / 17 khaviUNa NAma-gotte selesiM pAvae bhagavaM / / kAyaM vAyaM raMbhai maNa-rahio kevalI suhuma-jogI / 19 aha sayala-joga-rahio siddhipuri pAvae jIvo / / jattha Na jarA Na maccU Na vAhiNo Neya savva-dukkhAI / 21 sAsaya-suha aNata aha bhuMjai Niruvama jIvo / / tA esa esa dhammo imeNa sajhaM ca sAsayaM ThANaM / 1) J virato. 2) J saMvaritappA. 3) J duvidheNa. P vi corrected as pi. 4) P0Na moNoyariyA, J pariccAo. 5) J saMlINatA, J bhaNitaM. 6) J tato, P samAhI. 7) J etaM. 8) J eteNa, J bhuvvaM for puvva. 9) P nijjarajjai, J hohii imA jANa. 11) P tao jIi / / . 14) P pAsai loga ca, J loamalovaM, J savvatovassaM / P repeats the line taM natthi etc. 15) J bhUtaM. 16) J saMbohettUNa savvajIvAo / . 19) P siddhipuraM. 21) P suhaMmaNaMtaM.
Page #126
--------------------------------------------------------------------------
________________ (235) 123 1 teNujjhiUNa rajaM pavvajaM aha pavaNNo haM / / ' ___(235) bhaNiyaM ca bhagavayA raayrisinnaa| bho bho dappapphaliha-bhuyapphalihA 3 maMtiNo rAiNo ya bhaNimo / esa duruttaro saMsAro, mahaMtaM dukkhaM, aNaMtaM kAlaM, pariNai-virasA bhogA, kaDuya-phalaM kammaM, mUDho bahu-jaNo, tulaggeNa pAveyavvaM 5 maNuyattaNaM, Na pAvijjati khetta-jAI-kula-rUvAroggAI, thovaM AuyaM, viralA dhammAyariyA, dullaho jiNavara-dhammo / dukkaro kiriyA-kalAvo, Na tIrai maNa7 Niroho, savvahA dukkhaM saMsArattaNaM ti / teNa Niyaya-jIyaM piva rakkhaha pANiNo, avvattavvamiva mA bhaNaha aliya-vayaNaM, taNaM piva mA geNhaha para-dhaNaM, mAyaraM 9 piva maNNaha paradAraM, sattuM piva kaleha pariggaha, paDivajaha imaM / avi ya / jara-maraNa-roga-raya-mala-kilesa-bahulammi Navara saMsAre / 11 Natthi saraNaM jayammi vi ekkaM mottUNa jiNavayaNaM / / ' ti bhaNamANo samuTThio bhagavaM rAyarisI, NIsaMgo vihariuM payatto / tao kumAra, 13 amhe tappabhuiM sammatta-metta-sAvagA jAyA / paiTThiyaM ca hiyae jahA amhehi vi eyaM avassa kAyavvaM ti / AgayA AvAsaM / tattha maMtIhiM pesio dUo / 15 amha piuNo bhAyA daDhavammo mahArAyA ayojjhAe, teNa ya ANattaM jahA dappaphaliho paDhamaputto rajje abhisiMcasu tti / 'taha' tti paDivaNNaM rAyaloeNaM / 17 ekko maMtI vejo ya ekko bhuyapphaliha-jaNaNIya ya maMtiyaM / agaNiUNa para loya, avamaNNiUNa jaNa-vayaNijaM, avahatthiUNa logAyAraM, avalaMbiUNa 19 pAvaM, saMjoiyaM joiyaM, kAlaMtara-viDaMbaNA-maraNa-phalaM diNNaM ca majjha pANaM / tao kumAra, viyaMbhiuM payatto majjha so joo / kiM ca jAyaM / thovaM pecchAmi 21 acchiehiM, Na phuDaM suNemi savaNehiM, Na-yANAmi gaMdhaM NAsiyAe, Na saMveemi ___pharisaM sarIreNa, Na viMdAmi sAyaM jIhAe / NAsae maI, paNassae buddhI, viNassae _1) P pavajjohaM. 2) P risiNo, P dappaphalihA, P om. bhuyapphalihA. 4) J taluggapAve.. 5) P mANusattaNaM, P jAtI. 6) P dulaho, P maNo for maNa. 7) P dukkhaM saMsAro / teNa. 8) P avvattaM piva. 9) Jom. avi ya. 11) P ekke, P jiNavayaNami / / . 12) P om. bhagavaM. 13) J tappabhUtiM P tappabhUi, P om. metta, J sAvayA, P amhehimmi. 14) J pesiA dUA. 15) P piuNA, P daDhadhammo, P aujjhAe. 16) P dappaho, J paDhamautto, P om. taha tti, J paDivaNNe. 17) P inter. ekko and vijjo, Pom. ya, P bhuyaphaliha. 18) P om. jaNa before vayaNijjaM, J loAyAraM. 19) J jo for joiyaM, P viDaMbiNA, J maraNapphalaM. 20) P thoaM. 21) J suNemi samaNaehiM, JNa saMvetesi pphArisaM sarIraeNaM. 22) P pharUsaM, J sAtaM for sAyaM, J matI.
Page #127
--------------------------------------------------------------------------
________________ 124 (235) 1 paNNA / viyaliyaM sIlaM, NiggayA lajA, avagayA dayA, avahariyaM dakkhiNNaM, palANaM porusaM, parihario raIe, Niggacchio viNNANeNaM, pampuTTho saMkAe, 3 avahatthio viveeNaM ti / avi ya / viNNANa-NANa-porusa-dANa-dayA-buddhi-guNa-sayAI pi / 5 dArideNa va joeNa teNa sahasa tti NaTThAI / / kevalaM piyaM-bhANiraM pi appiyaM bhaNAmi paNamaMtaM pi tADemi tti / erisaM ca maM 7 pecchiNa rAya-loo 'hA hA kaTuM' ti bhaNiUNa devvaM uvAlahiya Thio / ahaM puNa kahiMci gAyato kahiMci NaccamANo kahiMci ruyamANo kahiMci hasamANo 9 kahiMci NivaDaMto kahiMci pahAveto racchA-kaya-cIra-viraiya-mAlo dhUli dhavala-sarIro Nimmalla-baddha-muMDa-mAlo gahiya-khappara-karaggo kaiyA vi 11 parihio, kaiyA viNiyaMsaNo, kaiyA vi kahiM pi paribhamamANo ima asaMbaddhakkharAlAva-raiyaM caccariyaM NaccamANo / avi ya / 13 yadi kazcivipazci na jAtu sakhe yadi sarkarasarkaralA na bhavet / yadi candramunIndramanaGga citaH yadi so'sti namo'stu namo'stu tataH / / 15 evaM ca vaccamANo kaya-bAla-pariyAro gAmAgara-Nagara-paTTaNArAma-devaula-sara___talAya-tiya-caukka-caccara-mahApaha-pahesu paribbhamamANo imaM viMjhagiri-sihara17 kuharaMtarAlesu patto / tao taNhA-chuhA-kilaMto, ekka-giriNaI-pavAha-patthara_ vivaraMtarAlammi pANiyaM aNeya-billa-sallaI-tamAla-haraDaya-baheDayAmalaya-patta19 phala-pUra-NijjAsa-kAsAiyaM, taM ca daNaM pIyaM jahicchAe / NisaNNo chAyAe / tao theva-velAe velAvasa-samucchaliya-salila-sAgara-taraMga-raMgata-sariso 21 udarabhaMtaro jAo / virikko uDDe aheNa ya / tao NIhariuM payatto / puNo pIyaM, ___puNo virikkaM / puNo pIyaM jAva savva-dosakkhao jAo tti / ___ 1) P viyalae sIlaM. 5) P tti naTThANaM / / . 6) P piyaM bhaNio viyappiyaM, P om. maM. 7) P uvAlahiuM TThio. 8) P repeats kahiMci naccamANo. 9) P naDato for NivaDato, J pabhAveto, P pahAvaMto. 10) P nimmalabuddhamuMDemAlo. 12) P caccaraM, P api ca for avi ya. 13) P kazcidvipazcit, J sarkara sarkara na bhavet, P bhave. 14) P caMdra, J caMdramatiMdra0, P 0manAgatitayadi, J sostu P sosti. 15) J ca NaccamANo, P om. saratalAya. 16) P mahApahesu, P siharaMtarAlaM patto. 17) P girinaiM. 18) P billaItamAla, P haraDaibaheDaomattaya. 19) P kasAiyaM. 20) Jadds tao before taM ca, J thova for theva, J degvasamucchaliya, J sAyara, P sAgarataraMgata. 21) J urabbhataro, P udabbharo, P virikke, P adds so jAo puNo pIyaM between payatto / and / puNo. 22) J jA for jAva.
Page #128
--------------------------------------------------------------------------
________________ 125 1 (236) tao paccAgayaM piva jIvieNaM, uiyaM piva divAyareNaM, ugghADiyAI va disi-muhAI, AgayaM piva buddhIe, saMpattaM piva sumaraNAe, pAviyaM piva 3 vivegeNaM, udghAiyaM piva veyaNAe, savvahA paDhamaM piva sattha-citto jAo ahaM / tao ciMtiyaM mae / 'aho, kimeyaM mama vuttaMtaM jAyaM / Niggao viva 5 mahAkaMtArAo, NIhario viva pAyAlAo, uttario viva samuddAo, Nivvuo saMpayaM jAo mhi / Na-yANAmi kiM pi ahaM AsI, kiM tA pasutto haM, kiM 7 vA gabbha - gao haM, kiM vA matto haM, kiM ummattago, savvahA jaM hoi taM hou / I (236) 1 bhukkhio haM, tA aNNesAmi ettha pupphaM vA, phalaM vA' ciMtemANeNa paloiyAI 9 pAsAI / jAva diTTho aNeya - bhilla parivAro ekko pasattha - rUva - vaMjaNAyArasaMpuNNo puriso / teNa ya mamaM pecchiUNa pasaramANaMtara-siNeha-gabbhiNaM bhaNiyaM 11 ' sAgayaM tuha maha bhAuNo, katto si Agao' / mae bhaNiyaM 'ahaM puvva desAo Agao' / teNa bhaNiyaM / 'payaTTa, vaccAmo gAmaM' ti bhaNamANo gaMtuM payatto, 13 Agao ya imaM mahApalliM / ArUDhA ettha maMdiroyare / tao teNa ANatto vilAsiNiyaNo 'ANesu pottie dohaM pi' / tao abbhaMgiya - uvvaTTiya15 majjiyANaM paviTTho devaharayaM / tattha ' Namo arahaMtANaM' Nisue ahaM pi harisavasullasaMta-pulao paviTTho / vaMdiyA ya mae bhagavaMto / cira-diTTaM piva baMdhuM 17 maNNamANeNa bhaNiyaM teNa puriseNa / 'paNamAmi sAhammiyaM, aho kayattho haM, pasaMsaNijjo haM dhaNNo haM kaya- puNNo ahaM' ti / tao mae vi saharisaM saviNayaM 19 ca paNamio / tao kameNa uvaviTThA bhoyaNa-maMDave / tattha jaM jahA-ruiyaM bhottuM bhoyaNaM tao suhAsaNatthANa ya bhaNiyaM teNa / 'sAhasu, kattha tumaM, kahaM vA eyaM 21 saMtaraM pAvio / kattha vA imammi NarayAmara- - tiriya- - maNuya - bhava- - bhIma- - pAyAla 1 kilese mahAkova-dhagadhagata- karAla - jAlAula - vADavANale jara-maraNa-roga 2) J disivahAI, P saMmattaM for saMpattaM. 3) J uddhAitaM P uTThAiyaM, J vetaNAe, J jAo haM. 5) P uddario iva. 6) J tti for mhi, P maha for pi ahaM, J Asi. 7) J gabbhagato P gabbhao, P kiM vomattago. 8) J bhuktito, J va for vA after phalaM. 10) J saMpaNNo, P maM te for ya mamaM, J *mANaMtantaraH, P gabbhiNaMgabhaNiyaM. 11 ) P bhAyattoNo for bhAuNo, Pom. Agao after desAo. 13) P imaM palliM, J maMdirovaro. 14) P vilAsiNIyaNo, P pottI doNhaM, P abbhiMgiya, P uvvattia. 15) P tao for tattha, P arihaMtANaM, P sue for Nisue. 16) P diTTha. 17 ) Pom. puriseNa. 18) P dhaNo for dhaNNo, Pom. haM, J haM for ahaM. 19 ) P ca, P uvaviTTho, P jahAruyayaM bhottUNa (bhottaM bhoyaNaM / ). 21 ) J pAviaM / , P imammi narayAmarayAmara. 22) P kalase for kilese, P vaDavAnale, J maraNAroga.
Page #129
--------------------------------------------------------------------------
________________ 126 (237) 1 saMtAva-kari-mayara-jalayara-viyaramANa-duruttAre baha-viha-kamma-pariNAma-khAra___NIsAra-NIra-paDahatthe hattha-pariyattamANa-saMpatti-vivatti-maccha-puccha3 cchaDAbhijjamANa-tuMga-kula-taraMga-bhagille rAya-rosa-velA-jala-pasaramANa pavAhummUlijaMta-velA-vaNa-puNNa-pAyave saMsAra-sAyarammi siddha-puri-pAvayaM 5 jANavattaM piva bhagavaMtANaM vayaNaM pAviyaM' ti / (237) mae bhaNiyaM / 'rayaNapure rayaNacUDo NAma rAyA / tassa putto haM 7 dappaphaliho NAmaM ti / dhammo uNa teNeya bhagavayA pacceya-buddheNa hoUNa saahio| ummatta-joeNa ya paravvaso ettha araNNe pAvio' tti / evaM ca 9 sAhie samANe bhaNiyaM teNa / 'kiM tuma somavaMsa-saMbhavassa rayaNamauDassa putto| de suMdara jAya, ekko amhANa vaso / tuma ettha rajje hosu saMpaya' ti bhaNamANeNa 11 saddAviyA savve seNAvaiNo / tANa purao siMhAsaNattho ahisitto ahaM / teNa bhaNiyA ya te seNAvaiNo / 'bho bho, esa tumhANaM samayaTThiyANaM rAyA pAlao / 13 ahaM puNa jaM ruiyaM attaNo taM karIhAmi' bhaNie tehiM taha' tti paDivaNNa / tao __Niggao takkhaNaM ceya so raayaa| tassa ya maggAlaggA amhe vi nniihriyaa| tao 15 thoyaMtaraM gaMtUNa bhaNiyaM NeNa 'seNAvaiNo, vaccaha, Niyattaha tubbhe / khamiyavvaM jaM kiMci majjha duvvilasiyaM / pariyAleyavvAo tAo tubbhehiM paiNNAo puvva17 gahiyAo' tti bhaNamANo gaMtuM payatto / te vi bhUmi-NivaDiyA uttimaMgeNa galamANa-NayaNayA NiyattA seNAvaiNo / ahaM pi thoyaM paesaMtaraM uvagao teNa 19 bhaNio 'vaccha, de Niyattasu / kevalaM ee micchA jai samayAI pAlayaMti puvva gahiyAI / tao tae pAleyavvA, ahavA pariccaeyavva tti / aNNa ca, 21 saMsAra-sAyarammi dukkha-sayAvatta-bhaMgura-taraMge / jIvANa Natthi saraNa mottu jiNa-desiyaM dhamma / / ____1) P duttare for duruttAre, P khAera for khAra. 2) P paDihatthe, J vipattimacchapuMcha. 3) J raMgillo for bhaMgille, P pasaramANayabAhumUli0. 4) P raNNa for vaNa. 5) J pAviyaM teNa / jANa0, P adds piva before vayaNaM. 6) J bhaNiyaM / rayaNAcUDo NAma rayaNapure atthi rAyA / . 7) P bhagavayA putteyabaddhaNa. 8) J pAravvaso, P etthAranne. 9) J saMbhamo tti rayaNa. 11) P siMghAsaNattho, J abhisitto. 12) P seNAvaiNA, P adds ekko before bho bho. 13) J taM kIrIhAmi. 15) P thovaMtaraM, JNNeNa P teNa for NeNa. 16) P om majjha, P parivvAle0, J paiNNAi puvvagahiAhiM bhaNa0. 17) P nivaDiottimaMgA. 18) P thovaMtaraM paesaM uvagato. 19) Jom. bhaNio, JP ete for ee, J samAyAI vAlayaMti. 20) J pAleavvo P pAliyavvA, J parivvaetavva. 21) P sAyaraMmI.
Page #130
--------------------------------------------------------------------------
________________ (237) 127 1 tammi apamAo kAyavvo' tti bhaNamANo pavasio / Na uNa keNAvi NAo kahiM gao tti / evaM puNa mae vigappiyaM gaMtuM aNagAriyaM pavvajjamabbhuvavaNNo' 3 tti / tappabhuiM ca kumAra, pecchAmi ime mecchA Na mAreMti taNa-jIvANaM, pasuM Na ghAeMti aghAyamANaM, Na haNaMti palAyamANaM, Na bhaNaMti kUDa-sakkhejjaM, Na luMpati 5 appa-dhaNaM purisaM, Na musaMti mahiliyaM, Na chivaMti avahatthayaM, musiUNa vi paNAmeMti thoyaM, Na geNhaMti aNicchaM juvaiyaM, taM paDivajjaMti bhagavaMtaM bhava7 viNAsaNaM devAhidevaM ti / tao kumAra, kAleNa ya vaccamANeNa akAyavvaM pi kAuM samADhattaM, jeNa mahaMto moho, garuo kovo, mahAmahallo mANo, dujjao 9 loho, visamA kusIla- saMsaggI, savva - kamma-parAyattaNeNaM jIvANaM / ahaM pi taM ceya cora-vittiM samassio tti / diTTha ciya tubbhehiM / tao ciMtiyaM mae / 11 'aho, akallANo esa meccha-pasaMgo / tA majjha esa meccha-vAvAra - viNaDiyassa eyaM pi aNeya-bhava-paraMparA - pavAha-pUra - pasara - hIramANassa kusamayAvatta13 gattAvaDiyassa imaM pi pamhusIhii bhagavao vayaNaM ti / teNa mae ANatto esa puriso jahA 'ahaM loheNa imaM erisaM avatthaM pAvio, teNa loha-daMDeNa 15 tADeyavvo diya diyahe imaM bhaNamANeNaM' ti / tA etthaMtare pucchiyaM tae jahA 'ko esa puriso, kiM vA tumaM pi imiNA pahao' tti / tuha puNa purao tADiyassa 17 mahaMto mahaM uvveo jAo' tti / I L (238) tao bhaNiyaM kumAreNa / 'aho mahaMto vRttaMto, mahAsatto 19 rayaNamauDo, mahAtisao pacceya-buddho, dullaho jiNavara-maggo, mahaMto uvayAro, NIsaMgA risiNo, mahaMtaM veraM ega - davvAbhilAsittaM, dujjao loha - pisAo, 21 NivvivegA pANiNo, payaIe aNuvagaya- vacchalA mahApurisA, pariccayaMti cakkavaTTiNo vi rajjaM, hoi cciya sAhammiyANa siNeho / parivAleMti mecchA vi 1) P appamAo, P pavesio. 2) P haM kiM vi for kahiM, P eyaM puNa, J viappiaM, J pavvajjA abbhu 0 . 3) JP tappabhUI, J pecchA for mecchA, P mAraMti, J taNajIvaNaM. 4) P ghAyaMti, J om. Na haNaMti palAyamANaM, P sakhejjaM, J luppaMti. 5) P attadhaNaM. 6) J paNAmaMti, P thovayaM, J ageNhaMti for Na geNhaMti, P aNicchiyajuvaI, J om. taM, J bhagavaMtaM rUvaviNNAsadevA0. 7 ) Pom. kumAra kAleNa ya etc. to loho visamA. 9) J paraattaNeNaM. 10) P corayavittaM. 12 ) P kusumayAvatta. 13) J pamhusIhiti, P bhagavayA. 14) P jahAloeNa imaM, Padds tti / after pAvio. 15) J bhaNamANaeNaM ti, P eyaM ta for etthaMtare, P ti for tae 16 ) Jom. pi. 17 ) J maha uvvego, P uvvevo. 18 ) P mahaM for mahaMto. 19) P mahAisao patteya 0. 20) J saMgA for NIsaMgA, J davvAhilAsitaM . 21) J saMti for payaIe, P repeats mahA, J pariccayati. 22 ) Pom. vi, P sAhaMmiyANaMmi.
Page #131
--------------------------------------------------------------------------
________________ 128 (238) 1 kiM pi kassai vayaNaM ti / avi ya, Na ya atthi koi bhAvo Na ya vuttaMto Na yAvi pajjAo / 3 jIveNa jo Na patto imammi saMsAra-kaMtAre / / tA saMpayaM pariharasu NikkaruNattaNaM, mA aNumaNNaha cora-vitti, ujjamasu tava5 saMjamammi, abbhuTTesu jiNavara-magge, ujjhasu caMcalaM lacchiM / avi ya / raja-sirIo bhogA iMdattaNayaM ca NAma aNubhUyaM / 7 jIvassa Natthi tuTThI tamhA ujjhAhi kiM teNa / / evaM ca kumAra-kuvalayacaMdeNa bhaNie, jaMpiyaM dappaphaliheNaM evaM ca eyaM Na ettha 9 saMdeho tti / aha uNa kumArassa rUva-viNNANa-NANa-kalA-kalAva-viNaya Naya-satta-sAra-sAhasa-dakkhiNNAIhiM guNehiM sAhiyaM jahA mahAkula-Nahayala11 miyaMko mahApuriso tti / imaM puNa Na-yANAmi kayaraM taM kulaM, kiM vA kumArassa savva-jaNa-hiyaya-suhayaM NAmaM ti / tA kareu aNuggahaM kumAro, jANiuM 13 icchAmi' tti / tao kumAreNa bhaNiyaM 'acchau tA sayalaM jaMpiyavvaM / pucchAmi pucchiyavvaM kiMci tumhe' / teNa bhaNiyaM pucchau kumAro' / kumAreNa bhaNiyaM jo 15 so daDhavammo NAma rAyA ayojjhAe puravarIe tujjha pittivo, tassa kiM koi putto atthi, kiM vA Natthi' tti / tao teNa dIhaM NIsasiUNa bhaNiyaM 'kumAra, 17 katto ettiyAiM puNNAI / ekkaM puNa mae ekkassa desiyassa vayaNAo suyaM jahA daDhavamma-mahArAyA siri ArAhiya puttavaraM pAvio / puNo Na-yANAmi kiM tattha 19 vattaM / ko vA ettha majjha-giri-sihara-vivaraMtarAla-mahAgahaNesu sAyatto paisaI' tti / kumAreNa bhaNiyaM 'ahaM so jo sirippasAyao laddho daDhavamma-rAiNo putto, 21 NAmaM ca mahaM kuvalayacaMdo' tti / evaM ca ullaviya-mette abhidhAviUNa bhAuo tti kAuM kaMThe gahiUNa roiuM payatto, tao pariyaNeNa saMThaviyA, gahiyaM ca 2) P kovai for koi. 3) P joga for jo Na. 4) P adds pi after saMpayaM, Jom. mA. 5) P ubbhuTTesu. 6) | bhoge for bhogA. 7) P ujjAhi. 8) P bhaNiyaM for bhaNie, Pom. ca. 9) JhaNa for uNa. 10) Jom. Naya, P om. sAra, J dakkhiNAtIhiM, J sAhiuM. 11) P iyaM for imaM, P om. taM. 12) P inter. kumAro & aNuggaha, P jANiumicchAmitti. 13) J AsavalaM for tA sayalaM, Jom. pucchAmi pucchiyavvaM. 14) P tubbhe for tumhe, P _ for jo. 15) P daDhadhammo, P om. ayojjhAe puravarIe. 17) P kuo for katto, P desivayaNAo, J NisuyaM for suyaM. 18) JP daDhadhammo, J mahArAiNA, J puttavaro. 19) J pattaM for vattaM, P ko vi ettha sajjhasiri, J siharakuharaMtarAla, J adds ko before sAyatto, P sAitto. 20) P om. jo, P siripasAyaladdho Jadds ya before laddho, JP daDhadhamma. 21) Jadds so ahaM before NAma, P metta for mette, P bhAugo. 22) J adds ya before saMThaviyA.
Page #132
--------------------------------------------------------------------------
________________ (239) 129 1 NayaNa-dhovaNaM jalaM, uvaviTThA AsaNesu / tao pucchiyaM dappaphaliheNaM 'bhaNasu, keNa uNa vuttaMteNa tumaM egAgI ettha ya saMpatto, kiM kusalaM rAiNo daDhavammassa, 3 kahaM daDhA devI sAmA, avi thiraM rajjaM ' / evaM ca pucchie sAhiyaM sayalaM vuttaMtaM kumAreNa / saMpayaM puNa vijayaNayarIe kuvalayamAlA saMboheyavva tti / evaM ca piya5 kahAlAva-jaMpiehiM acchiUNa doNNi tiNNi diyahAI, bhaNiyaM ca kumAreNa 'tAya, jai tumaM bhaNasi, tao vaccAmi ahaM vijayapuravariM' ti / (239) imaM ca soUNa bhaNiyaM dappaphaliheNa 'kumAra, kattha gammae erise diyahesu, kiM Na pecchasi, dava-daDDha - viMjha-pavvaya - sihara- saricchAI vaDDhamANAiM 9 Nava - pAusammi, pecchasu suhaya, NavabbhAI dIsaMti / komala-tamAla-pallava-NIluvvellaMta-komalacchAyA / katthai gaya-kula-sarisA milaMti mehA gayaNa - magge / / katthai vaNa-sara- - hikkAsa - -kAsa- bahaladdha-lagga - mailaMgA / vaNa-mahisa vva sarahasaM viyaraMti ya meha - saMghAyA || aNumagga- lagga-bhaMgura - jaraDha - mahApatta - patta - sacchAyA / kari-mayara vva sarosA katthai jujjhati vAriharA / / palauvvellira-hallira-samudda-velA-taraMga-raMgaMtA / pavaNa-vasucchalamANA katthai jalayAvali - NihAyA / / DaMDAhaya-kuviya-bhuyaMga-bhIma - bhiMgaMga- sAmalacchAyA / 19 viyaraMti katthai he asura vva sakAmiNo jalayA / / iya sAmala-jalaya-samAulammi Nava - pAusassa vayaNammi / 21 ko muMcai daiya-jaNaM dakkhiNNaM jassa hiyayammi / / ' evaM ca bhaNio samANo Thio kumAro / tammi ya kAle keriso pavaNo viyariuM 7 11 13 15 17 1) J dhAvaNaM, P dappaphaliheNA. 2) Pom. ya, JP daDhadhammassa. 3) P mahAdevI for daDhA devI, P pucchie sayataM pi sAhiyaM vRttaMtaM. 5) P japirehiM, P do for doNi. 6) J vijayaM puravariM. 7) P daDhapphaliheNa. 8) P samANAI for saricchAI. 9) P navannAI. 11) J gayaulasarisA P kulagaisarisA milate. 12) J bahaladalagga. 13 ) P taNa for vaNa, P saharisaM for sarahasaM. 16 ) J pallavuvve0, J raMga vva P raMgaM vA / . 18) J kuviyamahAbhuaMgabhiMgiMga. 20 ) P pAusavayassa. 22) Pom. ca.
Page #133
--------------------------------------------------------------------------
________________ 130 1 patto / avi ya, Nava- paccamANa-sahayArara-gaMdha- pasarata - parimalugghAo / 3 viyarai vaNaMtaresuM katthai pavaNo dhamadhameMto / / paDhamovuTTha-mahIyala-jala-saMgama-saMgalaMta-gaMdhaDDho / vAyai surahI pavaNo maya -jaNao mahisa-vaMdrANaM / / dhUlI-kayaMba-parimala-pariNaya-jaraDhAyamANa-gaMdhillo / 7 sisiro viyarai pavaNo pUraMto NAsiyA - vivare || iya pasaramANa-khara-pharusa- mAruyA veya - vihura - dhuya - pakkhA / 9 riTThA kareMti NaTTaM kaha-kaha vi kaliMca - NivahehiM || paDhamovuTTe ya puhai-maMDale kiM jAyaM / avi ya ubbhijjaMti Nava-komala-kaMdala11 NihAyahaM / NacvaMti barahiNo girivara - vivara - siharesu / dINa-vimaNao pAvAsuya-ghariNIo / ubbhijjamANa - NavaMkura - rehira pui / AulIhoMti 13 jaNavayA / sajjaMti pavA - maMDavA / hala-laMgala-vAvaDa haliya / NiyattaMti paMthiya / 5 (239) chajjaMti gAmesu gharaiM / Niya - caMcu - viraiya- gharoyare saMThiya caDaya / kIraMti 15 maTTiyA-gahaNaiM bhagavehiM / bajjhati varaNAbaMdhaI kAsaehiM / jalaM jalaM ti vAharaMti bappIhaya-kulA ya / kaliMcaya - vAbaDa - visara - muha-dhammalAbha-metta-laddhAvaladdha17 vitti - paravasai saMThiya tava - Niyama - sosiya- sarIra-sajjhAya -jjhANa- vAvaDa sAhu-bhaDarayatti / 19 Nava- pAusamma patte dhArAhaya-dhoraNehi~ tUraMto / ko ya Na karei gehaM ekka cciya koilA mottuM / / (240) tao erise Nava - pAusamma kiM kuNaMti pautthavaiyAo / avi ya / 21 2) J garu for gaMdha, P palimalagghAo. 4) J vaTTha & buddha for vuTTha. 6) P jahAramANagaMdhallo, J gaMDillo. 9) P niccaM for NaTTaM, Pom. vi. 10) P paDhamo buddho ya. 11) P vahiNagirivaradINa. 13) J ujjaMti, P bhajjaMti for sajjaMti (emended), P maMDava, P naMgala for laMgala. 14 ) P ggAme for gAmesu, P gharoyarasaMThiya, P viyaDa for caDaya. 15) P baMdhaMti, P vagghehiM for kAsaehiM, J jalajalaM. 16) P kaliMcavAvaDavihaMmuha, J dhammalAbha, Jom. laddhAva. 17) Jom. vitti, P sajjhANa, J vAvaDasAdhuNabhaDayara ca tti. 18) P vaDaraya tti / , J adds avi ya after tti. 19) J dhArAsaradhoraNIhi dUraMto. 20) P nai for ya. 21 ) J erisammi for erise, J pautthavaiyau.
Page #134
--------------------------------------------------------------------------
________________ (240) surayAvasANa-cuMbaNa-samaya-vidiNNammi ohi - diyahammi / lehA-vigaNiya-puNNammi Navari jIyaM viNikkhittaM / / 3 sahi-daMsaNehi diyahaM rAI uNa suviNa - vippalaMbhehiM / daiyA-diNNa-diNaM piva gayaM pi muddhA Na - yANA || 5 aNudiyahaM pi gaNeMtI taM diyahaM Neya jANae muddhA / bhImehiM rakkhasehi~ va hiya-hiyayA kAla- mehehiM / / 7 aNusamaya-ruyaMtIe bAha - jaloyAli - maila - vayaNAe / pecchaha jalao jalao gaya- lajjo gajjae uvariM / / 11 1 9 mA jANa Na vajjhAiM mA e maliNAI viMjha - siharAI | sahiyAyaNa - velaviyA mucchA- -virame samUsasiyA / / gajjasi alajja vijjujjalo si de gajja jalaya mA uvariM / jhINa - sirieNa teNaM ujjhiya-jhINAe~ bAlAe / / -milatehi~ ko Na jUravio / iya Nava - jalahara - mAlA- -muhala-1 tava-saMjama-NANa-rayaM sAhu-jaNaM Navara mottUNaM / / 15 tao taM ca tArisaM lakkhiUNa ahiNava-maliNa- jalaya- mAlA - saMvalaMtuvvellamANabalAyAvalI-kaya-kavAla - mAlAlaMkAre jhatti taiya-NayaNaggi - vilasaMta17 vijjulae gajjiya-bhImaTTahAsa - NaccaNAbaddha kelI - vAvaDa-hara-rUva-hare meghasaMghAe gajjaMta-meha-sadda-saMkA - lusu palAyamANesu mANasa - saravara-mANasesu 19 muddha-rAyahaMsa-kulesu ciMtiyaM kumAreNa / avi ya / kasiNANa vijju-puMjujjalANa gajjaMta- bhIma-NAyANaM / 21 mehANa rakkhasANa va ko cukkai Navara paMthammi / / tA Na jujjai maha pahaM paDivajjiUNa / evaM ca paDivaNNe Nava- pAusa-samae teNa 13 131 - 1) J bhuvaNaM for cuMbaNa, J viiNNammi. 2) P lAbhA for lehA, J Navara jIaM, P jIvA viNikkhitto. 3) P mahidaMsaNehi, J rAIjaNasuiNa. 4 ) J daiadayAdiNadiNaM gayaM. 5) P gaNaMtI taM divahaM. 6) P mahilA sA for va hiyahiyayA. 7 ) P aNavaraya ruvaMtIe bAhajalorallidhoyanayaNAe / . 9) J vahAI for vajjhAI. 10) P mayasahiyaNa. 11 ) P jalaya mA evaM / uvarimha vArieNaM vioyajjhINIe bAlAe / . 14) J sAhuaNaM. 15) J jaliya, P vellamANA. 16) J palAyAvalI. 17) J 0NAbaMdha, J kevalI for kelI. 18) P saMkAlaesu, J .ppalAya. 19 ) J repeats muddha, J * haMsaulesu. 20) J bhImamAyANa / . 21) P mahANa for mehANa. 22 ) Pom. ca. J
Page #135
--------------------------------------------------------------------------
________________ 132 (240) 1 bhAuNA saha aNudiyahaM vaDDamANa-siNeha-bhAvo acchiuM payatto / tao kameNa ya saMpattesu iMdamaha-diyahesu kIramANAsu mahANavamIsu hoMta-maNorahesu dIvAlI3 chaNa-mahesu payattAsu devaula-jattAsu volie baladevUsave NipphajamANesu savva sAsesu baddha-kaNisAsu kalamAsu halahala-vaDDiresu puMDecchu-vaNesu viyasamANesu 5 tAmarasa-saMDesu kaya-kaMdoTTa-kaNNapUrAsu sAli-goviyAsu DhekkatesuM dariya-vasahesu komala-bAla-muNAla-vellahala-bAhulaiyAlaMkAra-dhavala-valayAvalI-tAla7 vasa-khalakhalAmuhalAlAva-gIya-rAsa-maMDalI-lIlA-vAvaDesu gAmaMgaNa-goTTha juvANa-juvala-jaNesu ciMtiyaM kumAreNa / 'gaMtavvaM mae teNa kajjeNaM / avi ya / 9 taM NArahaMti kajaM jaMNa samANeti kaha vi sappurisA / ADhatte uNa jIyaM vayaM va NiyamA samANeti / / 11 tA Na juttaM majjha asamANiya-kajassa iha acchiu~' ti ciMtayaMteNa bhaNio dappaphaliho / avi ya / 13 'jAyassa keNa kajaM avassa NaraNAha savva-jIvassa / ' ___NaravaiNA bhaNiyaM / 15 'jai sIsai tumha phuDaM jAyassa tu maccuNA kajjaM / / ' ___ kumAreNa bhaNiyaM 'aho jANiyaM, aNNaM pi paNhaM pucchimo' / avi ya / 17 'iTThassa aNiTThassa va saMjoe keNa kaha va hoyavvaM / ' bhaNiyaM ca seNAvaiNA / 19 ko va Na-yANai eyaM saMjoe vippaoeNaM / / ' (241) imammi ya NaravaiNA ullavie samANe jaMpiyaM kumAreNaM sahAseNa 21 / 'jANiyaM tae saMjoe vippaoeNa hoyavvaM, tA vaccAmi ahaM teNa kAraNeNaM' ti / ___NaravaiNA bhaNiyaM 'kiM avassaM gaMtavvaM kumAreNa / jai evaM, tA ahaM pi sayalaM 1) P samaM for saha, J aNudiahA, JP vaTTamANa / siNehovayAro volAviuM payatto. 2) P om. ya, P adds bolie balaevaUsavo after diyahesu, J kIramANesu P dIvAliya. 3) P juttAsu for jattAsu, P om. volie baladevUsave, P nippajjamANesu, J savvasassesu. 4) J puNNaccharaNesu P punnacchuvaNesu. 5) J vaNesa for saMDesu, J jalAsu for pUrAsu, J sAla, P sAliNAviyAsu DheMkatesuM, J vasabhesu. 6) P tAlavasalAmuhalArAva. 7) ] rosaya for rAsa, I lA & P kIlA for lIlA, P goha for goTTha. 8) P juyalajalesu, Jadds tti before ciMtiyaM. 9) J taNNArahaMti P taM nAruhaMti, P samANaMti. 10) J vaDaM for vayaM, P ti for va, P samANaMti. 12) J dappapphaliho. 13) J jIassa for jAyassa. 15) P tujjha for tumha, J jAtassa, P u for tu. 16) J jANiyaM a aNNaM pi majjha pucchimo. 17) P kaha vi for kaha va. 18) Jom. ca. 19) P repeats eyaM, P vippaogeNaM. 20) P eyaMmi for imammi. 21) P vippaogeNa.
Page #136
--------------------------------------------------------------------------
________________ (241) 133 1 pariccaiUNa rajaM vaccAmi kaM pi paesaM / tattha aNagAriyaM pavvajjamabbhuvehAmi' tti bhaNamANA NIhariyA tAo pallIo / bhaNiyaM ca NaravaiNA 'ahaM savva3 bala-vAhaNo ceva tuha sahAo taM vijayapuravariM vaccAmi / kumAreNa bhaNiyaM 'Na evaM, keNa kiM kajaM / jeNa duggamo deso, dUraM visayaMtaraM, balavaMtA NaravaiNo 5 aNubaddha-verA, tubbhe thovaM balaM ti, teNa ekko ceya satta-sahAo taM kajjaM sAhehAmi' / teNa bhaNiyaM 'jai evaM tA abhippAya-siddhI hou kumArassa' / 7 kumAreNa vi bhaNiyaM / 'evaM hou gurUNaM pasAeNaM' ti bhaNamANeNa smaaliNgio| paDio pAesu kumAro, paNamio ya sAhammiyassa / 'vaMdAmi' tti bhaNamANo 9 calio kumAro dakkhiNaM disAbhogaM / tao NaravaI vi Thio paloeMto kumAra huttaM tAva jA aMtario taruNa-taruvara-vaNa-layA-gumma-gahaNehiM ti / tao 11 Agao gehaM / dakkhiUNa dakkhiNijje saMmANiUNa samANaNijje saMThAviUNa ___ paNaiyaNaM kAUNa karaNijaM dAUNa dAyavvaM bhottUNa bhoja takkhaNaM ceya NIhario 13 / anbhitara-ghara-viyaramANa-viraha-jalaNa-jAlAvalI-tavijaMtuvvattamANa NayaNa-palAla-mAla-sakajala-bAha-jala-pavAha-pUra-pasara-pavvAlijjataM 15 paloijjato dINa-vimaNeNaM vilAsiNiyaNeNaM NIhario so mahAsatto / (242) kumAro vi kameNa kamaMto aNeya-giri-sariyA-mahADaIo ya 17 volemANo NANAviha-desa-bhAsA-dullakkha-jaMpiyavvayAI bolemANo aNeya___ divva-vijAhara-maNuya-vuttaMte pecchamANo saMpatto taM dAhiNa-mayarahara-velA19 laggaM vijayApuravarI-visayaM / diTuM ca taM kumAreNa / kerisaM / avi ya, bANa kheva-metta-saMThiya-mahAgAmu / gAmoyara-paya-Nikkheva-metta-saMThiya-NiraMtara21 dhavalaharu / dhavalahara-purohaDa-saMThiya-vaNujANu / vaNujANa-majjha-phaliya___phaNasa-NAlierI-vaNu / NAlierI-vaNa-valagga-pUyaphalI-taruyaru / 1) P kiM pi for kaM pi. 2) P o for tAo. 3) P vijayapuriM sassa vaccAmi. 4) Jom. keNa. 5) P tujjhe thovaM, P sAhesAmi. 7) J adds tuhaM before hou, P om. ti. 9) P dakkhiNadisibhAga, J disAbhoaM, Jom. kumArahuttaM. 10) P jAva for jA, P taruyaravaNAlayA. 12) J abbhaMtara. 13). J tavijjamANaNayaNathalANaNAla, P 0vvattamANAnayaNa. 14) P bAhalapavAha, J0ppavAha, P pavvAlijto avaloijjato. 15) P vilAsiNInIhario. 16) P giriyA. 17) J dulakkha P dullakkhaM, P adds jaNavvayAI after jaMpiyavvayAI, P transposes taM after laggaM. 18) P om taM. 19) J om. kerisaM, P vANakkheva. 20) P mahAgAma, J gAmoarapANakhevametta, P dhavalaharA / dhavalapuro0. 21) J parohaDa, P maMDiya for saMThiya vaNujANu, P om. phaliya. 22) P nAlierivaNa / , JNAlierivaNa, P pUyapphalItaruyara.
Page #137
--------------------------------------------------------------------------
________________ 134 (242) 1 taruyarArUDha-NAyavallI-layA-vaNu / vaNotthaiyAsesa-vaNa-gahaNu / vaNa gahaNa-Niruddha-diNayara-kara-pabbhAro ya tti / avi ya / 3 caMdaNa-NaMdaNa-elA-taruyara-vaNa-gahaNa-ruddha-saMcAro / sAhA-Nimiya-karaggo viyarai sUro payaMgo vva / / 5 jahiM ca suha-sevao taruyara-cchAio supurisa-pAya-cchAhio va, vahaMti kIra-riMcholiyau loyaya-uttao va, mahijaMti sajjaNa-samAgamaI iTTha-devayaI 7 va, uNNayaI taruyara-siharaI sappurisa-hiyayaI va / dhAvaMti taNNaya pAmara vva, gAyaMti juvANA mAhavI-mayaraMda-muiya-matta-mahuyarI va tti / jahiM ca sIyalaI 9 sakajjaI Na parakajaI, maNNaMti pahiya-vaMdraI Na putta-bhaMDaI, pasaMsirjati sIlaI Na vihavaI, laMghiyavaiyaI ucchu-vaNaiMNa kalattaI, jalAulaI vappiNaI Na jaNa11 saMghayai ti / jahiM ca mayala-ghummirAyavuloyaNa NaMgala-viyAvaDa ya baladevu jaisaya pAmara, aNNi paNi bAla-kAli NArAyaNu jaisaya raMbhira-go-vagga13 taNNaya-vAvaDA gova-vilAsiNI-dhavala-valamANa-NayaNa-kaDakkha-vikkheva viluppamANa va, aNNi paNi saMkara-jaisaya bhUI-paribhoga-Dhekkata-dariya15 vasahekka-viyAvaDa va tti / avi ya / bahu-sura-Niyara-bhamaMtara-divva-mahA-taruvarehi~ ucchaiyaM / 17 buhayaNa-sahassa-bhariyaM saggaM piva sahai taM desaM / / ____taM ca tArisa desa majjha-majjheNa aNeya-gAma-juvaiyaNa-loyaNedIvara-mAlA19 pUijjato gaMtu payatto / tao kameNa ya diTThA sA vijayA NayarI / kerisA / (243) avi ya / uttuMga-dhavalaharovari-pavaNa-pahaya-vilasamANa-dhavala21 vimalujjala-koDi-paDAyA-Nivaha-saMkulA, NANAviha-vaNNa-rayaNa-viNNANaviNNAsa-viNimmaviya-hammiya-siharagga-kaMcaNa-maNi-ghaDiya-pAyAra-valaya 1) JlayAjaNu, J gahaNaruddha. 2) P pabbhAra, JP va for ya. 3) JcadaNa for NadaNa, P eyA for elA. 4) J pavaMgo. 5) J cchAhio, P suvurisa, pAyacchAhiao, P om. vahaMti kIrariMcholiyau loayauttao va. 6) J sajjaNaesamAgamaI. 7) P taruasiharaI, P hiyayaM va J dhAvaMti taNuyapAmara ca dhAyati AvANA mAhavI. 8) P mauya for muiya, J mahuara va. 9) J mahia for pahiya, P sIyalaI Na. 10) J ucchuraNaiM, Jom. Na kalattaiM, P jiNa for jaNa. 11) P saMghAyaI, P jahiM ca pAmarasayaNaghummurANaM yaM ca loyaNaNaMgara, JP va for ya. 12) P anne puNa bAlakAlanArANu, J bAlakalinArA, P raMbhirA. 13) J taNuavAvaDa, P dhavaladalamANa, Pom. vikkheva. 14) P P aNNe puNu, J saMkara. 15) P vasabhekka. 16) P bahusurahivaNaniraMtara, P taruvaNehiM. 17) J u for taM. 18) Jom. taM ca tArisa desaM, P desamajjhaM, J juvaijaNedIvara P juvaIyaNaloyaNaMdIvara. 19) P om. ya. 20) J dhavalaharoara. 21) P vimaluvvajala, P saMkulaM0, P viNNAsa for viNNANa. 22) P viNammaviya, J pAyAla for pAyAra.
Page #138
--------------------------------------------------------------------------
________________ (243) 135 1 rehira-viddama-maya-goura-kavADa-maNi-saMpuDa tti / jA ya laMkAuri-jaisiya dhIra-purisAhiTThiya Na uNa viyaraMta-rakkhasAula, dhaNaya-puri-jaisiya dhaNa3 NiraMtara Na uNa gujjhaya-Nimiyattha-vAvAra, vArayAuri-jaisiya samudda-valaya parigaya Na saMNihiya-goviMda / jahiM ca Na suvvaMti Na dIsaMti vayaNaiM bahuyaNaho 5 khalayaNaho va / jahiM ca dIsaMti ramijati ya dolaiM lAyalaiM ca dhavalaharesu kAmiNI vayaNesu tti / kiM bahuNA, 7 siri-sohA-guNa-saMghAya-vihava-dakkhiNNa-NANa-bhAsANa / puMjaM va viNimmaviyA vihiNA palayaggi-bhIeNa / / 9 tIe NayarIe uttare disi-vibhAe NIsaho NisaNNo rAya-taNao ciMtiuM payatto / 'aho esA sA NayarI vijayA jattha sA sAhuNA sAhiyA kuvalayamAlA / to 11 keNa uNa uvAeNa sA mae daTThavvA / ahavA de pucchAmi kaM pi jaNaM tAva pauttiM / ko uNa evaM viyANai / ahavA para-tatti-taggaya-vAvAro mahilAyaNo, 13 uddha-racchA-jIvaNo caTTa-jaNo ya / tA jahA salaliya-sahiNa-midu-suhamaMgulI saNAha-calaNa-paDibiMba-laMchio maggo dIsai eso, tahA lakkhemi imiNA 15 udaya-hAriyA-maggeNa hoyavvaM / tA phuDA hohii ettha me pauttI, tA imiNA ceva vaccAmi' tti ciMtayaMto samuTThio kumAro / jAva thovaMtaraM gao tAva pecchai 17 NAyariyA-vaMdra jala-bhariyAroviya-kuDayaM / taM ca daddUNa tassa ya maggAlaggo __Niya-paya-saMcAro gaMtu payatto / bhaNiyaM ekkAe NAyariyAe- 'mA, esA uNa 19 kuvalayamAlA kumAriyA ceya khayaM jAhii, Na ya keNai pariNAvehii' / aNNAe bhaNiyaM kiM Na svaM suNdrN| kiM tIya Na vihiNA vihiyA vIvAha-rattI,jai NAma 21 rUva-jovvaNa-vilAsa-lAsa-sohagga-maDapphara-gavviyA kula-rUva-vihavasaMpaNNo vi Necchai NaraNAhautto' / aNNAe bhaNiyaM kerisaM tIe rUvaM jeNa 1) P rehire, J jacca for jA ya. 2) P virayaraMta, P dhariyapurisajaijaijasiya. 3) P gujjhayanamiattha, P jaisiyA. 4) P sannihiyA, P jahiM ca dIsaMti na suvaMti vayayaI bahuvayaNaho, J adds ca after vayaNaI, Jca for va. 5) P ramijaMti caMDAyalaI drAyalaI ca. 7) J eNa for NANa. 8) J viNimmaviaM, P palayaggabhIeNa. 9) J tIya, P disAvihAe nissaho nisannA. 10) P ettha for jattha, J repeats sAhuNA, P tA for to. 11) P kiM pi for kaM pi. 13) P repeats vaTTajaNo for caTTajaNo, P tA jalaliya, J miMda for midu. 14) J laMchito. 15) J uaya, P udayAhAriyA, P tapphaDA hoime pauttI. 17) P nayariyA, P kuDai. 18) J ca for ekkAe, P ekkoe, P mAe esA. 20) J om. kiMNarUvaM suMdaraM, P kiM marUvaM, P om. tIya, P adds ya before vihiNA, J inter. vihiA & vihiNA, P vihiyA vihadiyaesu volie baladevUsavesu etc. (the passage repeated here as on p. 132 line 3 to p. 133 line 1 1 topaNaiyaNaM, P vAha for vIvAha, J ratI for rattI, Jadds kiNNa vihiA before jai. 21) Pom. lAsa. 22) P saMpunne, JNaraNAhaputto, J tIa.
Page #139
--------------------------------------------------------------------------
________________ (243) 1 eriso mddpphro'| aNNAe bhaNiyaM kiM tIe Na khvaM suMdara suMdareNa mora-kalAva sariseNa kesa-pabbhAreNa, kamala-dala-NilINa-bhamara-juvaleNa va acchivattaeNaM, 3 tella-dhArA-samujAyAe NAsiyAe, puNNimAyaMda-sariseNaM muheNaM, hatthi-kuMbha vibbhameNaM thaNavaTeNaM, muTThi-gejheNaM majjha-deseNaM, kaNaya-kavADa-sariseNa 5 NiyaMbayaDeNaM, muNAla-NAla-sariseNaM bAhA-juvaleNaM asoya-pallavAruNeNaM caraNa karayaleNaM kittIe svaM vaNNIyai' / aNNAe bhaNiyaM 'hUM kerisaM tIe svaM, jA 7 kAlA kAla-vaNNA NikkiTTha-bhamara-vaNNA' / aNNAe bhaNiyaM 'saccaM, sccN'| tAe bhaNiyaM loo bhaNai, kAlA kiMtu sohiyA' / aNNAe bhaNiyaM aNeya9 muttAhala-suvaNNa-rayaNAlaMkAra-caMcajhyA ahaM tIe mANaM khaMDemi' / aNNAe bhaNiyaM 'Na ettha rUveNa Na vA aNNeNa, mahAdeva-devI pasaNNA, tIse sohaggaM 11 diNNaM / aNNAe bhaNiyaM 'erisaM kiM pi uvavutthaM jeNa se sohaggaM jAya / __aNNAe bhaNiyaM 'jaM hou taM hou atthi se sohaggaM, kIsa uNa Na pariNijjaI' / 13 aNNAe bhaNiyaM 'kira keNa vi jANaeNa kiM pi imIe sAhiyaM tappabhuI ceya esa pAdao laMbio' / 'taM kira koi jai bhiMdihii so maM pariNehii, aNNahA 15 Na pariNehii tti veNI-baMdha kAUNa sA Thiya' tti bhaNaMtIo tAo aikktaao| __ kumAro vi sahAsa-koUhala-phulla-NayaNa-juyalo ciMtiuM payatto / 'aho, 17 logassa bahu-vattavvAlAvattaNaM / tA ghaDai taM risiNo vayaNaM jahA pAdayaM laMbehii tti / teNa NayariM pavisAmi / savisesa se pauttiM uvalahAmi' ciMtayaMto uvagao 19 kaM pi paesaM / diTuM ca mahataM maDhaM / tattha pucchio ekko puriso bho bho purisA, ___ imo kassa maMdiravaro' tti / teNa bhaNiyaM 'bhaTTA bhaTTA, Na hoi imaM maMdiraM kiMtu 21 savva-caTTANaM mada' / kumAreNa ciMtiyaM 'are, ettha hohii phuDA kuvalayamAlA pauttI / de maDhaM ceya pavisAmi' / paviTTho ya maDhaM / diTThA ya teNa tammi caTTA / ___1) JtIya Na rUvaM suMdarasuMdareNa, P naM for Na. 2) P juvaleNa dhavalacchIvattaeNa / juvaleNa va acchivatteNaM. 3) J samujjaae. 4) J majjheNa, P cakkAyAreNa for kavADasariseNa. 5) P bAhujuyaleyaNaM, J calaNa. 6) J kittIya P kiM tIe, J vannIyati. (originally perhaps pucchIyati) P pucchai for vaNNIyai, P hu, J tIya. 7) P kAlavanna. 8) J tIya. 9) P khaMDIe for khaMDemi. 10) P rUveNa vA anneNa vA suhadevI pasuttA tIse, J tIya se for tIse. 11) P uvavatthaM, J uvavutthaM kiM apuNNAe jeNa se sohaggaaM / aNNAe. 12) J kIsa puNa. 13) JP tappabhUI. 14) P pAIo laMbiuM / , P jo for jai, J bhiMdihiti P niMdihii (vidihii?), ! pariNihiti P pariNehitti, J pariNehiti P pariNeti. 15) P saM for sA, P bhaNaMtIo aikannAo. 16) P koUhalupphulla, P payattA. 17) J loassa, J eaM tassa for taM, P pAyAyaM for pAdayaM, J laMbehiti. 18) P om. tti, P om. se, P pauttimuva0, P *muvagao for uvagao. 20) P om. imo, P inter. taMmi & teNa. 22) P adds ya after caTTA.
Page #140
--------------------------------------------------------------------------
________________ 137 (244) 1 te ya kerisA uNa / avi ya / lADA kaNNADA vi ya mAlaviya-kaNuja-gollayA kei / 3 marahaTTha ya soraTThA DhakkA siriaMTha-seMdhavayA / / ___kiM puNa karemANA / avi ya / 5 dhaNuveo phara-kheDDu asidheNu-pavesa-kaNaya-citta-DaMDaM ca / kuMteNa lauDi-uddhaM bAhU-jujjhaM NiuddhaM ca / / 7 Alekkha-gIya-vAiya-bhANaya-DoMbilliya-siggaDAIyaM / sikkhaMti ke vi chattA chattANa ya NaccaNAiM ca / / 9 (244) te ya tArise dariummatta-mahAviMjha-vAraNa-sarise paloeMto paviTTho kumAro / diTThAo ya teNa vakkhANa-maMDalIo / ciMtiyaM kumAreNa 'ae, 11 pecchAmi puNa kiM satthaM vakkhANIyai / tao allINo ekkaM vakkhANa-maMDaliM jAva payai-paccaya-lovAgama-vaNNa-viyArAdesa-samAsovasagga-maggaNNA-NiuNaM 13 vAgaraNaM vakkhANijjai tti / aNNattha rUva-rasa-gaMdha-phAsa-sadda-saMjoya-metta kappaNA-rUvattha-khaNa-bhaMga-bhaMguraM buddha-darisaNaM vakkhANijjai / katthai uppatti15 viNAsa-parihArAvatthiya-Niccega-sahAvA-yarUva-payai-visesovaNIya-suha dukkhANubhavaM saMkha-darisaNaM uggAhIyai / katthai davva-guNa-kamma-sAmaNNa17 visesa-samavAya-payattha-rUva-NirUvaNAvaTThiya-bhiNNa-guNAyavAya-parUvaNaparA vaisesiya-darisaNaM parUveti / kahiMci paccakkhANumANa-pamANa-chakka-NirU19 viya-Nicca-jIvAdi-Natthi-savvaNNu-vAya-pada-vakkappamANAivAiNo mImasayA / aNNattha pamANa-pameya-saMsaya-NiNNaya-chala-jAi-NiggahatthANa21 vAiNo NaiyAiya-darisaNa-parA / kahiMci jIvAjIvAdi-payatthANugaya-davvaTThiyapajjAya-Naya-NirUvaNA-vibhAgo-vAladdha-NiccANiccANeyaMtavAyaM parUveMti / 1) P te yA keuNA. 2) P mAlaviyA kanujja, J kuDukka for kaNujja, P karaya for kei. 3) / TakkA siriaMThaseMdha0 P DhakkA kiriaMgaseMdha0. 4) P karemANo. 5) P pharukheMduM asidhaNu, P cittaMda ca / kuteNa. 6) J kuMto lauDIjujhaM NiuddhaM ca / , P bAhujuddhaM nijuddhaM ca. 7) J gItavAita, P nANayADoMbilayAseMggaDAIyA / NikkhaMti ke vi chattANa. 9) P om. dari, J savisesaM for sarise. 10) P diTThA u teNa, are pucchAmi. 11) Jadds kammi before puNa, J vakkhANIyati P vakkhANiyai, P om. ekkaM. 12) | payati, P vigArA0, P om. tti. 13) P saMjoyanimittakammaNA. 14) Jkhala for khaNa, | vakkhANIyati. 15) J sahAvAtarUvapayahi P sahAvAsarUva, P saha dukkhANabhavaM. 16) J rUvaM for bhavaM, / uggAhIyati P uggAheti. 17) Jom. rUva, P nirUvaNAThitibhinna, J guNAtavAta. 18) P om. pamANa. 19) P jIvAi, J savvayaNNuvAtapatatavakkappamANAtivAtiNo. 20) P mimmasaNayA, J ppameya, P samaya for saMsaya, J jAti. 21) J vAtiNo, P naivAiya, JP jIvAi, J padatthANugata, P *NugatadavvaTTii. 22) P niccANayaM, JNeaMtavAtaM, P vAyaM rUveMti.
Page #141
--------------------------------------------------------------------------
________________ 138 (245) 1 katthai puhai-jala-jalaNANilAgAsa-saMjoya-visesuppaNNa-ceyaNNaM majaMga madaM piva attaNo Natthi-vAya-parA logAyatiga tti / 3 (245) imAiM ca dadrUNa kumAreNa ciMtiyaM / 'aho, vijayA mahApurI jIe darisaNAI savvAiM pi vakkhANIyaMti / aha NiuNA uvajjhAyA / tA kiM karemi 5 kiMci se cAlaNaM, ahavA Na karemi, kajaM puNo vihaDai / tA kAreyavvaM mae kajaM' ti ciMtiNa aNNattha calio rAya-taNao / avi ya / tattha vi 7 ke vi NimittaM avare maMtaM jogaM ca aMjaNaM aNNe / kuhayaM dhAuvvAyaM jakkhiNi-siddhiM taha ya khattaM ca / / 9 jANaMti joga-mAlaM tatthaM micchaM ca jaMta-mAlaM ca / gArula-joisa-sumiNaM rasa-baMdha-rasAyaNaM ceya / / 11 chaMdavitti-NiruttaM pattacchej taheMdayAlaM ca / / daMta-kaya-leppa-kammaM cittaM taha kaNaya-kammaM ca / / 13 visagara-taMtaM vAlaya taha bhUya-taMta-kammaM ca / eyANi ya aNNANi ya sayAiM satthANa suvvaMti / / 15 tao kumAreNa ciMtiyaM / 'aho sAhu sAhu, uvajjhAyA NaM bAhattari-kalA-kusalA causaTThi-viNNANabbhaMtarA ya ee' tti ciMtayaMto valio aNNaM disaM rAya17 taNao / tattha ya diTThA aNee dAli-vaTTA kevala-veya-pADha-mUla-buddhi vittharA caTTA / te uNa kerisA / avi ya / / 19 kara-ghAya-kuDila-kesA Niddaya-calaNa-ppahAra-pihulaMgA / uNNaya-bhuya-siharAlA para-piMDa-parUDha-baha-maMsA / / 21 dhammattha-kAma-rahiyA baMdhava-dhaNa-mitta-vajjiyA dUra / keittha jovvaNatthA bAla cciya pavasiyA ke vi / / 1) J jalaNaNilA0, J visesuppaNNucetaNNuM, P mayaM for madaM. 2) J vAta, P paraloyagAyagitti / . 4) P trans. darisaNAI after pi, J vakkhANiyaMti. 5) Jinter. karemi & kiMci. 7) J joaM. 8) P jakkhaNa, J taheya, P khannaM. 9) J joamAla, P mitthaM ca jettamAlaM. 10) P gAruDamAisasumiNaM J jotisa. 11) J chaMdaviti, J taheya iMda0 P taheMdayAlaM, Jom. the line daMtakaya etc. 13) J bhUta. 14) J etANi, J satAI. 15) P uvajjAyA, P bAhuttarikAlA. 16) J viNNANaru (bha?) ttarA ya eeti, P calio for valio, P disaMtarAya. 17) Jom. ya, J aNeye dAliviTTA, P aNeya, P veyapAya, P om. buddhi. 18) J te puNa. 20) P annaya for uNNaya, P bahu mAsA. 21) J jaNa for dhaNa.
Page #142
--------------------------------------------------------------------------
________________ (245) 39 / para-juvai-dasaNa-maNA suhayattaNa-rUva-gabviyA dUraM / uttANa-vayaNa-NayaNA itttthaannugghtttth-mtttthoruu|| 3 te ya tArise dAli-vaTTa-chatte daTTaNa ciMtiyaM / 'aho, ettha ime para-tatti-taggaya___maNA, tA imANaM vayaNAo jANIhAmi kuvalayamAlAe laMbiyassa pAyayassa 5 pauttiM / allINo kumAro / jaMpio payatto / 're re AroTTa, bhaNa re jAva Na pamhusai / janArdana, pracchahuM kattha tubbhe kalla jimiyallayA' / teNa bhaNiyaM sAhiuM 7 je te tao tassa valakkhaellayahaM kirADahaM taNae jimiyallayA' / teNa bhaNiyaM ___ 'kiM sA visesa-mahilA valakkhaielliya' / teNa bhaNiyaM ahahA, sA ya bhaDAriya 9 saMpUrNa-svalakkhaNa gAyatri yadasiya' / aNNeNa bhaNiyaM varNi kIdRzaM tatra __ bhojana' / aNNeNa bhaNiya 'cAI bhaTTo, mama bhojana spRSTa, takSako haM, na 11 vAsuki' / aNNeNa bhaNiyaM 'kattu ghaDati tau, haddhaya ullAva, bhojana spRSTa svanAma siMghasi' / aNNeNa bhaNiyaM 'are re vaDDo mahAmUrkha, ye pATaliputra13 mahAnagarAvAstavye te kutthA samAsokti bujjhati / aNNeNa bhaNiyaM asmAdapi iyaM mUrkhatarI' / aNNeNa bhaNiyaM 'kAI kajju' / teNa bhaNiyaM 'anipuNa15 nipuNAthokti-pracura' / teNa bhaNiyaM 'mara kAiM mAM mukta, amvopi vidagdha: saMti' / aNNeNa bhaNiyaM bhaTTo, satyaM tvaM vidagdhaH, kiM puNu bhojane spRSTa mAma kathita / 17 teNa bhaNiyaM 'are, mahAmUrkhaH vAsukervadana-sahasraM kathayati' / kumAreNa ya ciMtiyaM / 'aho, asaMbaddhakkharAlAvattaNaM bAla-desiyANaM / ahavA ko aNNo 19 vAvAro imANaM para-piMDa-puTTha-dehANaM vijjA-viNNANa-NANa-viNaya-virahiyANaM caTTa-rasAyaNaM mottUNaM' ciMtayaMtassa bhaNiyaM aNNeNaM caTTeNaM 'bho bho bhaTTauttA, tumhe 21 Na-yANaha yo rAjakule vRttAMta' / tehiM bhaNiyaM 'bhaNa, he vyAghrasvAmi, ka vArtA rAjakule' / teNa bhaNiyaM 'kuvalayamAlAe purisa-dveSiNIe pAyao laMbitaH' / 1)P suvattaNarUva. 3) P tArisaM. J dAliviTTa, Jinter ettha & ime. 4) P jANihAmi, J pAtaassa. 5) J jaMpiuMP jaMpiyauM, P jAva na pamuhusai. 6) J pucchaha kattha. J bhaNio. 7) P om. te, J valakkhaiellayaha, Jom. kirADaha. 8) JP vise for visesa. The passage ahahA to kathayati (lines8-17), is found only inj: it is given in the text mostly as it is with the restoration of ya zruti. 10) bhaTTo or ruTTo. 11) haccaya or haddhaya. 13) te is added below the line. 15) marakAI or narakAI. Instead of the passage ahahA to kathayati found in J and adpoted in the text above, p has the following passage which is reproduced here with minor corrections : 'ahaha ruMDa muMDa sUnihalla kallola mAla bhaDAriyA dunaDiya sarasvati jasiyA' / teNa bhaNiyaM 'are, duccAriNI sA' / 'ahaha imaM kuakSara navakkhappha mAta bhaDAriyA gaMgAdevi jaisiyA bhasmIkarejA' / teNa bhaNiyaM are tvaM bhujyamAnyA sA sasyahehiM dIrgha dhavalehiM locanehiM nirakRti / teNa bhaNiyaM haM haM masalya cAli nirIkRti kAI vararuddo sati brahmasuvarNaDhibami / tahiM dIrgha dhavala locanehiM grasatIva pibatIva lupatIva vilupatIva akSiehiM nirikSyati / teNa bhaNiyaM are. tayA bhaNiyaM sA duzcAriNI na hoti / atha ca tvaM saspRhaM niriikssyti| parasparaM viruddha eha vacanu / teNa bhaNiyaM are na yANAhi kAmazAstra madIya gurupadiTTha / yadi bhavati mAta sItasatI va damayaMtI apsara tadapi kSubhati / In the following conversational passage the readings are exhaustively noted and the passage is faithfuly reproduced as in one or the other Ms. 17) P om. ya. 18) J ciMtiaM. J degkkharAlAyattaNaM bAladesiANaM / , P lAvattaNaM murukkhavaDuyANaM / . 19) P imANa.J buddha for pu?, Pom. puTTha, P dehabaddhANaM for dehANaM, P vinANanANa, J virahiANa. 20) J bhaNiyamaNNeNa, P anneNa, P tubbhe for tumhe. 21) P nayANaha, P vRnAMtaH (?). P ho for he, P kA for ka. 22) P rAjakulo, P puruSa, J pAtao, P laMbio.
Page #143
--------------------------------------------------------------------------
________________ 140 (245) 1 imaM ca soUNa apphoDiUNa uTThao ekko caTTo / bhaNiyaM ca NeNaM 'yadi pAMDityena tato maiM pariNetavya kuvalayamAla' / aNNeNa bhaNiyaM 'are kavaNu u 3 pANDityu' / teNa bhaNiyaM 'SaDaMgu veu paDhami, triguNa mantra paDhami, kiM na pANDityu' / aNNeNa bhaNiyaM 'are Na maMtrehiM tRguNehiM pariNijjai / jo sahiyau 5 pAe bhiMdai so taM pariNei' / aNNeNa bhaNiyaM 'ahaM sahiyao jo gvAthI paDhami' / tehiM bhaNiyaM 'kaisI re vyAghrasvAmi, gAthA paThasi tvaM' / teNa bhaNiyaM 'ima gvAtha | 7 sAte bhavatu suprItA abudhasya kuto balaM / yasya yasya yadA bhUmi sarvvatra madhusUdana / / 9 taM ca soUNa aNNeNa sakopaM bhaNiyaM 'are are mUrkha, skaMdhakopi gAtha bhaNasi / amha gAtha Na pucchaha' / tehiM bhaNiyaM 'tvaM paTha bhaTTo yajusvAmi gAthaH' / teNa 11 bhaNiyaM 'suThu paDhami, I AI kajiM matta gaya godAvari Na muyaMti / 13 ko hu hu Avata ko va parANai vatta / / aNNeNa bhaNiyaM 'are silogo amhe Na pucchaha, gvAthI paDhaho' / teNa bhaNiyaM 15 'suTu paDhami / taMbola- raiya-rAo aharo dRSTvA kAmini-janassa / 17 amhaM ciya khubhai maNo dAridra - gurU NivArei / / ' tao savvehi vi bhaNiyaM 'aho bhaTTa yajusvAmi, vidagdha - paMDitu vidyAvaMto gvAthI 19 paThati, etena sA pariNatavyA' / aNNeNa bhaNiyaM are, keriso so pAyao jo tIe laMbio' / teNa bhaNiyaM 'rAjAMgaNe maI paDhiu Asi, so se vismRtu, savvu 21 loku paDhati' tti / (246) imaM ca soUNa caTTa - rasAyaNaM ciMtiyaM rAyautteNa / 'aho, aNAha 1) P appoDiUNa, J inter. ekko & uTThio, P bhaTTo for caTTo, Pom. ca, P NeNa 2 ) P tato imaM pariNeMtajja kuvalayamAlA / antreNa, P kamaNu tao. 3) P pAMDityu, J bhaNiaM, P saDaMga, Jom. veu, J viguNamatra ghaDami kiM na P tiuNamaMta kaDDama kinna. 4) P pAMDityaM / antreNa, Pna, J tRguNehi P triguNaehiM, J sahitau P sahiau. 5) J pAtau for pAe, J pariNeti, J sahitaujjoggAthI. 6) J bhaNiaM, J vyAghrasAmi gAthaH, Jom. paThasi tvaM, J bhaNiaM, J ima ggAtha P imA gvAthA. 7 ) Instead of the verse sA te bhavatu etc. P has the following: anayA jaghanAbhogamaMtharayA tayA / anyatopi vrajaMtyemaM hRdaye vihitaM padaM / / 9) P antreNa, J bhaNiaM, P mukkhA, P pi gvAthA. 10) P gAtha na pucchaha, J bhaNiaM, P cava for tvaM paTha, J yajJasvAmi (?), P Atha for gAtha: 12 ) J Ae kappe for AI kajjiM, P gayA goyavari na. 13) P ko taha ke desaha, J Avatati P Avai, J parANati vAtta P parAi vatta ntreNa bhaNiyaM. 14 ) J bhaNiaM, P adds eso before amhe, P na, P paDhahuM tehiM bhaNiyaM paDhaho / teNa bhaNiyaM suThu, J bhaNiaM in both places. 16) J aharo kAminiM dRSTvA - amhaM cia P aharo dRSTvA - kAminI 0 ( Better read daTTUNa for dRSTvA ). 17) J kkhubhai P kSubhai, P dAlida, P nivAres. 18) P savvehiM mi bhaNiyaM, J bhaNiaM J yajJasvAmi (?), P vidagdhapAMDityavijjamaMto. 19) P anneNa, P om. are, J pAtao. 20) J tIya, J bhaNio, P rAiMgaNe, J paThitu P paDhiuM, P Asi sA visutu savvo loku. 22) P vaTTa for caTTa, P aho veyapAyamUDhabuddhINaM asaMbaddhapalAvittaNaM chattavaTTANaM ti.
Page #144
--------------------------------------------------------------------------
________________ (246) 1 vaTTiyANaM asaMbaddha-palAvattaNaM caTTANaM ti / savvahA imaM ettha pahANaM jaM rAyaMgaNe __pAyao laMbio tti pauttI uvaladdhA / tA de rAyaMgaNe ceva vaccAmi' tti ciMteMto 3 NikkhaMto rAyataNao maDhAo,paviThTho NayarIe vijayAe / goura-duvAre ya pavisaMtassa sahasA pavAiyAiM tUrAI, AhayAiM paDahAI, pavajjiyAI saMkhAI, 5 paDhiya maMgala-pADhaeNa, jayajayAviya jaNeNa / taM ca soUNa ciMtiya kumAreNa _ 'are kattha eso jaya-jayAsaddo tUra-ravo ya' jAva diTuM kassa vi vaNiyassa 7 kiM pi kajaM ti / tao taM ceya sauNaM maNe ghettUNaM gaMtuM payatto jAva thoyaMtare diTuM imiNA aNeya-paNiya-pasAriyAbaddha-kaya-vikkaya-payatta-pavaDDamANa9 kalayala-ravaM haTTa-maggaM ti / tattha ya pavisamANeNaM diTThA aNeya-desa-bhAsA lakkhie desa-vaNie / taM jahA / / 11 kasiNe NiTara-vayaNe bahaka-samara-bhuMjae alajje ya / 'aDaDe' tti ullavaMte aha pecchai gollae tattha / / 13 Naya-NIi-saMdhi-viggaha-paDue bahu-jaMpae ya payaIe / 'tere mere Au' tti jaMpire majjhadese ya / / 15 NIhariya-poTTa-duvvaNNa-maDahae suraya-keli-tallicche / 'ege le'-jaMpulle aha pecchai mAgahe kumaro / / 17 kavile piMgala-NayaNe bhoyaNa-kaha-metta-diNNa-vAvAre / 'kitto kimmo' piya-jaMpire ya aha aMtavee ya / / 19 uttuMga-thUla-ghoNe kaNayavvaNNe ya bhAra-vAhe ya / 'sari pAri' jaMpire re kIre kumaro paloei / / 21 dakkhiNNa-dANa-porusa-viNNANa-dayA-vivajjiya-sarIre / 'ehaM teha~ cavaMte Dhakke uNa pecchae kumaro / / 2) J pAtao. J patittI for pauttI, J te for tA, P om. de, P rAyaMgaNaM, J cea, P ciMtayaMto. 3) P nayarIo, P dukAre, P om. ya. 4) adds o before sahasA, J paDaDhayAiM pavajiAI. 5) J vADhaeNaM. 6) P eso jayAsaddo P om. ya. 7) P vivAho tti for kiM pi kajaM ti, P om. taM, J sauNamaNeNa, P thovaMtare. 8) P aNiyavaNiya, J paNiyapasArayA, J vaDDamANa. 11) P kasiNA niTThara. 12) P araDe. 13) JNIti, J paTue, J jaMpire ya payatIe. 15) P duvanna. 16) P ese le (eze le), J jaMbulle, J mAgadhe kumAro. 17) P loyaNakahadinnamettavAvAre. 18) P kiM te kiM mo, J jiya for piya, P jaMpiro, P om. aha. J aMtavete P attavee. 19) J *vaNNe P vanne. 20) J vAri for pAri, P avare for re, P kumAro. 22) J teha P tehaM, J Takke, J kumAro.
Page #145
--------------------------------------------------------------------------
________________ 142 1 salaliya- miu-maddavae gaMdhavva-pie sadesa-gaya-citte / 'cauDaya me' bhaNire suhae aha seMdhave diTThe / / 3 baMke jaDe ya jaDDe bahu-bhoI kaDhiNa- pINa-sUNaMge / 'appA~ tuppA~' bhaNire aha pecchai mArue tatto / / ghaya-loNiya-puTTaMge dhamma-pare saMdhi-viggahaM- NiuNe / 'Nau re bhallauM bhaNire aha pecchai gujjare avare || 7 NahAolitta-vilitte kaya-sImaMte susohiya-sugatte / 'amhaM kAuM tumheM' bhaNire aha pecchae lADe / / taNu-sAma-maDaha-dehe kovaNae mANa-jIviNo rodde / 'bhAuya bhaiNI tumhe' bhaNire aha mAlave diTThe / / ukkaDa-dappe piya-mohaNe ya rodde payaMga-vittI ya / 'aDi pA~Di mare' bhaNire pecchai kaNNA aNNe / / kuppAsa - pAuyaMge mAsa - ruI pANa-mayaNa- tallicche | 'isi kisi misi' bhaNamANe aha pecchai tAie avare || savva-kalA- pattaTThe mANI piya-kovaNe kaThiNa - dehe / 'jala tala le' bhaNamANe kosalae pulaie avare / / daDha-maDaha-sAmalaMge sahire ahimANa - kalaha - sIle ya / 'diNNale gahille' ullavire tattha marahaTThe || piya-mahilA-saMgAme suMdara-gatte ya bhoyaNe rodde / 'aTi puTi raTiM' bhaNate aMdhe kumaro paloi / / iya aTThArasa desI-bhAsAu pulaiUNa siridatto / aNNAiya pulaeI khasa-pArasa - babbarAdI / / 5 9 11 13 15 17 19 21 (246) 1) J salalitamidumaMdavae, P saesa, 2) P vaMse daiNo for ca (va)uDaya me of J, P suhase aha, J diTTho. 3) J vaMki P kaMve, P rUNaMge. 4) J appA tuppA P appAM tuppA, J mArue P kArue. 5) J loliya, P viggahe. 7 ) P sImaMte sohiyaM gatte. 8) J Ahamha kAI tumhaM mit bhaNire for amhaM etc., Jom. aha, P acchaha for aha. 9) P jIvaNe. 10) P bhAiya, P tubbhe for tumhe, J diTTho. 11 ) J eya for ya ( before rodde ). 12 ) J adri poNDimare P aDipAMDiramare. 13) P Nai for ruI. 14) P asi for isi, P maNi for misi, P bhaNamANo. 15) J sattha for savva, J pattaTTho, P pabbhaTThe, J deho. 17 ) P sahie ahamANa. 18 ) P dinnale, J rA (ThA?) hille for gahiyalle (written twice in P ). 19) P gotte for gatte, J bhoiNe, P bhAyaNe rodde / aTThimaDhibhaNaMti avare aMdhe kumAro. 20) J raTiM bhaNate raMdhre kumAro. 21 ) J siriatto, P siridatte / anneiya pulaetI javasapArasa. 22) J aNNAIya pulaeIM, J pavvarAdIe P babbarAtIe. 1
Page #146
--------------------------------------------------------------------------
________________ (247) 143 1 (247) tassa ya tArisassa jaNa-samUhassa majjhe ke uNa AlAvA suvviuM payattA / avi ya / 3 de-dehi dehi royai suMdaramiNamo Na suMdaraM vacca / e-ehi bhaNasu taM ciya ahava tuhaM demi jaha kIyaM / / 5 satta gayA tiNNi thiyA sesaM addhaM padUNa pAdeNa / vIso va yaddhavIso vayaM ca gaNikA kaNisavAyA / / 7 bhAra-sayaM aha koDI-lakkhaM ciya hoi koDi-sayamegaM / pala-saya-palamaddha-palaM karisaM mAsaM ca rattI ya / / 9 hoi dhuraM ca baheDo gotthaNa taha maMgalaM ca suttI ya / eyANa uvari mAsA ee aha demi eehiM / / 11 kaha bhaMDa saMvariyaM geNhasu suparikkhiUNa vacca tumaM / jai khajjai kaha vi kavaDDiyA vi egArasaM demi / / 13 evaM ca kumAra-kuvalayacaMdo vivaNi-maggeNaM vaccamANo aNee vaNiyANaM ullAve NisuNeto gaMtu payatto / kameNa saMpatto aNeya-NAyara-vilayA-dhavala-vilola15 loyaNa-mAlAhiM paloijjato rAyaMgaNaM, jaM ca aNeya-NaraNAha-sahassa-uDuMDa taMDaviya-sihaMDi-kalAva-viNimmaviya-chatta-saMkulaM / tattha savvo ceva Naravai17 jaNo karayala-Nimiya-muha-kamalo kiMpi kiMpi ciMteMto kaviyaNo viva dIsai / taM ca daTTaNa pucchio NaraNAha-putto kumAreNa 'bho bho rAyautta, kIsa Naravai19 loo evaM dINa-vimaNo dIsai' tti / teNa bhaNiyaM bho bho mahApurisa, Na esa dINo, kiMtu ettha rAiNo dhUyA kuvalayamAlA NAma purisaddesiNI, tIya kira 21 pAyao laMbio jahA 'jo eyaM pAyaM pUrehii so maM pariNehi tti / tA taM pAdayaM esa savvo ceva Naravai-loo ciMtei ya' tti / kumAreNa bhaNiya keriso so 1) J jaNassamuhassa sajjhe kAUNa alAvA, P keNa uNa. 3) P dehehi, P sa for Na. 4) P eehiM, J kItaM. 5) J tassa gatA for satta gayA, J thirA sesa, P paUNa pAeNa | thIso addhavavIso. 6) J kaNisavAtA P gaNisavAyA. 7) J sataM, P adds hoi after aha, P ca for ciya hoi, J koDisatamekaM / palasatapa0. 8) J rattIyA P rattIsaM. 9) On the verse hoi etc. we have a marginal note (in J) like this (with numerals below the words): knniyu/1| mhesru/3| tlu/5| pavitI/ 7 / uvnnu/9| aagulu/10| puuNkhaal/100|8 u. The text of J numbers dhura as 2, vaheDo as 6, gotthaNa as 4 and suttIya as 20. 10) J uvadisaMsA ete, J etehiM. 11) J bhaNNaM saMvaritaM. 12) J eArasaM. 13) P om. ca, P ullAveM. 14) P nAraya for NAyara. 15) P om. jaM, P adds kerisaM before aNeya, P udaMDa. 16) J taNDaviA P taDDaviya. 17) P nimmiya. Jom. one kiMpi. P vi for viva. 18) P naranAhautto, J rAyauttA, Jadds esa after kIsa. 19) P om. evaM, P inter. Na (na) & esa. 20) P rAyaNo, P purisavesiNI, P yaya for tIya. 21) J pAtao, J pAtayaM pUrehiti, Jti for tti, P pAyayaM. 22) J cea, J viiMtei tti, P om. so.
Page #147
--------------------------------------------------------------------------
________________ 144 (248) 1 pAo' / teNa bhaNiyaM 'eriso so' / avi ya / 'paMca vi paume vimANammi / ' (248) kumAreNa bhaNiyaM 'tA esa pAyao keNai kammi bhaNie pUrio Na 3 pUrio vA kahaM jANiyavvo' / teNa bhaNiyaM sA ceya jANai kuvalayamAlA, ya aNNo' / kumAreNa bhaNiyaM 'kahaM puNa paccao hoi jahA so ceya imo pAyao 5 jo kuvalayamAlAe abhimao' / teNa bhaNiyaM / 'atthi paccao / kahaM / imassa pAyassa puvvameva tiNNi pAde imAe kAUNa golae pakkhiviya muddiUNa 7 mahAbhaMDArammi pakkhitte / teNa kAraNeNa paDhiyaM ti jo pamANaM jaM puNa tIe raiyaM 1 taM tattha pAdae ghaDihi tti tao taM pariNehii' tti / imaM ca soUNa ciMtiyaM 9 rAyautteNaM 'aho, suMdaraM jAyaM jeNa suparikkhio pAdao pUreyavvo tti / tA de ciMtemi, ahavA kimettha ciMtiyai | 'paMca vi paume vimANammi' | 'amhe tammi 11 paume vimANammi uppaNNA tavaM ca kAUNa / kiM puNa tAe ettha pAdae NibaddhapuvvaM' ciMtiUNa, hUM atthi, 13 kosaMbi-dhammaNaMdaNa-mUle dikkhA tavaM ca kAUNa kaya-saMkeyA jAyA paMca vi paume vimANammi / / 15 aho NivvaDiyaM mAyAiccattaNaM mAyAiccassa jeNa keriso pAdaya-vuttaMto kuDilamaggo kao, imIe kuvalayamAlAe olaMbio / tAva ya uddhAio samudda-sadda - 17 gaMbhIro kalayalArAvo jaNassa rAyaMgaNammi / kiM ca jAyaM / palAyaMti kuMjarA / pahAvaMti turaMgamA / osaraMti NaravaiNo / palAyaMti vAmaNayA / NivaDaMti khujjayA / 19 vitthakkaMti dhIrA / valaMti vIrA / kaMpaMti kAyarA / savvahA palaya - samae vva khubhio savvo rAyaMgaNa-jaNavao tti / ciMtiyaM ca kumAreNa / ' ko eso ayaMDe 21 ceya saMbhamo' tti / puloiyaM kumAreNa jAva diTTho jayavAraNo ummUliyAlANakhaMbho pADiyArohaNo jaNaM mArayaMto saMmuhaM pahAvio tti / avi / 1) J pAtao for pAo, J writes twice paMca vi paume vimANammi. 2) J pAtao, J bhaNite P bhaNiae, J pUrito Na pUrito. 4) Pom. ya, J pAtao. 6) J pAtayassa for pAyassa, P pAe, P logae for golae. 7) P * bhaMDAre, J paDhitaM, J No for jo, P jo puyamANaM, J tIe ruiya. 8) P om. taM, P pAyae, J ghaDihiti tato taM, J pariNehiti / P pariNehiyatti / 9) P kumAreNa for rAyautteNaM, P suparikkhiya pAIo pUrao tti, J pUretavvo . 10) P ciMteti, J ciMtayati, J adds paMca vi paume vimANe before amhe etc, Pom. amhe tammi paume vimANammi. 11 ) J tA for tAe, P pAyae. 13) J kosaMmi. 15) P pAyaya. 16) P kAuM for kao, J om. olaMbio / tAva ya, J ucchAio. 17 ) P adds jarAvo before jaNassa. 19) P vikatthaMti vIrA kaMpaMti. 20) P vaMjaNavao, Pom. ca, P ayaMDo saMbhamo tti ciMtaMteNa puloiyaM. 21) J pulaiyaM. 22) J thaMbho for khaMbho, P samuhaM, J saMmuhaM pAvio tti / .
Page #148
--------------------------------------------------------------------------
________________ (249) 145 / tuMgattaNeNa meru vva saMThio himagiri vva jo dhavalo / hattha-parihattha-valio pavaNaM pi jiNejja vegeNaM / / tao, 3 raNaMta-loha-saMkhalaM jharaMta-dANa-vebbhalaM khalaMta-pAya-baMdhaNaM lalaMta-rajju cUlayaM / 5 calaMta-kaNNa-saMkhayaM phuraMta-dIha-cAmaraM raNaMta-hAra-ghaMTayaM galaMta-gaMDavAsayaM / / diTuM taM jayakuMjaraM / avi ya / 7 saMvelliyagga-hattho uNNAmiya-khaMdharo dhamadhameMto / mAreMto jaNa-Nivaha bhaMjato bhavaNa-NivahAI / / 9 dANa-jala-sitta-gatto gaMdhAyaDDiya-raNaMta-bhamaraulo / patto kumAra-mUlaM aha so jayakuMjaro sahasA / / 11 (249) taM ca tArisaM kuviya-kayaMta-sacchaha daTTaNa jaNeNa jaMpiyaM / 'bappo ___ bappo, osaraha osaraha, kuvio esa jayahatthI / taM ca tArisaM kalayalaM 13 AyaNNeUNa rAyA vi saaMteuro ArUDho bhavaNa-NijjUhae daTuM payatto / kumArassa ya purao dadrUNa rAiNA bhaNiyaM 'bho bho mahApurisa, aveha aveha imAo 15 mahaggahAo vAvAijjasi tuma bAlao' tti / tao tahA-bhaNaMtassa rAiNo jaNassa ya hA-hA-kAraM karemANassa saMpatto kuMjaravaro kumArAsaNNaM / kumAreNAvi 17 saMvelliUNa vatthaM AiddhaM tassa hatthiNo purao / koveNa dhamadhameMto daMtacchohaM tahiM dei / / 19 hatthaM-parihattheNaM tAva hao karayaleNa jahaNammi / roseNa jAva valio calio tatto kumAro vi / / 21 puNa pahao muTThIe puNa valio karivaro suveeNa / tAva kumAro calio pacchima-bhAe gayavarassa / / 1) J AgattaNeNa P kuMgattaNeNa. 2) P pavarNami jiNeju veeNa / / , Jadds ya after tao. 3) P saMkulaM, P veMbhalaM, P raja. 5) JP saMkhayaM (=paMkhayaM?), P bhAra for hAra, J ghaMTaNaM. 6) P om. diTuM taM jayakuMjaraM. 11) P sacchamaM, P bappA for bappo bappo. 14) P om. one. bho, P om. one aveha. 15) P bAlo for bAlao, P adds ya before rAiNo. 16) P kareNassa saMpatto, J kumAreNa vi. 17) P Ai8. 18) P daMtacchohiM. 19) P tApa for tAva. 21) P puNa puhao, P sureveNa / . 22) Jadds vi after kumAro.
Page #149
--------------------------------------------------------------------------
________________ 146 (249) 1 tA valai khalai gajjai dhAvai uddhAi pariNao hoi / roseNa dhamadhameMto cakkAiddhaM puNo bhamai / / 3 jAva ya ramiuvvAo Nipphura-kara-dhariya-kaNNa-juyalillo / __daMta-musalesu calaNaM kAUNa tA samArUDho / / 5 tattha ya samAruhateNa bhaNiya kumAra-kuvalayacaMdeNa / _ 'kosaMbi-dhammaNaMdaNa-mUle dikkhA tavaM ca kAUNa / 7 kaya-saMkeyA jAyA paMca vi paume vimANammi / / ' taM ca soUNa 'aho pUrio pAyao' tti bhaNaMtIe pesiyA mayaraMda-gaMdha-luddhA 9 gayAli-halabola-muhaliyA siya-kusuma-varamAlA ArUDhA ya kadharAbhoe kumArassa / rAiNA vi bhaNiyaM pulaiyaMgeNa 'sAhu sAhu, kuvalayamAle, aho 11 suvariyaM variyaM, aho pUrio pAyao / tAva ya jayajayAviyaM rAyaloeNaM 'aho ___ divvo esa koi, aho Na hoi maNuo' tti / tAva ya NivaDiyA uvari divvA 13 adIsamANa-sura-pesiyA surahi-kusuma-vuThThI / jAyaM ca taM paesaM jayajayA-sadda muhalaM ti / etyaMtarammi pahAio mahiMdakumAro jayakariNo mUle / bhaNiyaM ca 15 NeNa 'jaya mahArAyAhirAya paramesara siridaDhavamma-NaMdaNa kumAra-kuvalayacaMda ikkhAguvaMsa-bAlaMkura soma-sAhA-Nahayala-miyaMka aojjhApuravarI-tilaya 17 Naravara-puMDarIya sAhasAlaMkAra vijA-parivAra dharaNI-kaMpa para-bala-khoha mANa____dhaNa kalA-kulahara dakkhiNNa-mahoyahi viNayAvAsa dANa-vasaNa paNai-jaNa19 vacchala jaya kumAra' tti / imaM ca soUNa lIlA-valaMta-dhavala-vilola loyaNeNaM NiyacchiyaM rAyataNaeNaM / 'aho ko ettha tAyassa pAyANaM NAmaM geNhai' 21 tti jAva pecchai aNeya-NaraNAha-putta-pariyAraM jeTuM sahoyaraM piva mahiMdakumAraM ti / tao taM ca dadrUNa pasaramANaMtara-siNeha-sabbhAva-bhAva-paharisa-vasullasaMta 2) P cakkAi8. 4) P repeats calaNaM. 5) P tattha samArUveNa bhaNiyaM. 8) P adds tti after pUrio, J pAtao tti bhaNaMtIya. 9) P seya for siya. 10) Jom. vi, Jadds tti after second sAhu, P kuvalayamAlA eyaM te sucariyaM / aho. 11) J pAtao. 12) P om. esa, P eso for aho, P mANuso tti, P ya nivaDiyAvariM adissamANA. 13) P adds viya before sadda. 14) P mahiMdakariNA mUle. 15) P om. siridaDhavammaNaMdaNa etc. to sAhasAlaMkAra. 17) P dharaNIkaMpAparabajalakhohamANahaNakayAkulahara. 18) J dANavasANa, P paNadIyalavacchala. 19) P adds lola after vilola. 20) P loyaNameNaM. 21) P pariyariyaM jeTThasahoyaraM. 22) J sabbhAvataharisa, J vasUcchalaMta.
Page #150
--------------------------------------------------------------------------
________________ (250) 147 1 romaMca-kaMcuyaMgeNa ghaTTio mamma-paese jayakuMjaro, tao NisaNNo, AruDho ya mahiMdo, pasAriya-bhueNa ya samAliMgiyaM avaropparaM / pucchio ya 'avi kusalaM 3 mahArAiNo, daDha-sarIrA devi tti, suMdaraM tuma' ti / tAva ya NaravaiNA vi vijaeNa ciMtiyaM / 'aho, accharIyaM imaM / ekkaM tAva imaM ceva imassa khvAisayaM, duiyaM 5 asAmaNNa-jaya-kuMjarAlaMghaNagghaviyaM mahAsattaM, taiyaM NaraNAha-sahassa-pUrao pAda-pUraNaM, cautthaM puNa divvehiM kusuma-varisa-pUyaNaM, paMcamaM mahArAiNo 7 ddaDhavammassa putto tti / aho, pAviyaM jaM pAviyavvaM vacchAe kuvalayamAlAe / sAhu putti kuvalayamAle, NivvAhiyaM tae purisaddesittaNaM imaM erisaM purisa-sIhaM 9 pAvayaMtIe / ahavA Na jammatare vi muNiNo aliyaM maMtayaMti' / bhaNio ya NaravaiNA kumAro 'samappeha jayakuMjaraM hatthArohANaM, Aruhasu maMdiraM' ti / evaM 11 ca bhaNio kumAro / 'jahANavesi' tti bhaNamANo oyario jayakuMjarAo, ArUDho ya pAsAyaM mahiMda-duio, avayAsio rAiNa sasiNehaM / diNNAI 13 AsaNAI / NisaNNA jahAsuhaM / pesiyA ya rAiNA kuvalayamAlA, sasiNehaM ca pulayaMtI NIhariyA ya sA / 15 (250) rAiNA bhaNiyaM ko esa vuttaMto, kahaM tuma ekko, kahaM vA kappaDiya veso, kiM vA maliNa-kucelo ettha dUra-desaMtaraM pAvio' tti / kumAreNa bhaNiyaM 17 'deva jANasi cciya tumaM / avi ya / jaMNa sumiNe vi dIsai ciMtiya-puvvaM Na yAvi suya-puvvaM / 19 vihi-vAulIe pahao puriso aha taM pi pAvei / / teNa deva, kaha kaha pi bhamamANo devva-vaseNaM ajaM ciya saMpayaM esa patto' tti / 21 rAiNA bhaNiyaM 'mahiMda, kiM eso so jo tae pucchio daDhavamma-putto ettha patto ___Na va tti / mahiMdeNa bhaNiyaM 'deva, jahANavesi' tti 'esa so' tti / kumAreNa 2) P bhuehiM, P kulasaM for kusalaM. 3) J devIe tti / suMdaro. 4) P acchariyaM, P om. ima, P egaM tAva, J cea, J svAtisayaM. 5) P jayajaMjaya kuMjaNagghaviyaM, P purahao. 6) P pAyapUraNaM. 7) JP daDhadhammassa, Jadds ti before vacchAe. 8) J NivvaDiyaM u for NivvAhiyaM, tae, P purisavesittaNaM, Jaddds ca after imaM, P om. purisa. 9) J pAvayaMtIya, P bhaNaMti for maMtayaMti. 10) P kuMjaharaM, J hattharohANaM P hatthArohaNaM, J ti for tti. 12) P pasAyaM. 13) JNisaNNo. 14) P pulaiyaM tIe nIhariyA. 15) P kappaDIya, J kappaDiveso tattha dUradesaMtara pAvio. 17) P jeva for deva. 18) J suiNe, P mettaM for puvvaM before Na. 19) J hao and P puhaI for pahao. 20) P bhamAmANo divva, P adds vaseNa before saMpaya, J putto for patto. 21) P om. so jo, JP daDhadhamma, P om. ettha patto. 22) P mAhideNa, J eso for esa.
Page #151
--------------------------------------------------------------------------
________________ 148 (250) 1 bhaNiyaM 'mahiMdakumAra, tumaM puNa kattha ettha dAhiNa-mayarahara-velAlaggaM vijayapuravariM puvvadesAo saMpatto si' / teNa bhaNiyaM 'deva NisuNesu / atthi 3 taiyA vAhiyAlIe samuddakallola-turaeNAvahario tumaM / avi ya / dhAvai uppaio iva uppaio ceya saccayaM turo| 5 esesa esa vaccai dIsai asaNaM patto / / tao hAhA-rava-sadda-Nibbharassa rAyaloyassa avahario tumaM / tao vAhio 7 rAiNA turao tujjhANumagga-laggo sesa-Naravai-jaNeNa ya / tao ya dUraM desataraM Na ya tujjha pauttI vi suNIyai / tao giri-sariyA-saMkule paese NivaDio 9 pavaNAvatta-turaMgamo / tao rAyA vi tujjha pauttI asaMbhAveMto NivaDio mucchA vebbhalo jAo, AsAsio ya amhehiM paData-vAehiM / tao 'hA putta 11 kuvalayacaMda, kahiM maM mottuM vaccasi' tti bhaNamANo puNo mucchio / tao ____ AsAsio vilaviuM payatto / 13 hA putta kattha vaccasi mottUNa mama sudukkhiyamaNAhaM / hA deva kattha kumaro NisaMsa te avahio sahasA / / 15 kiM ca bahuNA parAyatto viva, ummattago viva, gaha-gahio viva, NaTTha-saNNo viva, paNa?-ceyaNo viva, savvahA gaya-jIvio viva Na calai, Na valai, 17 Na jaMpai, Na phaMdai, Na suNei, Na veyae, Na cetai tti / taM ca tArisaM dadrUNa ____ maraNAsaMka-vebbhaleNa maMtiyaNeNa sAhio se jahA 'sagara-cakkavaTTiNo saTThi19 sahassa-puttANaM dharaNiMda-kova-visa-huyAsa-jAlAvalI-homiANaM NihaNa vRttaMto tahA vi Na diNNo sogassa teNa attANo / tA mahArAya, kumAro uNa 21 keNa vi divveNaM akkhitto kiM pi kAraNaM gaNemANeNaM, tA avassaM pAvai pauttI / pucchAmo jANae, gaNetu gaNayA, kIratu pasiNAo, suvvaMtu avasuio, dIsaMtu ___1) P om. tumaM puNa, P katthettha. 3) P turaNAvahario. 4) P esa for ceya. 5) P putto for patto. 7) P jjhA for tujjhA, J maggaM sesa, P om. ya after tao. 8) P tujjhA, J saMkulapaese. 10) P vivvalo (vva looks like cca), Jom. ya. 11) P bhaNamANo pucchio puNo AsAsio tato vilaviuM. 13) P adds avi ya before hA putta. 14) J hA devva. 15) P naha for NaTTha. 16) P viya for viva, J tahA for savvahA. 17) P suNai na veya tti / taM ca. 18) Jjaha for jahA. 19) P sahassA for sahassa, P kovavasa. 20) J inter. 21) soa (for ga) ssa & teNa, P om. pi. 22) P pucchAmi, J jANau, P gaNaMtu, J gaNayaM, P avasuIo.
Page #152
--------------------------------------------------------------------------
________________ (251) 149 1 sumiNayAI, NiyacchaMtu NemittiyA, pucchijjaMtu joiNIo, sAheMtu kaNNapisAiyAo, savvahA jahA tahA pAvijjai kumArassa sarIra-pauttI, dhIro 3 hohi / ' evaM maMtiyaNeNa bhaNio samANo samAsattho maNayaM rAyA / devI uNa khaNaM AsAsiyA, khaNaM pahasiyA, khaNaM vihasiyA, khaNaM NIsahA, khaNaM roirI, 5 khaNaM mucchiya tti / savvahA kahaM kahaM pi tuha pautti - metta - Nibaddha-jIviyAsA AsAsijjai aMteureNaM / 'hA kumAra, hA kumAra' tti vilAva- saddo kevalaM 7 NisuNijjai / (251) NayarIe uNa tiya- caukka - caccara - mahApaha - racchAmuha - gouresu 'hA 9 kumAra, keNa NIo, kattha gao, kattha pAvio, hA ko uNa so turaMgamo dAruNo tti / savvahA taM hohii jaM devayAo icchaMti' tti / taruNiyaNo 'hA suhaya, hA 11 suMdara, hA sohiya, hA muddhaDa, hA viyaDDha, hA kuvalayacaMda-kumAra kattha gao tti / savvahA kumAra, tuha virahe kAyarA iva pautthavaiyA / ' NayarI kerisA jAyA 13 uvasaMta- muraya-saddA saMgIya - vivajjiyA sudINa -jaNA / jhINa - vilAsAsohA pautthavaiya vva sA NayarI || 15 tao kumAra, erisesu ya dukkha-volAviyavvesu diyahesu soya-vihale pariyaNe NiveiyaM paDihArIe mahArAiNo 'deva, ko vi pUsarAya - maNi - puMja - sacchamo 17 pomarAya-maNi-vayaNo / kiM pipiyaM va bhaNato daTTu kIro mahai devaM / / ' taM ca soUNa rAiNA 'aho, kIro kayAi kiM pi jANai tti de pesesu NaM' 19 ullavie, pahAiyA paDihArI paviTThA ya, maggAlaggo rAyakIro / uvasappiUNa bhaNiyaM rAyakIreNa / avi ya / 21 'bhuMjasi puNo vibhuMjasu uyahi-mahAmehalaM puhai-lacchiM / vaDDhasi tahA vi vaDDhasu NaraNAha jaseNa dhavaleNaM / / ' 1) P pucchiyaMtu. 2) P pisAIAo, P kumAra tassa, P hohI. 3) J om. samANo, P o for uNa. 4) P mucchiyA for AsAsiyA, Jom. khaNaM pahasiyA, J roiNI for roirI. 5) J savvahA ahaM kahaM, P pauttimetta nisasavaddha. 6) Jom. 2nd hA, J vilava. 8) J tIyacaukka, P mahApahAracchAmuhA. 10) P hoi for hohii, Pom. tti, J taruNI aNo uNa hA suhayasuMdara. 12) J viya for iva. 13) J adds avi ya before uvasaMta, J uasaMta, P sudINamaNA. 14) P mohA for sohA. 15) Pom. kumAra, P A dukkha for ya dukkha, P viyale for vihale. 16) P devi for deva, (maNi- sacchama-vayaNo ). 18 ) P adds avi ya before taM ca, P kahIi for kayAi, Pom. NaM. 19) J om. ya, J maggAlaggA rAyakIrAo samappiUNa ya bhaNiyaM. 21 ) P bhuMjasu puNo, P lacchI / .
Page #153
--------------------------------------------------------------------------
________________ 150 (252) / bhaNie, NaravaiNA auvva-dasaNAyaNNaNa-vimhaya-vasa-rasa-samasasaMta-romaMca___ kaMcuya-cchaviNA bhaNiyaM 'mahAkIra, tumaM kao, keNa vA kAraNeNa ihAgao si' 3 tti / bhaNiyaM ca rAyasueNaM / 'deva, vaDDasi kuvalayacaMda-kumAra-pauttIe' tti bhaNiyamette rAiNA pasaraMtatara-siNeha-Nibbhara-hiyaeNa pasAriobhaya-bAhu-DaMDeNa 5 gahio karayaleNa, ThAvio ucchaMge / bhaNiyaM ca rAiNA 'vaccha, kumAra-pauttI saMpAyaNeNa kumAra-Nivvisesa-dasaNo tumaM / tA de sAha me kumArassa sarIra7 vaTTamANI / kattha tae diTTho, kahiM vA kAlaMtarammi, kattha vA paese, kecciraM vA diTThassa' tti / evaM ca bhaNie bhaNiyaM kIreNa 'deva ettiyaM Na-yANAmi, jaM 9 puNa jANAmi taM sAhimo tti / (252) atthi io aidUre NammayA NAma mahANaI / tIya ya dAhiNe kUle 11 deyADaI NAma mahADaI / tIe deyADaIe majjhe NammayAe NAidUre viMjha-girivarassa pAyAsaNNe aNeya-sauNa-sAvaya-saMkiNNe paese eNiyA NAma mahAtAvasI / tIe 13 Asama-pae amhe vi ciTThAmo / evaM ca parivasaMtassa io thoesuM ceya diyahesu __egAgI satta-metta-parivAro saMpatto tammi Asama-paesammi kumAro / tao 15 amhehiM diTTho / tattha ya sabbhAva-Neha-NibbharAlAvo payatto / puNo gaMtu samuTThio pucchio amhehiM jahA kumAra, kiM tujjha kulaM, kiM vA NAmaM, kattha 17 vA gaMtuM vavasiya ti / tao teNa bhaNiyaM / 'soma-vaMsa-saMbhavo daDhavamma mahArAo aojjhAe parivasai / tassa putto ahaM, kuvalayacaMdo maha NAma, 19 gaMtavvaM ca mae bhagavao muNiNo samAeseNa vijayAe puravarIe kuvalayamAlAe palaMbiyassa pAdayassa pUraNeNa pariNeuM saMbohaNeNaM ca' tti / evaM ca bhaNiUNa 21 gao taM dakkhiNaM disaM kumAro / bhaNiyaM ca tIya tAvasIya 'kumAra, mahaMto ubvevo tuha guruNaM, tA jai tuma bhaNasi tA sAheu esa kIro gaMtUNaM sarIra-pautti' tti / 1) P saNie for bhaNie, JNaravaiNo, P daMsaNAyattaNa, P om. rasa. 2) | kaMcaacchaviNo bhaNiyaM ca rAyasueNa, Jom. bhaNiyaM mahAkIra etc. to ihAgao si tti, P adds rAiNA bhaNio bcforc mahAkIra, P su tti for si tti. 3) P om. ca, P om. kumAra. 4) | pasArio bhuaDaNDeNa. 5) Jom. pauttIsaMpAyaNeNa kumAra. 6) P sAha kumAra saDDharIrasaDDamANI. 7) P diTTho kaha va kaMmi va kAlaMtaraMmi. 8) Jom. ca, / devi for deva, / kiM puNa jaM for jaM puNa. 10) J dAhiNakUle P dIhiNe kUla, / tIya deADaIa majjhe. 110 Pom. NammayAe NAidare. 13) P amha, Pom. vi, Jca parisavaMtassa. 14) P parivAso, P Asamapae kumAro. 15) JP bharAlAve, P payatte. 16) J adds ya before amhehiM. 17) JP saMbhamo, P daDhadhamma. 18) J uvajjhAe for aojjhAe, P haM for ahaM, P om. maha. 19) P muNiNA, P vijayapura0, PomAlAlaMbiyassa pAdassa pAdassa pUraNeNa. 20) J pAtayassa, P pariNeo, P saMbohaNaM ti / . 21) Jadds tti after kumAro, P om. tIya, P tAvasIe. 22) P adds gurUNaM before tuma, P sAhau, P pauo tti, Jom. tti.
Page #154
--------------------------------------------------------------------------
________________ (253) 151 sAheu 1 bhaNiyaM ca teNa 'ko doso, pUyaNijjA guruNo, jai tIrai gaMtuM, tA vaccau, gurUNaM pauttiM / sAheyavvaM ca majjha vayaNeNaM pAyavaDaNaM gurUNaM' ti bhaNamANo 3 patthio maNa-pavaNa-veo kumAro' tti / I (253) imaM ca soUNa rAiNA takkhaNaM ceya saddAviyA disA - desa - samudda5 vaNiyA, pucchiyA ya 'bho bho vaNiyA, jANaha tubbhe Nisuya-puvvA diTTha-puvvA vA vijayA NAma NayarI dAhiNa - samudda - velAUlammi' / tehiM bhaNiyaM 'atthi 7 deva sayala-rayaNAhArA NayarI vijayA, ko vA Na - yANai / tattha rAyA mahANubhAvo tujjha cariyANuvattI vijayaseNo sayaM Nivasae, devo vi taM jANai cciya jai 9 NavaraM pamhuTTho' tti / imaM ca soUNa rAiNA bhaNiyaM / 'vaccha mahiMdakumAra, payaTTa, vaccAmo taM ceya NayariM ti bhaNamANo samuTThio rAyA / tao mayA viNNavio / 11 'deva, ahaM ceva vaccAmi, ciTTha tumaM' ti bhaNie rAiNo pommarAyappamuhA ANattA 1 I rAya-taNayA / 'tubbhehiM sigghaM mahiMdeNa samaM gaMtavvaM vijayaM puravariM' ti bhaNie 13 'jahANavesi' tti bhaNamANA payattA | amhehi vi sajjiyAiM jANa - vAhaNAI | tao NIhariyA bAhiM NayarIe / saMdiTThe ca rAiNA / 15 'mucchA - mohiya - jIyA tujjha pauttIhi~ AsasijjaMtI / tA putta ehi turiyaM jA jaNaNI pecchasi jiyaMtI / / ' 17 devIya vi saMdiTThe / 'jiNo jarA putta puNo vi jiNo vioga - dukkheNa / 19 tA taha karesu supurisa jA piyaraM pecchasi jiyaMtaM / / ' ime ya saMdesae NisAmiUNa AgayA aNudiyaha-payANaehiM gimhayAlassa ekvaM 21 mAsaM tiNNi vAsA-rattassa / tao ettha saMpattA / ettha ya rAiNo samappiyAI kosalliyAI, sAhiyA pauttI mahArAyasaMtiyA, pucchiyA ya tuha pauttI jahA ettha 1) P pUyaNijjo guruyaNo. 2) P mayaNa for majjha, J om. pAyavaDaNaM. 3) P pucchio for pathio. 6) P velAulaMmi. 7 ) P devA for deva, Pom. NayarI, P jattha for tattha. 8) J cariyavattI, J NayANai for jANai. 10) J mae for mayA. 11) J ccea for ceva, Pom. ti, J rAiNA for rAiNo, J poppa0 P copparAyapamuhA. 12 ) P vijayapuravariM. 13) J bhaNiA for bhaNie, P amhe kiMci sajjiyAI / tAo. 15) P adds avi ya before mucchA, P AsasijjaMti. 16) P tA kuNasu putta enhiM jA NaNaNIM pesucchasu jiyaMtI. 18) J vioa. 20) P saMdese, J ekkamAsaM. 21 ) P ya rAiNa. 22) J saMhiA for sAhiyA, P payattI mahA.
Page #155
--------------------------------------------------------------------------
________________ 152 (253) 1 1 mahArAyaputto kuvalayacaMdo patto Na va tti, jAva Natthi NovaladdhA pauttI / tao pamhuTTha-vijjo viva vijjAharo, vihaDiya - kiriyA - vAo viva Narindo, Niruddha3 maMto viva maMtavAI, visaMvayato viva taMtavAI, savvahA dINa-vimaNo jAo / puNo rAiNA bhaNiyaM 'mA visAyaM vacca, ko jANai jai vi ettha saMpatto tahAvi 5 Novalakkhijjai' / aNNaM ca 'ajja vi kaha viNa pAvaI' tti tA iha-TThio ceya kaM pi kAlaM paDivAleha / diNNaM AvAsaM / kayAI pasAyAI / diyahe ya 7 diyahe ya tiya-caukka-caccara-mahApaha- devaula-talAya-caTTa-maDha-vihAresu aNNisAmi / tao ajjaM puNa uTThemANassa phuriyaM dAhiNeNaM bhuyADaMDeNaM dAhiNa9 NayaNeNa ya / tao mae ciMtiyaM 'aho sohaNaM NimittaM jeNa evaM paDhIyai / jahA, sira-phurie kira rajjaM piya-melo hoi bAhu-phurieNa / acchi-phuriyammi vi piyaM ahare uNa cuMbaNaM hoI / / uTThammi bhaNasu kalahaM kaNNe uNa hoi kaNNa-laMkaraNaM / 13 piyadaMso vacchayale poTTe miTThe puNo bhuMje / / 1 liMgammi itthi-jogo gamaNaM jaMghAsu Agamo calaNe / 15 purisassa dAhiNeNaM itthIe hoi vAmeNaM / / aha hoi vivajjAso jANa aNiTTaM ca kaha vi phuriyammi / 17 aha diyahaM ciya phuraNaM NiratthayaM jANa vAeNa / / ' tA kumAra, teNa bAhu-phurieNa pasaramANa - hiyaya - hariso kira ajja tumaM mae 19 pAviyavvo tti imaM rAyaMgaNaM saMpatto jAva diTTho tumaM imiNA jayakuMjareNa samaM jujjhamANo tti / 11 21 (254) tao imaM ca NisAmiUNa rAiNA bhaNiyaM / 'suMdaraM jAyaM jaM patto iha kumAro tumaM cati / savvahA dhaNNA amhe, jeNa daDhavamma- mahArAiNA samaM 1) P mahArAyautto. 2 ) J viNaDiyakiriyAvADo, J viruddha for Niruddha. 3) J maMtavAtI, J om. visaMvayaMto viva taMtavAI, P taMtavaI. 6) P kAlaM paDivajjehaM, P pAsAyAI, Pom. ya diyahe ya. 7) J mahApahaM. 8) P annasAmi, Pom. tao, P dAhiNaM, P bhuyAdaMDeNaM, Pom. dAhiNa. 9) J paDhIyati. 11 ) P acchiphuraNaMmi. 12) P kannalaMkAraM / phiyaphaso. 14 ) J itthijoo. 18 ) P tao for tA. 19) Pti for tti. 21 ) J eava for imaM ca, J saMpato for jaM patto. 22 ) P daDhadhammaMmahArAiNo.
Page #156
--------------------------------------------------------------------------
________________ (254) 153 / saMbaMdho, kuvalayamAlAe puvva-jamma-NehovalaMbho, amha gharAgamaNaM kumArassa, uddAma-jayakuMjara-laMghaNaM, divva-kusuma-vuTThi-paDaNaM, pAdaya-pUraNaM ca / savvaM ceya 3 imaM acchariyaM / savvahA pariNAma-suha-phalaM kiM pi imaM ti / teNa vaccaha tubbhe AvAsaM,vIsamaha jhaa-suhN| ahaM pi saddAviUNa gaNayaM vacchAe kuvalayamAlAe 5 vIvAha-mAsa-diyaha-tihi-rAsi-Nakkhatta-vAra-joya-lagga-muhuttaM gaNAviUNa tumhaM pesehAmi' tti bhaNamANo rAyA samuTThio AsaNAo / kumArA vi uvagayA 7 AvAsaM kaya-saMmANA / tattha vi sarahasamaimagga-payatta-gai-vasa-khalaMta calaNagga-maNi-Neura-raNaraNA-saNAha-mehalA-sadda-pUramANa-disivahAo 9 uddhAiyAo vilAsiNIo / tAhiM jahA-suhaM kamala-dala-komalehiM karayalehiM pakkhAliyAI saMkha-cakkaMkusAi-lakkhaNa-juyAiM calaNayAI, samappiyAo ya 11 doNhaM pi pottIo / avi ya / ___Nehoyaggiya-dehA suparisa-pharisogalaMta-ruiraMgI / 13 pottI rattA mahila vva pAviyA Navara kumareNa / / tao saya-sahassa-pAehiM bahu-guNa-sArehiM siNeha-paramehiM sumittehi va tella15 visesehiM abbhaMgiyA vilAsiNIyaNeNa, uvaTThiyA khara-pharusa-sahAvehi siNehAvaharaNa-paTuehiM khalehiM va kasAya-joehiM, NhANiyA ya payai-sattha17 sIya-suha-sevva-sacchehiM kalaMkAvahAraehiM sajjaNa-hiyaehiM va jaluppIlehiM, diNNANi ya surahi-parimalAyaDDiya-gumugumeMta-bhamara-balAmoDiya-caraNa-cuMbiyAI 19 gaMdhAmalayAI uttimaMge / tao evaM ca kaya-iTTha-devayA-NamokkArA, bhottUNa bhoyaNaM suha-NisaNNANaM AsaNesu kiM-kiM pi cira-vioya-saMbharaMtANa samAgayA ekkA 21 rAya-kulAo dAriyA / tIya paNAma-paccuTThiyAe sAhiyaM / 'kumAra, vacchAe __ kuvalayamAlAe gaNie gaha-goyare gaNaeNa Na ThaviyaM sujjhamANaM laggaM aja vi 1) J saMbaddho. 2) P pAyayapUraNa. 3) J accharIyaM. 5) P vivAha, J diahaM, P gaNAmiUNa. 7) J sarahasagaimagga, P vaisa for vasa. 8) P raNaraNo. 9) P uTThAiyAo, P om. jahA, Jom. dala. 10) P om. lakkhaNajuyAI, P calaNAI, P om. ya. 12) J deho, P suvurisa, J pharisoalaMta. 13) P adds ttIrattA after rattA. 14) P paNiyA for paramehiM, P om. sumittehi va etc. to NhANiyA. 16) JP sacchasIa. 17) J sajjhANa and P sajjae hiyae for sajjaNa. 18) P gumumumeMta. 19) P namokkAro. 21) P pabbhuTTiyAe. 22) JP gaNae (Perhaps gaNae~) for gaNaeNa (emended), P @viyaM for ThaviyaM, J *mANalaggaM.
Page #157
--------------------------------------------------------------------------
________________ 154 (255) 1 vIsatthaM, tA mA tUrau kumAro hiyaeNaM / NiyayaM ciya kumArassa imaM gehaM tA jahA-suhaM acchasu' tti bhaNiUNa NikkhaMtA dAriyA / tao mahiMdeNa bhaNiyaM 3 'kumAra, aja vi dIhaM ima, saMpayaM mahArAiNo leha pesemha tuha saMgama-pautti metteNaM attheNaM' ti bhaNiUNa viNikkhaMto mahiMdo / kumAro ya ciMtiuM payatto 5 'aho, laMghiyA mae asaMkhA girivarA, pabhUyA desA, bahuyAo NiNNayAo, mahaMtAo mahANaIo, aNeyAo mahADaIo, pAviyAI aNeyAiM dukkhAI, tAI 7 ca savvAI kuvalayamAlA-muhayaMda-caMdimA-galatthiyAI tama-vaMdrAi va paNaTThAI / saMpayaM puNa imiNA paDihAri-vayaNeNa aNNANi vi jAi loe dukkhAI tAI majjha 9 hiyae pakkhittAI ti maNNe haM / savvahA kattha ahaM kattha vA sA telokka-suMdarI / avi ya / 11 AiTTha jai muNiNA pUrijjai NAma pAyao gUDho / telokka-suMdarIe tIe uNa saMgamaM katto / / 13 acchau tA tIeN samaM pemmAbaMdho rayaM ca surayammi / helAe jo vi diTTho Na hoi so mANaso maNNe / / ' 15 (255) imaM ciMtayaMto mayaNa-sara-goyaraM saMpatto / tao kiM ciMtiuM payatto / avi ya / aho tIe rUvaM / 17 calaNaMguli-Nimmala-Naha-maUha-pasaraMta-paDihayappasaraM / paMcamiyaMda kaha Nemi Navara-Nakkhehi~ uvamANaM / / 19 jai vi siNiddhaM mauyaM komala-vimalaM ca hoi vara-paumaM / lajjati tIe~ pAyA uvamijaMtA taha vi teNa / / 21 sAmacchAyaM mauyaM raMbhA-thaMbhovamaM pi Uru-juyaM / _Na ya bhaNimo teNa samaM bIheMto aliya-dosassa / / ___1) P tUrao kumAra. 3) P inter. imaM & dIha, J pesesu for pesemha, P pauttametteNaM attheviNaM. 4) P om. ti bhaNiUNa, P viya for ya. 6) P om. mahaMtAo mahANaIo. 7) P muhalaMdivAgalavatthiyA, J vaMdra iva P vaMdA iva, P paNaTuM / . 8) P paDihAra, P jANi for jAi. 9) P katthAhaM. 11) P muNiNo pUrijjau. 13) J A tIya for tA tIeN, J pemmAbaddho P pemmAbaMdhA. 15) P maraNa for mayaNa, P patto for saMpatto, P om. tao kiM ciMtiuM payatto. 17) J mayUha, J parihaya0. 20) J tIya. 21) P UrujayaM. 22) P imaM for samaM, P bIhato.
Page #158
--------------------------------------------------------------------------
________________ (256) 155 / surayAmaya-rasa-bhariyaM mahiyaM vibuhehiM ramaNa-pariyariyaM / saggassa samudassa va tIya kalattaM aNuharejja / / 3 ciMtemi muTThi-gejjho majjho ko NAma saddahe eyaM / devA vi kAma-ruiNo taM maNNe kattha pAvaMti / / 5 maragaya-kalasa-juyaM piva thaNa-juyalaM tIeN jai bhaNejjAsu / asarisa-samasIsI-macchareNa maha NAma kuppejjA / / komala-muNAla-laliyaM bAhA-juyalaM ti Natthi saMdeho / taM puNa jala-saMsaggiM dUsiyayaM vihaDae teNa / / 9 kaMtIeN somma-daMsittaNeNa loovaroha-vayaNehiM / caMda-samaM tIeN muhaM bhaNeja No jujjae majjha / / kiM dhavalaM kaMdorTe sappha rattaM ca NIlayaM kamalaM / kaMdoTTa-kumuya-kamalANa jeNa diTThI aNuharejja / / 13 ghaNa-Niddha-mauya-kuciya-susurahi-vara-dhUva-vAsiyagANa / kajjala-tamAla-bhamarAvalIu dUreNa kesANa / / 15 iya jaM jaM ciya aMga uvamijjai kaha vi maMda-buddhIe / taM taM Na ghaDai loe suMdarayara-NimmiyaM tissA / / 17 (256) evaM ca ciMtayaMto duiyaM mayaNAvatthaM saMpatto kumAro, tattha saMgamovAyaM ciMtiuM samADhatto / keNa uNa uvAeNa tIe daMsaNaM hoja / ahavA kimettha 19 viyAreNa / raiUNa itthi-vesaM kIya vi sahio sahi tti kAUNa / 21 aMteurammi gaMtuM taM caMdamuhiM paloemi / / ___ ahavA Nahi Nahi / 2) J samudda va, J aNuharejjA P avaharejja. 5) J tIya. 6) P kuppajjo. 8) P puNa khalajaNasaMsaggidUsiyaM, J dUsiaM. 9) J kaMtIya. 10) P soma, J tIya muhaM maNeja. 11) P kiMdorTa, P om. satthaM rattaM. 12) P kumuyA, J aNuharejjA. 13) P kuMciyasurahi. 15) J se for aMga. 16) J suMdarayaraammi tissAe / / . 17) P ciMtayate, J adds ya after tattha. 18) P uNa vAeNa, J tIya, J hojjA, P kimittha.
Page #159
--------------------------------------------------------------------------
________________ 156 (257) / supurisa-sahAva-vimuhaM rAya-viruddhaM ca NiMdiyaM loe / mahilA-vesaM ko NAma kuNai jA atthi bhuya-DaMDo / / 3 kiM puNa kariyavvaM / hUM, mAyA-vaMciya-buddhI bhiNNa-sahI-vayaNa-diNNa-saMkeyaM / 5 turayArUDhaM hariUNa Navara rAIe vaccAmi / / ahavA Na erisaM maha juttaM / 7 sa cceya kahiM vaccai kattha va turaehi~ hIrae bAlA / coro ti jiMdaNijjo kAle aha laMchaNaM hoi / / 9 tA kiM puNa kAyavvaM / hUM, avahatthiUNa lajaM samuhaM ciya viNNavemi rAyANaM / 11 uppijjau ajja ciya kuvalayamAlA pasAeNaM / / ___ taM pi No jujjai / kaha / 13 avahatthiya-lajjo haM mayaNa-mahAsara-pahAra-vihalaMgo / ThAhAmi gurUNa puro piyAe NAmaM ca ghecchAmi / / 15 tA ekko uNa suMdaro uvAo / avi ya / NikkaDDiyAsi-visamo NivADiyAsesa-pakka-pAiko / 17 dAriya-kari-kuMbhayaDo geNhAmi balA jayasiriM va / / (257) evaM ca ciMtayaMtassa samAgao mahiMdakumAro / teNa ya lakkhio 19 se hiyaya-gao viyappo / bhaNiyaM ca sahAsaM NeNa 'kumAra kumAra, kiM puNa ima siMgAra-vIra-bIbhaccha-karuNA-NANA-rasa-saNAhaM NADayaM piva appagayaM 21 NaccIyai' tti / tao sasajjhasa-seya-hAsa-mIsaM bhaNiyaM kumAreNa 'NisaNNasu __AsaNe, pesio tAyassa leho' / mahiMdaNa bhaNiyaM 'pesio' / kumAreNa bhaNiyaM 2) P om. NAma, P adds navara before jA, J jo for jA. 5) P rAI na for rAIe. 6) P ahavA na jutta maha erisaM / , P om. maha juttaM. 7) J kahaM for kahiM, P kule ya for kAle aha. 10) P samuhe. 11) P pasAesaNaM. 12) J aha for kaha. 14) P dAhAmi, P purao for puro, P ghettUNa for ghecchAmi. 16) P nivvaDiyAyesa. 17) jayasirivva, P ca for va. 19) J hiayaggao P hioyayagao, P inter. NeNa (NeyaNa) & saMhAsaM, P om. one kumAra. 20) P bIbhatsakAruNa, J saNAhaNADayaM. 21) | sasujjhasaseahAsa, P sajjhasa, JNIsammasu P nisammasu. 22) P tAyatassa, P bhaNiuM.
Page #160
--------------------------------------------------------------------------
________________ (257) 157 1 'suMdaraM kayaM, aha io kettiya-mettAI joyaNAI aojjhA puravarI / mahiMdeNa __ bhaNiyaM kumAra, kiM imiNA apatthuya-pasaMgeNa aMtaresi jaM mae pucchiyaM' / tao 3 savilakkha-hAsa-maMtharacchicchohaM bhaNiyaM kumAreNa kiM vA aNNaM ettha ptthuy___puvvN'| mahiMdeNa bhaNiyaM 'NaNu mae tumaM pucchio jahA kiM puNa imaM appagayaM 5 tae NaDeNa va Nacci ya samADhattaM' / tao kumAreNa savilakkhaM hasiUNa bhaNiyaM _ 'kiM tuhaM pi akahaNIyaM atthi / jaM puNa mae Na sAhiyaM taM tuha viNNANaM 7 parikkhamANeNa / kiM jaha maha hiyaya-gayaM lakkhesi tumaM kiM vA Na va' tti / __ mahiMdeNa bhaNiyaM kiM kumAra, mahArAya-siridaDhavamma-pariyaNe atthi koi jo 9 jaNassa hiyaya-gayaM Na-yANai tti / kumAreNa bhaNiya alaM parihAseNa / savvahA ___ eyaM mae ciMtiyaM jahA AgayA ettha amhe dUraM desaMtaraM kira kuvalayamAlA 11 pariNeyavva tti / gahio jayakuMjaro, pUrio pAyao, diTThA kuvalayamAlA, kira saMpayaM NivvuyA jAya tti jAva imAe paDihArIe sAhiyaM jahA aja vi 13 kuvalayamAlAe gaha-lagga-joo Na suMdaro, teNa 'kumAra, Na tae jUriyavvaM vIsattho hohi' evaM kira rAiNA saMdilR ti / teNa mae ciMtiyaM jahA 'esa eriso 15 chalo jeNa gaha-lagga-diyaho vA Na parisujjhai tti / savvahA kuvalayamAlA thaNa-thalI-parimalaNa-pakkalaM Na hoi amha vacchayalaM / avi ya / 17 aibahuyaM amha phalaM lahuyaM maNNAmi kAmadevaM pi / jaM tIe~ pesiyA me dhavala-vilolA tahA diTThI / / 19 tA Na sA maM vareu' tti imaM mae ciMtiyaM / (258) mahiMdeNa bhaNiyaM 'aho, 21 jaM taM suvvai loe payaDa AhANayaM NaravariMda / paMDiya-paDhio vi Naro mujjhai savvo sakajjesu / / ___1) P ai for io, J ayojjhA P aujjhA. 2) J appatthua, P pucchio. 3) / saMtharachiMchoha, J aNNaM kattha ettha apuvvaM. 5) J NacciuM. 6) P akahaNIyamatthi. 7) P om. kiM, P lakkhasi. 8) P daDhadhamma. 9) P na for jaNassa, P jaNassa jANai for NayANai. 11) J pAtao. 12) J jAyanti. 13) P vivAha for gaha. 14) P inter. ciMtiyaM & mae. 15) P om. vA before Na, Jom. tti. 16) P ghaNatthalI for thaNathalI, P om. pakkalaM. 17) P appaphalaM. 18) J tIya. 19) J mamaM for maM, P varau, J adds ti after ciMtiyaM. 21) J eaM taM jaM suvvai payaDaM AhANayaM jaNe sayale / for the first line jaM taM etc. 22) P paMDiye, P va for vi, P inter. savvo & mujjha (jjhA) i.
Page #161
--------------------------------------------------------------------------
________________ 158 (258) 1 jeNa puvva- - jamma-1 ma- siNeha - ha - pAsa - baddhA, muNivara - NANovaesa- pAviyA jayakuMjaralaMghaNa-ghaDaMta- muNi-vayaNA laMbiya-pAdaya-pUraNa- saMpuNNa-paiNNA sayala - NariMda3 vaMda-paccakkha-diNNa- - varamAlA guruyaNa- lajjAvaNaya - vayaNa-kamala-vaNa-mAlalaliyapa-dhavala-vilola-pasaraMta-diTThi - mAlA vi kuvalayamAlA viyappataraM pAviya 5 tti / aho mUDho si, iMgiyAI pi Na geNhasi / kiM puNa eMto Na pulaio si / kiM pulaijjaMtIe Na lajjiyaM tIe / kiM Na payaDio aMsa-bhAo / kiM 7 jayakuMjara-laMghaNa-vAvaDo Na pulaio taM jahicchaM / kiM kiM pi guru-purao vi Na bhaNiyaM avvattakkharaM / kiM oyaMchiya-vayaNA Na jAyA / kiM piuNA 'vacche, 9 vaccasu' tti bhaNie Na alasAiyaM / kiM dUre Na tuha diNNo acchicchoho / kiM mauliyAI AsaNe NayaNAI / kiM Na aNNa- bavaesehiM hasiyaM tIe / kiM 11 kaNNa-kaMDUyacchaleNa Na vUDho romaMco / kiM Na pIDie Niyaya-thaNa-muhe / kiM gahiyaM aharaM diyavarehiM / kiM Na kesa - saMjamaNa - miseNa daMsiyaM thaNaMtaraM / kiM 13 Na saMjamiyaM aliya-lhasiyamuttarijjayaM / kiM tumaM dadruNa pulaiyaM attANayaM / kiM ahaM Na pulaio guruyaNo viva salajjaM / kiM aliya - kheya-kilaMta-jaMbhA-vasa15 valiuvvellamANa- bAhAlayAe Na Nikkhitto appA sahIe ucchaMge tti, jeNa bhaNasi jahA NAhaM ruio kuvalayamAlAe' tti / imaM ca soUNa bhaNiyaM kumAreNa 'aho, 17 guru - purao paDhama - vijjurehA iva diTTha- NaTThA ekkate ettie bhAve padaMsie kattha vA tae lakkhie' tti / teNa bhaNiyaM 'kumAra, aho paMDiya - mukkho tumaM, jeNa 19 hasiyaM piNa hasiyaM piva diTTha pi Na diTThameva juvaINa / I 1 I hiyaya-daiyammi diTThe ko vi auvvo raso hoi || ' 21 kumAreNa bhaNiyaM 'eyaM tumaM puNa jANasi, mae uNa Na kiMci ettha lakkhiyaM' ti / mahiMdeNa bhaNiyaM 'tumaM kiM jaNasi maya - jaloya-laMta-gaMDayalolehaDa 1) J adds saMbaddha before siNeha. 2) P siNaha, P pAyayapUraNa. 3) Pom. di. 4 ) P om. vilola. 5) P iMgiyaM pi, P kiM pulayaMto na. 6) Jom. Na lajjiyaM tIe, J paDio for payaDio. 7 ) Po kuMjaralaMghaNa, Jom. taM, P gurU. 8) J abbhaMtarakkharaM, P kiM uacchiya. 9) P adds tti after acchicchoho. 10) P kiM annAvaesehiM na hasiyaM, J tIya, P kiM vA kannakaMduya.. 11 ) J kuTTho for vUDho, J paMDie for pIDie, P niyayame. 12 ) P dasaNehiM for diyavarehiM, P saMjamamiseNa. 13) P daTTUNa na pulaiyamattANayaM. 14 ) P jaMtAvasa. 15) Pom. Na, P sahI for sahIe. 16) P om. jahA before NAhaM, P evaM for imaM. 17) J vijjurehaM piva, P diTThanaTThA ekatto. 18) Pom. tae, P muddho for mukkho, Jom. jeNa. 19 ) J diTThame juvaINa. 21 ) Pom. puNa, J iMci, P om. ettha. 22 ) P inter. kiM & tumaM, P majaloalaMtagaMDayalalehaDasalAvalIkilappa0.
Page #162
--------------------------------------------------------------------------
________________ (259) 159 1 5 ko puNa aNNa tuha sariso kula - vihava 1 bhasalAvalI-kalappalAvAulijjata-jaya-kuMjara - laMghaNa - - vAvaDa- -maNo, ahaM puNa tI tammi samae tuha daMsaNa - paharisullasaMta- romaMca - pasAhaNa-pasAhiyAyAra3 bhAvaNNesaMNa - taggao, teNa jANimo' tti / jaM ca tae AsaMkiyaM mahArAya - vijayaseNo bahu- diyaha- lagga - gaNaNa- cchaleNa Na dAhii bAliyaM ti taM piNo / -khva- jovvaNa - viNNANa - NANa-sattakalA-kalAvehiM jassa taM dAhii / tA micchA - viyappo tuha imo' tti bhaNamANassa 7 samAgayA ekkA dAriyA / tIe calaNa-paNAma- -paccuTTiyAe viNNattaM / 'kumAra, bhaTTidAriyAe sahattha-gaMthiyA imA sirimAlA tuhaM pesiyA / eso ya pAri-yAya9 maMjarI - sirIsa -kaya- kArima-gaMdha-luddha muddhAgayAli-mAlA - halabolavAulijjamANa-kArima- kesaro kaNNaUrao pesio' tti bhaNamANIe paNAmio 11 kumArassa / kumAreNAvi suha - saMdoha - mahoyahi-maMthaNuggao viva sAyaraM gahio tti pulaiyaM ca tehiM / 13 (259) bhaNiyaM ca mahiMdeNa 'kumAra, suMdaraM kaNNapUrayaM, kiMtu maNayaM imassa imaM NAlaM thUlaM / kumAreNa vi bhaNiyaM 'evamimaM kiM puNa kAraNaM de NirUvemi' 15 diTTaM ca aitaNuya-bhujjavattaMtariyaM pattacchejja - rAyahaMsiyaM / uvvelliyA ya kumAreNa, diTThA asarisA viya rAyahaMsiya tti / kumAreNa bhaNiyaM 'vayaMsa, jANa tAva kerisA 17 imA haMsiya' tti / mahiMdeNa bhaNiyaM 'kimettha jANiyavvaM, bhujja-viNimmiyA' / tao sahAsaM kumAreNa bhaNiyaM 'NaNu ahaM bhAvaM pucchAmi' / mahiMdeNa bhaNiyaM 19 'keriso imAe acetaNAe bhAvo' / kumAreNa bhaNiyaM 'alaM parihAseNa / NaNu kiM esA bhIyA, kiM vA uvviggA, kiM vA dINA, kiM vA pamuiyA, Au piya21 viraha - vihurA hou sAhINa-daiya- surayAsAya- lAlasa' tti | mahiMdeNa bhaNiyaM 'Na imANa ekkA vi, kiMtu ahiNava - diTTha - NaTTha - daiyA - suha - saMgama - lAlasA esA' / 2) J tIya, J pasohiAyArabhAvaNesaNa. 3) P jo Nimo tti, Padds ta after tae, Padds taM before mahArAya 4 ) J dAhiti jAliaM ti. 5) P ko uNa, P vivihava. 6) J jassa ttaM dAhiti / 7 ) P dAriyo, J tIya, J paccuTThitAe pabbhuTTiyAe. 8) P bhaTTadAriyAe, P gucchA for gaMthiyA, Pom. tuhaM. 10) P kanneUrau pesiu, J bhaNamANIya. 11) P kumAreNa vi. 12 ) Pom. tti. 13) Pom. ca after bhaNiyaM, P kanneUrayaM, J om. kiMtu maNayaM. 14) J imaNNAlaM, Pom. vi, J om. evamimaM . 15) J atitaNuya, P cujjavuttaM 0 . 16) Pom. jANa. 17) Jom. imA, P haMsiyA I, P bhiDa for bhujja. 18) Pom. mahiMdeNa bhaNiyaM keriso etc. to kahaM jANIyai.
Page #163
--------------------------------------------------------------------------
________________ 160 (259) 1 kumAreNa bhaNiyaM 'bhaNa, kahaM jANIyai' / mahiMdeNa bhaNiyaM 'kiM vA ettha jANivvaM / avi / 3 - siDhilaMgI / 5 kumAreNa bhaNiyaM 'evaM NimaM NiuNaM ca NirUviuM payatto / pulayaMteNa ya bhaNiyaM 'vayaMsa, duve imIe puDA' / vihADiyA ya jAva pecchai avaralivI-lihiyAI 7 suhumAI akkharAI / bhaNiyaM ca teNa 'aho, akkharANi va dIsaMti' / vAiuM payattA / kiM puNa lihiyaM tattha / avi ya / 1 9 takkhaNa-viNaTTha-piyayama- pasariya-guru-viraha- dukkha - 1 ukkaMThiya-pasariya-lola - loyaNA dIsa jeNa / / ahiNava-diTTha-daiya-suha-saMgama-pharisa - rasaM mahaMtiyA / dUsaha-viraha- dukkha-saMtAviyA kaluNaM ruvaMtiyA / / taraliya-NayaNa-bAha-jala - pUra - jalajjalayaM NiyaMtiyA / daiyA - haMsaeNa melijjai iha vara - rAyahaMsiyA / / 13 tao kumAreNa bhaNiyaM 'aho NiuNattaNaM kalAsu kuvalayamAlAe, jeNa peccha kArima-kaNNapUrao, tassa muNAle rAyahaMsiyA, sA vi Niya-bhAva-bhAviyA, 15 tIya vi majjhe haMsiyA-bhAva-vibhAvaNaM imaM duvai - khaMDalayaM ti savvahA taM tahA jahA tumaM bhaNasi' / mahiMdeNa bhaNiyaM 'tumaM puNa asaMbaddhaM palavasi, jeNa imaM pi 17 erisaM rAyahaMsiM aNNahA saMbhAvesi' tti / tAva ya / mA hIraha rAyarasA dhaNa-dhaNiyA - vihava- putta - bhaMDehiM / 11 19 dhammeNa viNA savvaM pukkariyaM jAma - saMkheNa / / imaM ca soUNa sahasubbhaMta-vilola-calaMta-pamhala-NayaNo bhaNiuM payatto / 21 'aho atthaMgao diNayaro, pUrio cau - dihaya- jAma- saMkho / tA saMpayaM karaNIyaM kiMci karemo / tA vacca tumaM, sAhasu kuvalayamAlAe 'savvaM suMdara, 1) J jANIati. 3) P paNaTTha for viNaTTha, Pom. pasariyaguru etc. to pulayaMteNa. 5) J evaNNimaM, P eteNa for ya before bhaNiyaM. 6) J puDe vihaDiyA. 7 ) P akkharAI ca. 8) P om. avi ya. 9) J rasammahaMtiA. 10) Pom. viraha, P saMtAviya, J karuNaM ruaMtiA. 11) P vAhajalapUrajalapUrajalujaluyaM, J NieMtiA. 12) J deyA for daiyA, J meNijjau. 13) J NiuttaNaM, J joNa for jeNa. 14 ) J kaNNaUrao, J viAle P muNAla for muNAle, P viNIya. 15) Padds vibhAva before vibhAvaNaM, J duiakhaNDalayaM P duiyakhaMDayaM. 16 ) J para for puNa, Padds Na after puNa. 17 ) P ahaNNahA. 18) P mohIraha - rAyahasA. 19) P savvaM thukkariyaM. 20 ) P sahasuvvatta, J mamhala, P nayaNA, P payattA. 21) J aha for aho, P transposes jAma after cau. 22) P sahAya for sAhasu, J NiuNo.
Page #164
--------------------------------------------------------------------------
________________ (260) 161 | aho NiuNA tumaM' ti / tao 'jahANavesi' tti bhaNiUNa paDigayA sA dAriyA / (260) kumArA vi kaya- NhANa-kammA uvagayA abbhaMtaraM / tattha vi 3 kumAreNa javiyA jiNa - NamokkAra - cauvvIsiyA, jhANeNa ya jhAio samavasaraNattho bhayavaM jaya-jIva-baMdhavo usabhaNAho / paDhiyaM ca / 5 jaya sasurAsura-kiMNara-Nara-NArI - saMgha-saMthuyA bhagavaM / jaya sayala-vimala-kevala - laliujjala - NANa - vara - dIva || 7 maya-mANa - loha - mohA ee corA musaMti tuha vayaNaM / tA kuNasu kiM pi taM ciya surakkhiyaM jaha imaM hoi / / 9 tti bhaNiUNa kao maNa - I ga- viyappiyANaM bhagavaMtANaM paNAmo tti / tao suhAsaNatthA saMvRttA / bhaNiyaM ca mahiMdeNa 'kumAra, kIsa tae kuvalayamAlAe Na kiMci saMdiTThe 11 pemma-rAya-saMsUyaNaM vayaNaM' / kumAreNa bhaNiyaM 'Na tumaM jANasi paramatthaM / pecchAmo imiNA saMdesa-viraheNa kiM sA karei, kiM tAva saMgamUsuyA AyallayaM 13 paDivajjai, kiM tA viNNANaM ti kariya amhANaM pesie kaNNaUrae Na kajjaM tIe saMdeseNaM' ti / mahiMdeNa bhaNiyaM 'evaM hou, kiMtu hohii kuvalayacaMdo caMdo 15 vva sakalaMko' / kumAreNa bhaNiyaM 'keNa kalaMkeNa' / mahiMdeNa bhaNiyaM 'itthivajjhA - kalaMkeNa' ti / teNa bhaNiyaM 'kahaM bhaNasi' / mahiMdreNa bhaNiyaM 'kimettha 17 bhaNiyavvaM ti / Na diNNo tae paDisaMdeso / tao sA tuha saMdesAyaNNaNukkaMThiyA dUi-magga-paloyaNa-parA ciTThai / pucchiyAe dUIe Na ya kiMci saMdiTThati su 19 gimha-ra -samaya-majjhaNha - diNayara-kara-1 ra - Niyara- ra-sUsamANa - viraya - jaMbAloyarakaDuyAlaya-saharulliya vva tuha viraha - saMtAva - sosijjaMtI uvvatta- pariyattayaM 21 kareUNa marihI varAI kuvalayamAlA | puNo pabhAyAe rayaNIe jattha dIsasi bhamaMto tattha loeNa bhaNiyavvo, aho eso bAla-vahao bhUNa-vahao itthi-vahao 1) P parigayA, P ceDiyA for dAriyA. 2 ) J amhaMtA for abbhaMtara. 3) J jiNe for jiNa, P cauvIsiyA. 4) P usahanAho. 6) P dIvA ||. 7 ) P mayaNa for loha, P ete corA. 8) P kuNasu taM pi kiM pi taM ciyaM. 10) J iMcia for kiMci. 12) P karetti for karei, J saMgamUsuA pallayaM, P saMgamUsiyA. 13) P kannArUraNae. 14) J tIya, J hohiti, P hohitti. 15) Pom. itthivajjhA to mahiMdeNa bhaNiyaM, J itthivajjA. 17) P ta for tae, P saMdesAyaNuNukkaMThiyA puNo dUi. 18) J dUI, J ciTThati, J pucchiyA dUI, P Nisu for sue. 19) P diyara, Pom. karaNiyara, J susamANa, P jaMbAloyari. 20) P saphariyallayavva, J parattayaM. 21 ) J adds vi before varAI, P varAtI, P pabhAyA rayaNIe. 22 ) P bhaNitavvo, J esa for eso.
Page #165
--------------------------------------------------------------------------
________________ (261) 1 tti, teNa bhaNAmi kalaMkijasi' tti / kumAreNa bhaNiyaM 'aho, tumaM savvahA pahasaNa-sIlo, Na tuha pamANaM vayaNaM' ti / 3 (261) evaM vihasamANA kaM pi kAlaM acchiUNa NuvaNNA pallaMkesu, pasuttA suiraM / tAva ya paDhiyaM pAhAuya-pADhaeNa / avi ya / 5 Nimmala-phurata-rurappabheNa ruhirANurajiyageNa / ari-timiraM NAsijjai khaggeNa va tujjha sUreNa / / 7 loyAloya-payAseNa vimala-dIsaMta-deva-carieNa / oyaggijjai bhuvaNaM tujjha jaseNaM va aruNeNaM / / 9 sUroaggaNa-maileNa galiya-dehappahA-NihAeNa / ari-NivaheNa va tujhaM viyalijjai uDu-NihAeNa / / 11 vaNa-rAi-parigaeNaM dUruNNaya-dukkha-laMghaNijjeNaM / payaDijjai appANo vIreNa va sela-NivaheNaM / / 13 maMgala-bhaNieNa imaM laMghiya-jalaNAha-dUra-pasareNa / AsA-NivaheNa tumaM viyasijjai saMpayaM vIra / / 15 iya tujjha cariya-sarisaM savvaM ciya NAha AgayaM peccha / muha-dasaNaM ca dijjau NaraNAha NariMda-vaMdANa / / 17 imaM ca NisAmiUNa Namo telokka-baMdhUNaM' ti bhaNamANo jaMbhA-vasa valiuvvellamANa-bAhA-pakkhevo samuTThio pallaMkAo kumAro mahiMdo vi / tAva ya 19 samAgayA appa-duiyA ekkA majjhima-vayA juvii| sA ya kerisaa| avi y| aNusImaMta paliyA Isi-palaMbata-pINa-thaNa-juvalA / 21 siya-hAra-layA-vasaNA laliya-gaI rAyahaMsi vva / / ___ tao tIya ya dAriyAe purao uvasappiUNa bhaNiyaM 'kumAra, esA kuvalayamAlAe _3) P nivaNNA laMkesu. 4) P suraM for suiraM. 5) P ruhirANaraMjiyageNa / . 6) P om. ya, J ya jujjha. 8) P aruNANaM. 9) P sUroaggeNa, J mahileNa. 10) J uu for uDu. 11) J pariaeNaM. 12) P appANaM. 14) J tuhaM for tumaM. 16) P om. ca. 18) P valIyuvvellamANa, J layukkhevo for pakkhevo, P muTThio for samuTThio. 19) P juvatI. 20) P palapaMta, J jualA / . 21) P hari for hAra, J gayA P gatI for gaI. 22) P avasappiUNa.
Page #166
--------------------------------------------------------------------------
________________ (262) 163 1 jaNaNI dhAI piyasahI kiMkarI sarIraM hiyayaM jIviyaM va' tti / tao kumAreNa sasaMbhamaM 'AsaNaM AsaNaM' ti bhaNamANeNa abbhuTThiyA, bhaNiyaM ca 'aje, 3 paNamAmi' / tIya ya uttimaMge cuMbiUNaM 'ciraM jIvasu vaccha' tti bhaNaMtIe abhiNaMdio kumAro / NisaNNA ya AsaNammi / bhaNiyaM ca kumAra, amhANa 5 tumaM devo sAmI jaNao sahA mittaM baMdhavo bhAyA putta-bhaMDaM attANayaM hiyayaM vA, savvahA vacchAe kuvalayamAlAe tuhaM ca ko viseso tti, teNa jaM bhaNAmi tassa 7 tumae aNuNNA dAyavvA / aNNahA kattha tumhANa purao aNeya-satthattha vitthara-paramattha-paMDiyANaM amhArisAo juvai-caMcala-hiyaya-sahAvAo 9 vIsatthaM jaMpiuM samArahati / tA savvahA khamasu jaM bhaNissaM / (262) atthi imA ceva puravarI tumae vi diTTha-vihavA vijayA NAma, 11 imAe ceya puravarIe vijayaseNo NAma rAyA / imA ceya tassa bhAriyA rUveNa avahasiya-puraMdara-ghariNI-satthA bhANumaI NAma / sA ya mahAdevI, Na ya tIe 13 kahiM pi kiMci putta-bhaMDaM uyarIhoi / tao sA kattha devA, ktha dANavA, kattha devIo, kattha maMtAI, kattha vA maMDalAiM, savvahA bajjhaMti rakkhAo, kIraMti 15 balIu, lihijaMti maMDalAi, pijjati mUliyAo, melijaMti taMtAI, ArAhijaMti devIo / evaM ca kIramANesu bahuesu taMta-maMtovAiya-saesu kaha 17 kaha pi uyarIbhUyaM kiM pi bhUyaM / tao tappabhUiM ca paDivAliyaM bahaehiM maNoraha saya-saehiM jAva diTTha sumiNa kira pecchai viyasamANAbhiNava-kaMdoTTa-mayaraMda19 biMdu-NIsaMda-gaMdha-luddha-bhamara-richoli-rehirA kuvalayamAlA ucchaMge / tao vibuddhA devI bhANumaI / tao Niveie rAiNA bhaNiyaM 'tuha devi, telokka-suMdarI 21 dhUyA bhavissai' tti / tao 'ja hou taM hou' tti paDivaNNe vaccaMtesu diyahesu paDipuNNe gabbha-samae jAyA maragaya-maNi-bAulliyA iva sAmalacchAyA bAliyA / 1) P dhAtI, P hitayaM, J hiayaM jIavvaM ti / , P repeats va, P tato. 2) P om. one AsaNaM. 3) P tIe for tti, J bhaNaMtIya. 4) P ahiNaMdiUNa, J bhaNiaMtIya kumAra. 5) P sahA mitto. 7) P dAtavvA, J atthattha for satthattha. 8) J amhArisIo juvaIsahAvacaMcala, P sahiyaya. 9) P vAsatthaM for vIsatthaM, P samAharaMti, J khamejasu jaM bhaNiaM / . 10) J cea, P adds purava before puravarI. 11) Jceva, P bhajjA for bhAriyA. 12) P bhANumatI, J kIya for tIe. 13)P om. pi P ci for kiMci, P uyArIhoti / . 14) P maMtIi, P maMgalAI for maMDalAiM in both places, P kIlaMti. 15) Jadds mUlA before mUliyAo. 17) J uarIhUaM P udarIbhUyaM, P tappabhUyaM, J maNorahosaya. 18) P satasaehiM, P tAva for jAva, P mayariMdabiMdanIsaMda. 20) P bhANumatI. 21) P dhUyA havissai, P ja hou for jaM hou taM hou, Jom. tti, P adds gabbhasamaye before vaccaMtesu. 22) P om. paDipuNNe gabbhasamae, J pAulliyA P puttalliyA for bAulliyA.
Page #167
--------------------------------------------------------------------------
________________ 164 (262) 1 tao tIe putta-jammAo vi ahiyaM kayAiM vaddhAvaNayAiM / evaM ca Nivvatte bAraha-diyasie NAmaM se NirUviyaM guru-jaNeNaM, kuvalayamAlA sumiNe diTThA 3 teNa se kuvalayamAla tti NAmaM paiTThiyaM / sA ya mae savva-kajjesu parivaDDiyA / tao thoesaM ceya diyahesa jovvaNaM pattA / tao icchaMtANaM pi piUNaM varaM 5 vareMtANaM pi Neya icchai, purisaddesiNI jAyA / tao mae bahuppayArehiM purisa rUva-jovvaNa-vilAsa-viNNANa-porusa-vaNNaNehiM uvalobhiyA jAva 7 thovatthovaM pi Na se maNaM purisesu uppajjai tti / tao visaNNo rAyA mAyA maMtiyaNo ya kahaM puNa eso vuttaMto hohii tti / erise avasare sAhiyaM paDihAreNa 9 'deva, eriso ko vi vijAhara-samaNo divva-NANI ujjANe samAgao, so bhagavaM savvaM dhammAdhammaM kajjAkajaM vaccAvaccaM peyApeyaM suMdarAsuMdaraM savvANaM sAhai 11 tti, tItANAgata-bhUta-bhavva-bhavissa-viyANao ya suvvai, souM devo ___pamANa'ti / tao rAiNA bhaNiyaM 'jai so eriso mahANubhAvo tao pecchiyavvo 13 amhehiM / payaTTa, vaccAmo taM ceya ujjANaM' ti bhaNamANo samuTThio AsaNAo / tao kuvalayamAlAe vi viNNattaM 'tAya, tae samayaM ahaM pi vaccAmi' / 15 rAiNA bhaNiyaM 'putta, vaccasu' tti bhaNamANo gaMtu payatto / vAruyA-kariNiM samAruhiUNa saMpattA ya tamujANaM / diTTho ya so muNivaro, rAiNA kao se 17 paNAmo, AsIsio ya teNa, NisaNNo purao se rAyA / (263) tao so bhagavaM sAhiu~ payatto / bhaNiyaM ca NeNa / 19 loyammi doNNi loyA iha-loo ceya hoi para-loo / paralogo hu parokkho iha-loo hoi paccakkho / / 21 jo khAi jAi bhuMjai Naccai parisakkae jahicchAe / so hoi imo loo paralogo hoi mariUNa / / 1) J tIya for tIe, P adds ca after kayAI, P Nivvatti bArasame divase NAma. 2) J guruaNeNaM. 3) P kuvalayamAlA NAmaM, P* vaTThiya. 4) J cea P ciya, P jovvaNaM saMpattA, P ca for pi before piUNaM, P om. pi. 5) P icchatti purisahosiNI, P adds rasa before rUva. 6) J vilAsalo, P vinnaNehiM uvalohiyA jAva thovaM pi. 7) P maMtiNA for maMtiyaNo. 8) P hohiti, P avasari. 10) P sohati for sAhai, P tItINAgata. 11) P bhaviyassa, P adds tti after suvvai. 12) P pecchitavvo. 13) P om. ti, J*mAlA viya viNNattaM. 14) P samaM for samaya, P vaccAmmo. 15) J bhaNamANA gaMtu payattA, P tAruaM for vAruyA, J taM ujjANaM. 16) P om. so, P om. ya. 17) P inter. se & purao. 18) P sohiu~ for sAhiuM. 19) P inter. hoi & ceya. 20) J paraloo u parokkho. 21) P khAti bhujati Naccati. 22) J paraloo.
Page #168
--------------------------------------------------------------------------
________________ 165 (263) 1 logammi hoMti aNNe tiNNi payatthA suhAsuhA majjha / heoyAdeya-uvekkhaNIya-NAmehi~ NAyavvA / / 3 tA iha-loe heyA visa-kaMTaya-sattha-sappamAdIyA / eyAhi~ hoti loe dukkha-NimittaM maNussANaM / / 5 kusumAi~ caMdaNaM aMgANa ya davvA vi hoMti AdejaM / jeNa ime suha-heU paccakkhaM ceya purisANaM / / 7 avaraM uvekkhaNIyaM taNa-pavvaya-kuhiNi-sakkarAdIyaM / teNa suhaM Na ya dukkhaM Na ya cayaNaM tassa gahaNaM vA / / 9 tA jaha eyaM tivihaM iha-loe hoi paMDiya-jaNNassa / taha jANasu para-loe tivihaM ciya hoi savvaM pi / / 11 pANivahAliya-vayaNaM adiNNa-dANaM ca mehuNaM ceya / koho mANo mAyA lohaM ca havaMti heyAI / / 13 eyAi~ dukkha-mUlaM imAi~ jIvassa sattu-bhUyAI / tamhA kaNhAhiM piva imAi~ dUraM pariharAsu / / 15 geNhasu saccamahiMsA-tava-saMjama-baMbha-NANa-sammatta / ajjava-maddava-bhAvo khaMtI dhammo ya AdeyA / / 17 eyAi~ suha loe suhassa mUlAi~ hoti eyAi / tamhA geNhaha savvAyareNa amayaM va eyAI / / 19 suha-dukkha-jara-bhagaMdara-siraveyaNa-vAhi-khAsa-sosAI / kammavasovasamAiM tamhA vikkhAi~ eyAI / / 21 to eyaM NAUNaM Adeye kuNaha AdaraM tubbhe / heyaM parihara dUre uvekkhaNIyaM uvekkhehi / / ' 1) J loammi, P hoti. 2) J heoAdeyauvvekkha0, P heUAdeyauvekkhaNe aNAlomehi. 3) P kaMTai, P sappamAIya I. 4) P vukkA for dukkha. 5) J davvAdi hoi, P AejaM. 6) J suhaheuM P sAheU. 7) P vaccaM ya for pavvaya. 8) P dharaNaM for cayaNaM. 10) P hoti savvaM. 12) J eAI P hetAI. 13) J satthabhUtAI. 14) P dUreNa pariharasu. 16) P eyAI for AdeyA. 17) J etAI in all places, J sahassa for suhassa. 19) P om. the verse suhadukkha etc., J sosAtI. 20) J etAI. 21) P ete for eyaM. 22) J uvakkhehi, P uvekkhAhi.
Page #169
--------------------------------------------------------------------------
________________ 166 (264) 1 (264) evaM ca bhaNie bhagavayA teNa muNiNA savvehiM ceya NaraNAhappamuhehi ___ bhaNiyaM bhagavaM, evaM eyaM, Na ettha saMdeho' tti / etthaMtarammi NaravaiNA pucchiyaM 3 'bhagavaM, mama dhUyA imA kuvalayamAlA, esA ya purisaddesiNI kula-rUva-vihava viNNANa-satta-saMpaNNe vi rAyautte varijaMte Necchai / tA kahaM puNa esA 5 pariNeyavvA, keNa vA kammi vA kAlaMtarammi' tti pucchie NaravaiNA, bhaNiyaM ca bhagavayA muNivareNa / atthi kosaMbI NAma NayarI / tattha ya tammi kAle 7 puraMdarayadatto NAma rAyA, vAsavo ya maMtI / tattha tANaM ujjANe samavasario sIsa gaNa-pariyAro dhammaNaMdaNo NAma Ayario / tassa purao suNetANa tANa dhamma9 kahaM koha-mANa-mAyA-loha-mohAvarAha-paraddha-mANasA paMca jaNA, taM jahA, caMDasomo mANabhaDo mAyAicco loha-devo mohadatto tti / te ya pavvaja kAUNa 11 tava-saMjama-saNAhA, puNo kameNa kaya-jiNadhamma-saMbohi-saMkeyA ArAhiUNa mariUNa kattha uvavaNNA / avi ya / atthi sohammaM NAma kappaM / tattha ya 13 paumaM NAma vimANaM / tattha vi pauma saNAmA paMca vi jaNA uvavaNNA / tahiM pi jiNiMda-vayaNa-paDibuddha-sammatta-laMbhabbhudaya-pAvaNa-parA saMkeyaM kAUNa ettha 15 ceya bharahe majjhima-khaMDe uppaNNA / ekko vaNiyautto, avaro rAyautto, avaro sIho tti / avarA vi esA kuvalayamAla tti / tattha tANaM majjhAo ekkeNa 17 esA pariNeyavvA / dhammaM ca pAveyavvaM ti / bhaNiyaM ca NaravaiNA 'bhagavaM, kahaM puNa so ihaM pAvehii, kahaM vA ettha amhehiM NAiyavvo' tti / bhagavayA bhaNiyaM 19 'samhAriya-puvva-jamma-vuttaMto kAyavva-saMkeya-diNNa-mANaso imAe ceya paDibohaNa-heuM ihaM vA pAvIhai tti, taM ca jANasu / so ceya imaM tuha ummattaM 21 toDiya-baMdhaNaM jayakuMjaraM rAyaMgaNe geNhihii, puNo kuvalayamAlA-laMbiyaM pAyayaM bhiMdihii, so ceya jANasu imaM pariNehii, Na aNNaha' tti bhaNaMto samuppaio ___1) P om. ca, P bhaNiyA, P te muNiNo, P naranArippa0. 2) P etaM for eyaM, P naravaiyA. 3) Jom. imA, P 0desiNI. 4) P saMpatta for saMpaNNe, PNecchatti / , P om. kahaM, P adds kahiM after esA. 6) P taM for ca, J sayale for kAle. 7) P puraMdatto, P om. tANaM. 9) P transposes loha after koha, P mohovarAhapaharaddha. 10) J lohabhaDo, P mohadattA. 11) J kayA, P jiNadhamaM. 12) P mariUNa, P sodhama, P om. ya, P ya for vi after tattha. 14) P adds dhamma before jiNiMda, J sammattalabbhabbhUtaya, P laMbhudaya. 15) P uvavannA for uppaNNA, J vaNiaputto. 16) Jom. avarA vi esA kuvalayamAla tti / , P egeNa. 17) J bhagavaM puNa ko ihaM pAvehiti / , P iha pAvihitti / bhagavayA bhaNiyaM saMbhAviyapuvvajaeNma. 19) P kAyavvo. 20) P paDibohaNAheuM imaM pAvihitti, P jo for so. 21) khuhiya for toDiya, J geNhihiti P geNhihitti, J pAtayaM. 22) J bhiMdihiti P bhiMdahitti, J ceva, J pariNehiti P pariNehi tti, P aNNahi.
Page #170
--------------------------------------------------------------------------
________________ (265) 167 1 muNI / tao kumAra, uppaiyammi tammi muNivare Agao rAyA puravariM / imA kuvalayamAlA tappabhUiM ceya kiM-kiM pi hiyaeNa ciMtayaMtI aNudiNaM siu 3 pyttaa| tA imAe esa puvva - jamma-saraNa - pisuNo esa pAyao laMbio / avi ya 'paMca vi ume vimANammi' / imo ya Na keNa vi bhiMdiu~ pArio tAva 5 jAva esa jayakuMjara-saMbhama - kalayalo / tao pucchie rAiNA bhaNiyaM 'putti kuvalayamAle, peccha taM attaNo varaM, (jo) ettha imaM jayakuMjaraM geNhihii, so 7 taM pAdayaM pUrehii / imaM muNiNA teNa AiTTha' ti / tA pecchAmu NaM ko puNa imaM geNhai'tti bhaNamANo NaravaI samArUDho pAsAda - siharaM, kuvalayamAlA y| ahaM pi 9 tIe ceya pAsa-parivattiNI tammi samae / tao kumAra, tae apphAlaNa-khalaNacalaNAhiM NipphurIkae jayakuMjare sIha-kisoraeNa va laMghie pUrio so pAdao / 11 imo ya pUrio pAyao tti diNNA varamAlA / imiNA oghuTTie daDhavammama- putto tti tuha NAme uvvUDho pahariso rAiNA / kuvalayamAlA uNa tumae diTThammi kiM 13 esa devo, kiM vijjAharo, aha siddho, uo kAmadevo, kiM vA cakkavaTTI, kiM vA mANusotti / puNo gheppaMte ya jayakuMjare, kerisA jAyA / avi ya / 15 valai valaMteNa samaM khalai khalaMtammi NivaDai paDate / uTThAi ullalaMte vevai daMtesu ArUDhe / / 17 19 21 (265) jaiyA puNa kuMjarArUDho samuha saMThio taiyA kiM ciMtiuM payattA / avi ya / AyaMbira-dIhara-pamhalAi~ dhavalAi~ kusuma - sarisAi~ | NayaNAi~ imassa vaNe NivaDejjaMgesu kiM majjhaM || vidduma-pavAla-sarisaM ruiraM lAyaNNa-vatti-sacchAyaM / aharaM imassa maNNe pAvijjai amha ahareNa / / 1) P om. tammi. 2) P ceva, P susiuM 3) P imA esa, J pAtao. 4) P om. vi paume, J keNai bhiMdiuM, P bhiMdio, J pArao. 5) P pucchio, J pucchi for putti. 6) P kuvalayamAlo pecchaM P jayakuMjaro gehai tti, J gehihiti. 7 ) P pAyayaM pUrehitti, J pUrehiti, J om. teNa, P tA pucchAmu. 8) P NaravatI, P pAsAya, P vi for ya. 9) J pAda for pAsa, Pom. e. 10) P Nippharikae, P purao so pAyao. 11) J pAtao tti / , JP oghaTTie daDhadhamma0 12 ) J adds tammi after diTThammi. 13) J uto, P tao for uo. 14) J ya kuMjare, P ya jakuMjare, Jom. jAyA. 15) P khalati. 16) J uddhAi, P ArUDho. 17) J tauA. 19) P ayaMcira for AyaMbira, P paMbhalAI. 20) P puNo for vaNe. 21 ) P palAsa for pavAla, P lAinna.
Page #171
--------------------------------------------------------------------------
________________ 168 (265) 1 piha-pINa-laliya-sohaM sura-kari-daMtagga-mUraNa-samatthaM / vacchayalaM kiM maNNe pAvijai majjha thaNaehiM / / 3 dIhe uNNaya-sihare dariya-riU-kAla-daMDa-sAricche / eyassa bAhu-DaMDe pAveja va amha aMgAI / / 5 mAsala-pihulaM ruiraM suraya-rasAsAya-kalasa-sAricchaM / eyassa kaDiyalaM Ne pAveja va amha sayaNammi / / 7 pUrejja esa pAda dejja va ahaya imassa varamAla / icchejja va esa juvA hojjamha maNorahA ee / / 9 hojja imassa paNaiNI kuppejja va NAma aliya-koveNa / kuviyaM ca pasAejjA ahavA katto ima majjha / / 11 imaM ca ciMtayaMtIe pUrio pAyao / taM ca soUNa harisa-vasa-samUsasaMta-romaMca kaMcuya-rehiraMgAe diNNA tuhaM varamAlA, tao avalaMbiyA tuha khaMdharAbhoe / taM 13 ca dadrUNa kumAra, tae pesiyA dhavala-vilola-lolA calamANA pamhalA diTThI / tIya ya diTThIya pulaiyA kerisA jAyA / avi ya, viyasiyA iva kamaliNI, 15 kusumiyA iva kuMdalayA, vihaDiyA iva maMjarI, mattA iva kariNiyA, sittA iva ___ velliyA, pIyAmaya-rasA iva bhuyaMgiyA, gaya-ghaNA iva caMdalehiyA, suraya17 UsuyA iva haMsiyA, miliyA iva cakkiya tti / savvahA amaeNa va sA sittA pakkhittA suha-samudda-majjhe vva / 19 appANa puNa maNNai sohagga-mayaM va NimmaviyaM / / / ___ erise ya avasare tuma rAiNA bhaNio jahA 'samappiya kuMjaravara Aruha ima 21 pAsAyaM' ti / tao tuha daMsaNAsAyaNA-sajjhasa-seukkaMpa-kutUhalAUramANahiyayAe samAgao tumaM / piuNA ya bhaNiyaM 'vacche, vacca aMteura' ti / tao 1) P pihuNalaliya. 3) J dIo for dIhe, J riu, P sAriccho. 4) P bAhudaMDe. 5) P maMsalaM. 6) J kaDialaNNe, P kahiM anne pAvejaha amha. 7) P pAyaM for pAdaM. 8) J juA, P esa javA ho jamha, P ete. 9) P koveNa. 10) P kattA. 11) J pUrio ya pAtao. 12) P kacuirehi. J u ( or o) for tao, khaMdharAe / . 13) P lolavalamANa, P diTThIye for diTThI. 14) P om. tIya ya diTThIya. 15) P kuMdulayA, J vihariyA, P karaNiyA, P iva valliyA. 16) J rA for rasA, J surayUsuA. 18) P o for vva. 19) P sohaggaviyaM viNi0. 20) P samappiUNa, P Aruhai. 21) P tujjha for tuha, J daMsaNAyAmaNA sajjhasa P daMsaNAsAmajjhasa, P kutUharamANa. 22) P vi for ya, P repeats vacche.
Page #172
--------------------------------------------------------------------------
________________ (266) 169 1 maMtAhayA iva bhuyaMgiyA aMkusAyaDDiyA iva kariNiyA ummUliyA iva vaNalayA ukkhuDiyA iva maMjarI dINa-vimaNA kaha-kahaM pi alaMghaNIya-vayaNo tAo 3 tti alasAyaMtI samuTThiyA, gayA AvAsaM sarIra-metteNaM Na uNa hiyaeNaM / avi ya, 5 dullaha-laMbhaM mottUNa piyayamaM kattha vaccasi aNajje / kuvieNa va pammukkA NiyaeNa vi NAma hiyaeNa / / 7 avaroppara-loyaNa-vANiehi~ kaliyammi suraya-bhaMDammi / hiyayaM rayaNa-mahagghaM saMcakkAraM va se diNNaM / / 9 (266) tao evaM ca kumAra, tammi saMpattA Niyaya-maMdirammi, tattha guru sajjhasa-NiyaMba-bharuvvahaNa-kheya-NIsahA NisaNNA pallaMke saMvAhiuM payattA / 11 tao samAsatthA kiM-kiM pi ciMtAbhara-maMtharA iva lakkhiyA mae / tao bhaNiyA 'putti kuvalayamAle, kiM puNa imaM harisaTThANe ThiyappA ciMtAe diNNo, kiM tuha 13 Na pUrio pAyao, kiM vA Na paDicchiyA varamAlA, Ao vihaDiyaM muNivara vayaNaM, kiM vA NAbhiruio hiyayassa, kiM vA Na sattamaMto so juvANo, kiM 15 vA Na pulaiyA teNaM, kiM vA tuha hiyaya-uvveyaM ti / tA putti, phuDaM sAhijau ___ jeNa se uvAo kIrai' tti saMlatte bhaNiyaM tIe 'mAe, Na imANaM eka pi / 17 kiM puNa vammaha-paDibiMba-samo sura-juvaINaM pi patthaNijjo so / 19 icchejja mamaM dAsiM Na va tti ciMtA mahaM hiyae / / ' imammi ya bhaNie, amhehiM bhaNiyaM 'o mAe, kiM eyaM aliyamaliyaM asaMbaddhaM 21 ullavIyai / kIsa tumaM so Na icchai / kiM teNa Na laMghio so jayakuMjaro, kiM ___ vA Na pUrio pAyao, kiM Na pesiyA tuha diTThI, kiM Na paDicchiyA varamAlA, ____1) J vyaDDiA P iDDiyA, P adds ummUli before ummUliyA. 2) P kahaM kahammi J vayaNA. 5) P dullabha. 6) P kuvieNa vippamukkA, JNAha for NAma. 9) J imaM for evaM, J ettha for tattha. 10) P sajjasa, P saMvAhiUNa, J adds ca before payattA. 11) P kiMpiM kiMci. 12) P harisiddhANe viappA. 13) J pAtao, P kiM pANa paDacchiyA. 14) P sattavaMto, P om. so. 15) P adds ti after teNaM, P repeats tuha, P uvvevaM. 16) P saMlattaM, J tIa. 18) P vamaha, J paribiMba, P juvatINaM, P om. so. 19) P Na va ttI. 20) J e for eyaM, J *maliaasaM0. 21) J ullavIyati, Jinter. Na & so. 22) J pAtao, J kiNNA pesiA.
Page #173
--------------------------------------------------------------------------
________________ 170 (267) 1 kiM Na jAo se aMgammi pulauggamo, kiM Na maNNio teNa ya guru tti mahArAyA, kiM Na sAhio muNiNA / savvahA mA evaM viyappesu, jeNa tumaM TThiA atthi 3 so Na aNNattha abhiramai tti / avi ya / mA jUrasu putti ciraM daTTaNa tuma Na jAi aNNattha / 5 taM ciya ThANaM ehii mANasa-haMso vva bhamiUNaM / / ' __ tao evaM pi bhaNie Na saddahayai aipiyaM ti kAUNa / avi ya / 7 jaM hoi dullahaM vallahaM ca loyassa kaha vi bhuyaNammi / ___ taM kappiya-dosukkera-duggamaM keNa saddahiyaM / / 9 tao amhehiM bhaNiyA 'vacche kuvalayamAle, jai tumaM Na pattiyasi tA kIrau tassa juvANassa parikkhA / tao tIe bhaNiyaM 'attA, kiM ca kIrau tassa' / 11 mae bhaNiyaM pesijjau duI sirimAlaM aNNaM vA kiMci ghettUNa tao tassa bhAvo jeNa gheppaI' tti / tao tIe kaha-kahaM pi lajjA-bhara-maMtharAe seulla-vevira13 karayalAe kappiyA sA rAyahaMsiyA / puNo tIya uvari lihiyaM kaha-kaha pi duvai khaMDalayaM / avi ya / 15 aha tassa imo leho aNurAucchaliya-seya-salileNaM / lihio vi uppusijjai vevira-kara-lehaNi-gaeNa / / 17 evaM pesiyA tuha bhAva-gahaNatthaM dUI / / (267) tAva ya samAgao mahArAya-sagAsAo kaMcuI / teNa ya bhaNiyaM 19 jahA kuvalayamAlAe 'gaNiyaM gaNaeNaM ajja vi vIsatthaM vivAha-lagga-jogo' __tti / taM ca soUNa visaNNa-maNA saMvuttA kuvalayamAlA, haMsiya vva vajAsaNi21 pahayA kulavaha vva gotta-khalaNeNa dUmiyA jAyA / tao amhehi cittaM ___ jANiUNa bhaNiyA vacche, mA evaM viyappesu / NisuNesu tAva tassa juvANassa 1) J e for ya. 4) P tuma for ciraM. 5) J ehiti P ehitti samuddakAuvva bhaNiUNaM. 6) P bhaNiyae Na saddahAyai aipiyaMyaMti, J apiyaM. 7) P bhuvaNaMmi. 8) P kiMpia for kappiya. 9) P bhaNiyaM, J pattiyayIsi (?) P pattiAsi, P kIrao. 10) J tIya. 11) P pesijjao dUtI. 12) P om. tti, P tato, J tIya. 13) P karatalAe, J uvare. P om. one kahaM, J duiya for duvai. 15) P imo loho aNurAyacchaliya, J aNurAyuccalia. 16) P vi opphasijjai, P vivera for vevira, P karalehiNagaeNa. 17) P dUtI. 18) P om. mahArAyasagAsAo. 19) J vivAhagahalaggajoo. 20) J vimaNamaNA, P vimaNNamaNNA saMjuttA, J haMsi vva. 21) J kkhalaNeNa, P khalaNadUsiyA. 22) P juvANayassa.
Page #174
--------------------------------------------------------------------------
________________ (267) 171 1 accaMtANurAya-sUyayaM kaM pi vayaNaM / tao jaM tujjhAbhiruiyaM taM karIhAmi' tti bhaNamANIhiM kaha-kahaM pi saMdhAriyA / etthaMtarammi samAgayA sA dUI tuha 3 sayAsAo dINa-vimaNA kiM-kiM pi ciMtayaMtI / tao sasaMbhamAhiM pucchiyA amhehiM 'kiM kusalaM kumArassa' / tIe bhaNiyaM 'kusalaM, kiM puNa koi Na diNNo 5 paDisaMdeso, kevalaM bhaNiyaM, aho kalA-kusalattaNaM kuvalayamAlAe' tti / imaM ca soUNa tao hayA iva mahAdukkheNa, pahayA iva mahAmoha-moggareNaM, viluTThA 7 iva virahaggi-jAlAvalIhiM, ovaggiyA iva mahAvasaNa-sIheNaM, giliyA iva mahAmayaraddhaya-magareNaM, akaMtA iva mahAciMtA-pavvaeNaM, gahiyA iva mahAkayaMta9 vaggheNaM, gasiyA iva mahAviggha-rakkhaseNaM, ullUriyA iva mahAkayaMta-karivara karehi, savvahA kiM vA bhaNNau kumAra, paccamANaM piva mahANarae, DajjhamANaM 11 piva vaDavANaleNa, hIramANaM piva palayANaleNa, vujjhamANaM piva juyaMtANileNaM, NimmajaMtaM piva mahAmoha-payAleNaM, ukkattijjaMtaM piva mahAjama-karavatteNaM attANaM 13 abhimaNNai / tao taM ca tArisaM dahNaM taM kuvalayamAlaM mAlaM piva pavvAyamANiM 'hA, kiM NeyaM jAya'ti bhaNamANIhiM gahiyA ucchaMgae, bhaNiyA ya / 'putti 15 kuvalayamAle kiM tuha bAhai' tti puNo puNo bhaNNamANAe hU~' paDivayaNaM / tao kumAra, evaM ca pecchamANANaM akkhittaM suhaM dukkheNaM, viNijjiyA raI araIe, 17 bhalliyA maI amaIe, paDihayaM viNNANaM aNNANeNaM, avahariyaM lAyaNNaM ____ alAyaNNeNaM, vasIkayaM suMdarattaNaM asuMdarattaNeNaM, savvahA kali-kAle vva tIya 19 sarIre savvaM vivarIyaM jAyaM / umhAyai caMdaNa-paMkao, dhUmAyai kusuma-raukkerao, jalai va hArao, Dahai va NaliNI-pavaNao, dIveMti va kAma-jalaNayaM puNo 21 puNo muNAla-NAla-valaya-hArayAI, puNo puNo pajjalaMtIva baulelA-layAharayAI ti / kevalaM kumAra, NIsasai va NIsAsao, Usasai va UsAsao, dukkhAijai 1) to jaM tujjhabhiruiyaM, P karihisi. 2) J saMvAriA / saMdhArayA, P dUtI. 3) J tato sasaMbhamA ThiyA pucchiyaM. 4) J tIya P tAe, J tuha for puNa, Jom. Na, P adds na after diNNo, J adds na diNNo (on the margin) before kevalaM. 5) P _ for imaM. 6) P piluddhA for viluTThA. 7) J oaggiA. 8) P mayareNa, P inter. ciMtA and mahA. 9) P iva hiM mahAviyapparakkhaseNaM. 11) P palayANale vubbhamANaM, Jom. vujjhamANaM piva etc. to mahAmohapayAleNaM. 12) P adds NimmajaMtaM piva juaMtANileNaM before NimmajaMtaM, P mahAjamakkhatteNaM. 13) P om. mAlaM piva, P kuvalayamAlaM davvAyamAlaM piva mAye hA. 14) P ucchaMge, P om. ya. 15) J puNo bhiNNappamANAe, P hu. 16) P ratI aratIe. 17) P matI amatIe, P paDihaaM annANaM vinnANeNaM. 19) J amhAyai P umhAi. 20) P hAro, J ya for va after dIveMti, P kAmajalaNayA. 21) P om. puNo puNo muNAlaNAlAvalayahArayAI, Jom. puNo puNo pajjalaMtI to layAharayAI. 22) P kumArI sasai, P dukhAtijjai.
Page #175
--------------------------------------------------------------------------
________________ 172 1 dukkhayaM, ukkaMpijjai ukkaMpao, sayAijjai seyao, pulaijjai mohijjai mohao vi / kiM vA kumAra, bahuNA jaMpieNaM / 1 3 hiyayabbhaMtara - tuha-viraha- jalaNa-jAlAvalI - tavijjaMtaM / NIharai ya virahuvvatta-tatta-salilaM va se bAho / / 5 virahaggi-hittha-patthiya-paya-caMpiyaM va hiyayAo tIya tUraMtaM / dIhara-NIsAsa - payANaehi~ jIyaM vaNikkhamai / / 11 7 mayalaMchaNa-kara-gore ujjhai vaNa- vaDDie tti ciMteMtI / tuhiNa-kaNa - phaMsa - sisire caMdaNa - hAre muNAlaM va / / 9 Niya - dukkha-dukkhiyaM sA savammahaM sahiyaNaM pi kuNamANI / aNalakkhiyakkharaM mahuyari vva diyahaM ruNuruNei / / pulaijjai hasai khaNaM tasai puNo dIharaM ca NIsasai / tuha-saMgama-vimuhAsA sA sAmA suhaya sUsaMtI / / jhAUNa kiM pi hU~ hU~ ti jaMpirI saharisaM samuTThei / lajjAvaNAmiya-muhI mucchA - virame puNo rui / / iya jIviyaM pi vaccai sIsai tuha ho phuDaM taha karesu / jaha sA vi jiyai payaDaM ca jaNavae hoi dakkhiNNaM / / ' 15 17 (268) bhaNiyaM ca mahiMdeNa 'imammi ya evaM vavatthie, sAhaha kiM kIrau' tti / tIe bhaNiyaM 'imaM kajjaM, evaM saMThiyaM, tIe uNa dasamI kAmAvatthA saMpayaM 19 pAvai / jeNa 13 (268) romaMcao, 21 viraha-bhuyaMgama- DakkA airA ya visoyalaMta - vihalaMgI AsAsijjai muddhA suhaya tuhaM gotta- maMteNa / / saMpayaM puNa tIya Na-yANAmi kiM vaTTai' tti / AsaMkiyaM hiyaeNa bhaNIyaM ca 1) P dukkhayaM cakkaMpijjaMti, P setAijjai, Pom. seyao pulaijjai. 2) Pom. vi, P bahuNo. 3) P vijjaMta for tavijjaMtaM. 4 ) Pom. tatta, J salilaNivaho vva se bAho. 5) P hatthi for hittha, J payavia for payacaMpiyaM va, P caMpayaM va hIyaAu, J dUraMtaM for tUraMtaM. 6) PNikkhama . 7) P va viTTie, J vaDDia for vaDDie. 8) P muNAla vva / / . 9) P va for pi. 10) P diyahaM ruNeMti / / . 11 ) P pulaAyara hasayakhaNaM, PdIhara samUsasai. 12) Pom. sAmA. 13) P soUNa for jJAUNa, P huM huM, P samuhei. 14) P rutai. 15) P vamuvvai for vaccai. 16 ) P jiNabuho for ca jaNavae. 17) Pom. ya, J om. evaM. 18) P kAmAvatthI J adds Na before saMpayaM. 20) Pom. ya, J vasoalaMta P visotalaMta. 21) J addhA for muddhA, J gomamaMtehiM. 22 ) J vaTTaMti / .
Page #176
--------------------------------------------------------------------------
________________ (268) 173 1 kumAreNa 'taha vi tumaM AucchaNIyA, kiM tattha karaNIyaM saMpayaM' ti / tIe bhaNiyaM / 'kumAra, jai mamaM pucchasi tA aikvaMto savvovAyANaM avasaro / ettiyaM 3 puNa jai tubbhe rAiNo bhavaNujjANaM vaccaha, tao ahaM kuvalayamAlaM kaha-kaha pi keNAvi vA moheNaM guruyaNassa mahillayANaM ca tammi ujjANe Nemi / tattha 5 jahA-juttaM daMsaNa-viNoiya-mayaNa-mahAjara-viyaNA hohii bAliya' tti / tao mahiMdeNa bhaNiyaM / 'ko doso, evaM hou' tti bhaNie samuTThiyA sA bhoyavaI, 7 paDigayA AvAsaM / bhaNiyaM ca mahiMdeNa 'kumAra, mae viNNattaM Asi jahA ___ kuvalayacaMdo sakalaMko itthi-vajjhAe hohii, ko amhANaM dariddANaM pattiyai' 9 tti / kumAreNa bhaNiyaM alaM parihAseNaM, saMpayaM kiM kAyavvaM amhehiM' / mahiMdeNa bhaNiya 'ja ceya mayaraddhaya-mahArAyAhirAya-kuladevayAe juNNa-koTTaNIe ANattaM 11 taM ceva kIrau, tammi ceya rAiNo maMdirujjANe gammau' tti / kumAreNa bhaNiyaM 'kiM koi Na hohI saya-viroho, AsaMkA-ThANaM Na saMbhAvaissai, Na hohai 13 kula-laMchaNaM aNabhijAya tti, Na hohai gaNaNA-viruddhaM loe, Na kAyaro tti AsaMkA jaNassa hohai' tti / mahiMdeNa bhaNiyaM 'aho eriseNAvi dhIrattaNeNa 15 vihiNA puriso tti viNimmio' / kumAreNa bhaNiyaM kiM tae bhIru tti ahaM ___ saMbhAvio' / mahiMdeNa bhaNiyaM 'Na, Na koi taM bhIru tti bhaNai' / kumAreNa 17 bhaNiyaM aNNaM kiM tae laviyaM' / mahiMdaNa bhaNiyaM 'mae laviyaM satta-vavasAya-rahio' ___tti / kumAreNa bhaNiyaM 'mA evaM bhaNaha / avi ya / 19 jai paisai pAyAlaM rakkhijjai gaya-ghaDAhi~ guDiyAhiM / kiM kuNau majjha hattho kayaggahAyaDDhaNaM tIya / / 21 ahavA saccaM saccaM, bhIrU / kahaM / jeNa ettiya-mette bhuyaNe asurAsura-Nara-samUha-bhariyammi / 1) J tIya. 2) P jatI for jai, P tI for tA. 3) P om. ahaM, P kuvalayamAlA. 4) P gurujaNassa mahallayANaM. 5) J viNoiaM P viNoiyaM, P viNayaNaM for viyaNA, J hohiti pAlia tti, P bAliyA ya tti. 6) P bhogavatI P om. ca. 8) J itthivajjhae hohiti tA ko, P amha for amhANaM, J pattiAe. 12) kovi Na, J hoi, P om. Na, J saMbhAvaissati P saMbhAyassatti, P hohI for hohai. 13) J jANabhiAa tti, P hohii gaNANaNe viruddhaM. 14) P AsaMkA jaM jassa hohiya tti, P eriseNa dhIra0. 15) P viNimmavio. 16) P NaNu ko taM, Jom. taM. 17) J alaM for aNNaM, P sattaM. 18) J eyaM. 19) P payasai. 20) J uttho P hatthi for hattho, P tI for tIya. 21) P om. one saccaM, J adds ti before bhIrU, P bhIru. 22) P ttiya for ettiya, P mette suyaNe maNuyasurAsura, P om. Nara.
Page #177
--------------------------------------------------------------------------
________________ 174 (269) 1 saMte vi satta-sAre dhaNiyaM ayasassa bIhemi / / ' ___ mahiMdeNa bhaNiyaM 'aho aimuddho tumaM / ko ettha ayaso, kiM Na kAraNeNa 3 parisakkai jaNavao, kiM koUhaleNa Na dIsai ujjANaM, kiM Niddosa-dasaNAu Na hoMti kaNNAo / kiM Na hosi tIya savva-kAraNehiM aNurUvo varo, kiM Na 5 vario tIe tumaM, jeNa evaM pi saMThie ayaso tti aliya-viyappaNAo ___ bhAvIyaMti tti / tA de gammau tti' bhaNaMteNa payattio kumAro mahiMdeNa / saMpattA 7 ya tamujjANaM aNeya-pAyava-vallI-layA-saMtANa-saMkulaM / jaM ca caMdaNa-vaMdaNa-maMdAra-parigayaM devadAru-ramaNijjaM / 9 elA-lavaMga-lavalI-kayalI-haraehi~ saMchaNNa / / caMpaya-asoga-puNNAga-NAga-javayAulaM ca majjhammi / 11 sahayAra-mahuva-maMdAra-parigayaM baula-sohillaM / / malliya-jUhiya-koraMTayAulaM kuMda-sattali-saNAhaM / 13 viyaila-suyaNNa-jAI-kujaya-aMkolla-parigayaM rammaM / / pUyaya-phaliNI-khajUri-parigayaM NAlieri-piMDIraM / 15 NAraMga-mAuliMgehi~ saMkulaM NAyavallIhiM / / (269) taM ca tArisaM ujjANaM diTTha rAyautteNa / tao tammi mahumAsa17 mAlaI-mayaraMda-mattA mahuyarA viya te juvANa paribbhamiumADhattA / pecchaMti ya maragaya-maNi-koTTimAiM kusumiya-kusuma-saMkaMta-paDibiMba-rehirAI pomarAya19 maNi-NiyaraccaNAI ca / kahiMci saccha-suddha-phaliha-mayAiM saMkaMta kayalIharaya-hariyAI mahANIla-rayaNa-sarisAI / tao tANi aNNANi ya 21 pecchamANA uvagayA eka aNeya-NAya-vallI-layA-saMchaNNa gumma-vaNa-gahaNa / __ tANaM ca majjhe eka aikaDilla-lavalI-layAharayaM / taM ca dadrUNa 'aho, ramaNIya' ___2) J kANaNeNa P kAraNe, P om. kiM, P adds kiM before Na. 5) P om. tIya, P tIya, P saMtie for saMThie, P writes ayaso thrice. 6) J bhAviati tti, P gamau, J bhaNiteNa, P payaDio for payattio, P saMpatI tamu0. 7) P aNiya for aNeya, P om. jaM ca. 8) P naMdaNamadAraparigataM. 9) P saMchinnaM. 10) J asoyapuNNAyaNAya, P jaMbuyAulaM. 11) P uva for mahuva ( emended ), P pariyayaM, J baula, P sohallaM. 12) P koraTiyAuM. 13) P viailasuvaNNajAtIkujaya, J agolla, JP parigariaM (P vyaM), P om. rammaM. 14) J pUaphaliNI. 16) P rAyautte / , J mAsalapahaha for mahumAsa. 17) J matta, J tto for te, P paribhamiu0, P pacchaMti, Jom. ya, P om. ca. 19) P kahaMci. 21) P ekka, Jom. NAya, P guma. 22) P aikuDillayavallI.
Page #178
--------------------------------------------------------------------------
________________ (269) 175 1 ti bhaNamANA tattheva paribbhamiuM payattA jAva sahasa tti Nisuo mahuro avvatto kala-kUviya-ravo / tao mahiMdeNa bhaNiyaM kumAra, katthettha rAyahaMsA jANaM eso 3 mahuro kala-kUviya-saddo' / kumAreNa bhaNiyaM 'kimettha Natthi dIhiyAo, Na saMti vAvIo, Na saMbhamaMti kamalAyarA, Na dIsaMti guMjAliyAo, Na viyaraMti 5 ghara-haMsA, jeNa ettha rAyahaMsANaM saMbhAvo pucchIyai jAva ya imaM ettiaM viyappeMti tAva AsaNNIhao kalaravo / bhaNIyaM ca mahiMdeNaM 'kumAra, Na hoi eso haMsa7 kolAhalo,' Neura-saddo khu eso / kumAreNa bhaNiyaM 'evaM eyaM, jeNa haMsANaM ghagghara-mahuro saro jAyai / imo uNa tAra-mahuro, tA NeurANaM imo' tti 9 bhaNamANANaM saMpattA NAidUra-desaMtarammi / tao mahiMdaNa bhaNiyaM 'jahA lakhemi tahA samAgayA sA tuha mayaNa-mahAjara-viyaNA-harI mUliyA kuvalayamAlA' / 11 kumAreNa bhaNiyaM 'kiM saMbhAvesi maha ettie bhAgadhee' tti / mahiMdeNa bhaNiyaM / _ 'dhIro hohi, aNNaM pi te saMbhAvaissaM' ti bhaNamANehiM NiyacchiyaM bahala13 layAharoyaraMtareNa jAva diTThA sA kuvalayamAlA sahINaM majjhagayA kala-haMsINa va rAyahaMsiyA, tArayANaM piva miyaMka-rehiyA, kumuiNINa va kamaliNI, 15 vaNalayANa va kappalayA, maMjarINa va pariyAya-maMjarI, accharANa va tilottamA, juvaINa va mayaraddhaya-hiyaya-daiyA rai' tti / taM ca tArisaM daTTaNa ciMtiyaM kumAreNa 17 'aho, saccaM jaM loe suNIyai kira thero payAvaI / jai thero Na hoi, tA kaha erisaM juvaI viNimmaviUNa aNNassa uvaNei tti / ahavA Nahi Nahi, Na hoi 19 thero, jeNa therassa katto erisaM diTThi-kammaM NivvaDai tti / taM savvahA dhaNNaM taM ___puhai-maMDalaM jattha imaM pAya-tala-komalaMgulIyaM calaNa-paDibiMba imAe saMThiyaM' 21 ti ciMtayaMtassa bhaNiyaM kuvalayamAlAe / avi ya / pecchejja va taM purisaM attA so vA mamaM Niyacchejja / 1) P tattheya, P sahatta for sahasa tti, J ahuro for mahuro, P avatto. 2) P raso for ravo. 3) J kiM ettha. 4) J dIsaMti kuMjAliyAo. 5) J vialaMti, J saMbhavo, J pucchIyati P pucchIatti. 6) Jom. jAva ya imaM. 7) P AsannIbhUo, P adds bho before kumAra, P Neraura. 8) P ghareghare for ghagghara, P jAyati. 9) JNAidUre, Jom. tao. 11) P sammaM bhAvesi, P mahA for maha, J bhAgadheye, P ti. 12) Je for te, P adds saMbhAvai before saMbhAvaissaM. 13) P om. NiyacchiyaM P layAharoaMtareNa, J sahINa. 14) P majjagayA haMsINa, J va for piva P om. miyaMkarahiyA etc. to taM ca tArisaM. 16) P siyaM for tArisaM. 17) J suNIyati, P payAvatI. 18) J juvaI, P juvaiM NimmiUNa. 20) J tA savvahA, P khaMDalaM for maMDalaM, J loya for pAya. 22) J pecchajja, P A for attA.
Page #179
--------------------------------------------------------------------------
________________ 176 (270) 1 ettiyaM-mettaM abbhatthio si haya-devva de kuNasu / / katthettha so juvANo attA kavaDeNa vaMciyAo mha / 3 sabbhAva-diNNa-hiyayANa tumha kiM jujjae eyaM / / / (270) imaM ca soUNa mahiMdeNa bhaNiyaM 'eso ko vi dhaNNo imAe 5 patthijjai juvANo' / kumAreNa bhaNiyaM 'atthi puhaIe bahue rUva-jovvaNa sohaga-sAliNo purisA' / mahiMdeNa bhaNiyaM 'avassaM suhao patthijjai, jai 7 asuhao vi patthijjai tA tumaM mamaM va kiM Na koi pattheI' tti / tao sahAsaM bhaNiyaM kumAreNa 'de Nihuo ciTTha, pecchAmo kiM ettha eyAo kuNaMti' / bhaNiyaM 9 ca bhogavaIe 'putti kuvalayamAle, mA jUrasu, Agao so ettha juvANo / jai ime saMkha-cakkaMkusa-sayavattaMkie dIsaMti calaNa-paDibaMdhae tahA jANimo 11 Agao' / 'ihaM ceya maggAmo' tti bhaNaMtIo pahAiyAo savvAo ceya disAdisaM ceDIo / Na ya uvaladdhA te, tao sAhiyaM tAhiM 'sAmiNI, Na koi 13 ettha kANaNe lakkhio amhehiM bhamaMtIhiM pi' / tao bhaNiyaM bhogavaIe vacca __puNo kayalIharesuM caMpaya-vIhiyAsu lavalI-vaNesu aNNisaha jAva pAvio' 15 tti bhaNie puNo vi pahAviyAo tAo savvAo vilAsiNIo / bhogavaIe __bhaNiyaM putti kuvalayamAle, ahaM sayaM ceva imAe paya-paddhaIe vaccAmi, sayaM 17 ceva uvalahIhAmi, tumae puNa eyammi ThANe acchiyav' ti bhaNamANI sA vi NIhariyA bhogavaI / ciMtiyaM ca kuvalayamAlAe 'aho savvo esa kavaDo, kira 19 duTTho so juvANo, teNa imaM imaM ca bhaNiyaM, diNNo saMkeo imammi ujjANe / tA savvaM aliyaM / Na ettha so juvANo, Na ya paya-paMtIo, Neya aNNaM kiMci / 21 savvahA kattha so devANa vi dullaho juvANo mae pAvio, kAleNa jAva tAo mama pariNAvehii tAva ko jIvai tti / tA saMpayaM ceya tahA karemi jahA puNo ___1) P aha for haya devva. 2) P inter.juvANo & so, P kavaDehiM vaMcio amhe / . 4) P evaM for imaM. 5) J patthijao, P payaDijai juvaNo, P bahuruva. 6) P sAlieNo, P avassa, P paDhijjai. 7) Jom. vi, P mama, P pattheya. 8) P adds de before ciTTha. 9) P bhogavaI, P om. putti kuvalayamAle etc. to bhaNiyaM bhogavaIe. 14) P uNo for puNo, Jom. lavalIvaNesu. 15) J pahAio. 16) J savvA, J cea, J payabaddhaIe P payapaddhatIe. 17) P tumae uNa taMmi TThANe. 18) J bhogamaI P bhogavatI. 19) J diTTho for duTTho, P inter. duTTho, & so, P juvA, P adds ya before imaM, J saMkeyo, P ujjAoNe. 20) Jom. tA savvaM aliyaM, P so vANo, Jom. Na ya, J payapaMtIo. 21) P devANaM, P om. vi. 22) J pariNAvehiMti, P hitti, P jIvati.
Page #180
--------------------------------------------------------------------------
________________ (270) 177 1 erisANaM dohaggANaM Na pAvemi goyare tti / devvaM uvAlahiya, vaNadevayAo viNNaviya, tAyaM paNamiya, aMbaM abhivAiya, taM purisaM saMbhariya, bhagavaMtaM mayaNaM 3 viNNavemi jahA puNo vi maha so ceya daio dAyavvo tti / puNo layA-pAsaM baMdhiUNa attANayaM ubbaddhiya vAvAissaM ti / tA taM ca iha mahaM Na saMpajjai 5 saMpayaM sahIo pAvati / teNa imammi dhaNa-taruvara-lavali-layAharaMtarammi pavisiya attaNo attha-siddhiM karemi' tti caliyA taM ceya layAharaMtaraM jatthacchae 7 kumAro / diTThA ya kumAreNa saMmuhaM caliyA / tammi ya samae kumAro lajjio iva, bhIo iva, vilakkho viva, jIvio iva, mao viva Asi / savvahA 9 aNAcikkhaNIyaM kaM pi avatthaMtaraM pAvio, diTTho ya tIe so / tao ekkiya tti bhIyA, so tti harisiyA, sayamAgaya tti lajjiyA, esa me vario tti 11 vIsatthA, kattha eso tti saMkiyA, eso surUvo tti sasajjhasA, viyaNe pAviya tti disA-pesiya-tarala-tArayA-diTThI / savvahA taM kaM pi sasajjhasa13 seukkaMpa-dINa-paharisa-rasa-saMkaraM pAviyA jaM divva-NANIhiM pi muNivarehiM dukkhamuvalakkhijjai tti / tammi avatthaMtare vaTTamANI kumAreNa avalaMbiUNa 15 sAhasaM, vavasiUNa vavasAyaM, dhAriUNa dhIrattaNaM, saMbhariUNa kAmasatthovaesa, ThaviUNa poDhattaNaM, avahatthiUNa lajaM, ujjhiUNa sajjhasaM, savvahA 17 sattamavalaMbiUNa bhaNiyaM / 'ehi suMdari, sAgayaM te' bhaNamANeNa pasAri-obhaya___bAhu-DaMDeNa aMsatthalesu gahiyA / tao kuvalayamAlAya vi sasajjhasa-seukkaMpa19 bhayANurAya-paharisa-NibbharaM Isi-dhavalaM calamANa-loyaNa-kaDaccha-vicchoha rehiraM bhaNiyaM 'muMca muMca, Na kajaM savvahA imiNA jaNeNaM logassa' / kumAreNa 21 bhaNiyaM / 'pasiyasu mA kuppa mahaM ko vA tuha maMtuyaM kuNai muddhe / ' 1) P devaM, JuvAlahIaM. 2) J vaNNaviya for viNNaviya, P paNamiyA, P abhivAiyA, J saMbhariaM. 3) P ceva, P tao for puNo, J latAsaM. 4) P uvaTThiya for ubbaddhiya, PNa pajjai tA sapaya. 5) J sahIo, Pima for imammei, P taruyara, JlayalI, P layAharaMmi. 8) J adds kaMpio iva before vilakkho , J mayo iva. 9) J tIya, P ekiya. 10) J saharisA for harisiyA. 11) P vIsatthI, P adds sakiya before sasajjhasA. 12) J pesi P pesiyA, J om. diTTI, J taM kiM pi, P sabbhasa for sasajjhasa. 13) P jiM for jaM, P om. pi. 14) P dukkhamuvayalaM. 15) P om. vavasiUNa vavasAyaM. 16) P ThAviUNa, P ujjhiNasasajjhasa. 17) P parisAubhayabAhudaMDeNa. 18) P kuvalayamAlA vi, P seokaMpa. 19) P NibbharairaM iMsi, Jom. calamANa. 20) J loassa. 22) P maMtuvaM.
Page #181
--------------------------------------------------------------------------
________________ 178 (271) 1 tIe bhaNiyaM / ___ 'paDivayaNaM pi Na diNNaM bhaNa kiM maha maMtuyaM thoyaM' / / 3 kumAreNa bhaNiyaM / 'ettiya-mattaM bhUmiM patto haM suyaNu jANase kiM pi' / 5 tIe bhaNiyaM / ___ 'jANAmi puhai-maMDala-dasaNa-koUhaleNaM ti' / / 7 kumAreNa bhaNiyaM / 'mA evaM bhaNasu, kiM sumarasi Neya tumaM mAyAiccattaNammi jaM bhaNiyaM / 9 icchakkAreNa tume sammattaM amha dAyavvaM / / taM vayaNaM bhaNamANo muNiNA saMbohio ihaM patto / 11 tA mA jUrasu muddhe saMbujjhasu majjha vayaNeNa / / ' (271) jAva esa ettio AlAvo payatto tAva saMpattA bhogavaI / 'vacche 13 kuvalayamAle, rAiNA vaMjulAbhihANo kaNNaMteura-mahallao pesio jahA ajja vacchA kuvalayamAlA rAIe daDhaM asattha-sarIrA Asi, tA kattha sA ajja 15 paribhamai tti sigghaM geNhiya Agacchasu tti bhaNamANo iha saMpatto / maMdamada-gai saMcAro saMpayaM pAvei, tA turiyaM avakkama imAo paesAo, mA aviNIya tti 17 saMbhAvehiitti / taM ca soUNa sayala-disA-muha-diNNa-tarala-lola-loyaNa__kaDakkha-vikkheva-rehira caliyA kuvalayamAlA / tao kumAreNa bhaNiyaM / 19 savvahA kiM jaMpieNa bahuNA kiM vA savahehi ettha bahuehiM / 21 saccaM bhaNAmi pattiya jIyAu vi vallahA taM si / / ' kuvalayamAlA vi 'mahApasAo paDivaNNo evaM amhehi ti bhaNamANI turiya _2) J bhaNa kiM tA maha maMtuaMbhaNiaM thoaM / P kiM nAmaM tuma thoaM / . 4) P suyaNa, P kiM vi / . 6) P adds daMsaNadasaNa before maMDala, P om. daMsaNa. 9) P icchAkAreNa, J tumaM for tume. 10) J ihaM, P iha saMpatto. 11) P saMvujjha vayaNeNa. 12) P bhogavatI. 13) J rAiNe, P rAyaNA, J vaMjulAhihANo, P kAnnaMtaura. 14) P rAtIe. 15) J paribbhamai, Jom. sigghaM geNhiya Agacchasu tti, J gaI. 17) J om. saMbhAvehii tti, P saMbhAvehiya tti, P muhakannaMtaraloyaloyaNA. 18) P vikkhevarerehirA, Jadds vi after kumAreNa. 22) P kuvalayamAlAe vi, Jom. evaM.
Page #182
--------------------------------------------------------------------------
________________ (271) 179 1 paya-NikkhevaM NIhariyA lavalI-layAharaMtarAo / diTTho ya so vaMjulo kaNNateura __-pAlao / teNa ya khara-NiTThara-kakkasehiM vayaNehiM aMbADiUNa 'peccha peccha, 3 ekkA ceya kahaM pAviya' tti bhaNamANeNa purao kayA vacca, turiyaM aMteuraM' ti / tao kuvalayamAlAe vi ciMtiyaM 'mAe, peccha purisANa ya aMtaraM / 5 ekko mahura-palAvI suMdara-bhaNiehi harai hiyayAiM / aNNo NiTThara-bhaNiro pAvo jIyaM pi NAsei / / 7 dIsaMto amaya-mao loyaNa-maNa-NaMdaNo imo ekko / visa-dala-Nimmiya-deho eso uNa dUhavo aNNo / / ' 9 imaM ciMtayaMtI samAgayA kaNNateuraM / kumAro vi taM ceya paNaya-kova-kaya-bhaMgura__ bhumayAlaMkiyaM vayaNaM hiyaya-laggaM piva, purao NimiyaM piva, ghaDiyaM piva, pAsesuM 11 ThaviyaM piva, uvariM NikkhittaM piva, mahiyalammi uppekkhaMto tIe ya ceya tAI saviyAra-pemma-kova-pisuNAI saMbharamANo vayaNAI kayatthaM piva appANaM 13 maNNamANo taM mahiMda aNNesiuM payatto / diTTho ekkammi pAyavoyare kusumAvacayaM __karemANo / tao bhaNiyaM kumAreNa 'vayaMsa, ehi vaccAmo AvAsaM, diTuM jaM 15 daTThavvaM' / teNa bhaNiyaM 'kumAra, bhaNa tAva kiM, tae tattha mayaNa-mahAsaravara__Niyara-saMkule raNaMgaNe kiM vavasiyaM' / kumAreNa bhaNiyaM 'vayaMsa, 17 diTTha adiTThauvvaM tIe lAyaNNa-maMDaNaM vayaNaM / vayaNoyara-maMDala-bhUsaNAi~ sAmAe~ NayaNAI / / 19 mahiMdeNa bhaNiyaM 'kumAra, taM vayaNaM tANi ya loyaNAi~ paDhamaM tae vi diTThAI / 21 taM kiM pi sAha majjhaM jaM abbhahiyaM tae raiyaM / / ' ___ kumAreNa bhaNiyaM 'kuo ettiyAI bhAgadheyAI / taha vi ___2) P te for teNa, P adds kakkasa before NiTTara. 3) P ekka cciya, P bhaNamANe purao, Jom. vi. 5) J palAvira, P suMdarihiyaeNa harai. 6) J bhaNio. 8) J visamao for dUhavo. 9) P imaM ca ciMteMtI. 10) P om. paNaya, P bhumayAlaMkayaM, P NimmiyaM. 11) P ThiiaM for ThaviaM, P uvekkhaMto, J tIya cea. 12) P koha for kova. 13) P mahiMda annasiu, J adds ya after diTTho, P pAyave kusuM0. 14) P AvAsaM jaM diTuM taM daThThavvaM / kumAra bhaNiyaM teNaM bhaNa tAva kiM. 16) P saMkula, P adds vva before kiM, P vayassa. 17) P adiTTha uvvaM, P maMDalaM. 18) P vayaNAyamaMDaNa, J maNDalAisaNAi, P samAe. 20) tava for taM, P lovaNAI. 21) J abbhaiaM. 22) P om. kuo.
Page #183
--------------------------------------------------------------------------
________________ 180 (271) 1 lAyaNNa-mahAgirivara-siharesu va tIya aMsa-desesu / hatthA amaya-vihatthA vIsatthaM sutthiyA majjhaM / / ' 3 tao mahiMdeNa sahAsaM bhaNiyaM 'eriso tumaM / aNNahA, bahu-diyaha-maNoraha-patta-saMgamAladdha-dulaha-pairikkA / 5 vaNa-karivareNa NaliNi vva pAviyA sA kahaM mukkA / / ' __ kumAreNa bhaNiyaM 'vayaMsa, mA evaM bhnn| 7 guru-deva-diyAdIhiM karaggahaM jA Na pAviyA paDhama / ___ jAloli-jaliya-bhImaM maNNAmi ciI va taM juvaI / / ' 9 mahiMdeNa bhaNiyaM 'evaM eyaM, aNNahA ko viseso sukula-dukulANaM' / 'tA payaTTa vaccAmo AvAsaM ti bhaNamANA NIhariyA ujjANAo, saMpattA AvAsaM / tattha 11 ya mahArAiNA pesiyAo aNeyAo siNeha-kArA jala-kalasa-subaMdha-hANa gaMdha-vaNNaya-taMbola-vAvaDAo vAravilAsiNIo / tao tAhiM jahAvihi 13 makkhiya-uvvaTTiya-pahAviya-jimiya-parihiya-vilittA kayA / tao suhAsaNatthANa ya saMpattA ekkA vilAsiNI / tIya ugghADiUNaM kaNaya-maya15 pakkha-saMjoiyaM taMbola-macchayaM paNAmiyaM kumArassa / bhaNiyaM ca imIe 'imaM keNa _ vi jaNeNa pesiyaM taMbolaM' / tao kumAreNa gahiyaM, NirUviyaM ca jAva Niyaya17 Nava-Nakkha-viNimmaviyaM taMbola-pattesu pattacchejaM / tassa ya uvariM pattakkharAI, sirikuvalayacaMdassa NAmaM lihiyaM / tao taM ca vAiUNa kumAreNa bhaNiyaM 'aho, 19 NiuNattaNaM kassa vi jaNassa' / gahiyaM taMbolaM / tao kumAreNAvi ekkammi patte Naha-muhehiM raiyaM sahasa-sArasa-cakkavAya-NaliNi-sayavatta-bhamara-riMcholi-rehiraM 21 saravaraM / viraiyA ya imA gAhalliyA / avi ya / hiyaya-daiyassa kassa vi NiyayaNa-dukkhatta-bhatti-cittaliyaM / 1) Jom. va, P tIyayaMsa. 2) J hattha. 3) J haNiyaM for bhaNiya, P eso for eriso. 4) P diyara for diyaha, P adds annahA before patta, P dukkha for dulaha. 5) P vareNe for 0vareNa, P kahiM for kaha. 6) P bhaNaha for bhaNa. 7) J devadiyAhi. 8) P jAloliyabhIma. 9) J aNNaha ko. 11) P om. ya, P om. aNeyAo, P saNeha, P om. kArA, Jom. jala, P sugaMdha, J om. gaMdha. 12) P vADAo, P tehiM maMkkhiyauvaTTiyaNhaviya. 14) P kaNagamayamakkha. 15) J taMpUla for taMbola. 16) P NiyayakaraNikkhanimmalaviyataMbolapatte. 17) P om. ya. 19) P kassai jaNassa, P NakkaM pi mi for ekkammi. 20) JNasa for Naha, P sAra for sArasa. 22) P duiyassa, JNiayalahakkaMtataruti, P citteliyaM.
Page #184
--------------------------------------------------------------------------
________________ (272) 181 1 pesijjai keNa vi kiM pi kAraNaM saravaraM eyaM / / (272) tao evaM ca aNNammi diyahe teNeya kameNa NANA-bhoyaNAdIyaM. 3 puNo kaiyA vi taMbolaM, kaiyA vi pattacchejaM, kaiyA vi vINaM, kaiyA vi Alekkha, kaiyA vi pANaM, kaiyA vi gaMdha-joo, kaiyA vi kiM pi tahAvihaM 5 Niyaya-NeuNNa-siNeha-sabbhAva-pisuNaM pesijjai kumArassa / evaM ca tANaM kumArANaM Niyaya-rajje vva suhaMsuheNaM bhuMjamANANaM raja-siriM vaccaMti diyahA / 7 kameNa ya ko uNa kAlo vaTTiuM payatto / avi ya / agghaMti jammi kAle kaMbala-ghaya-tella-rallayaggIo / 9 acchai pAuya-deho maMdo maMdo vva savva-jaNo / / kiM ca dIharIhoMti NisAo, jhatti voleMti vAsarA, duhavIhoMti caMda-kiraNAI, 11 pariharijaMti jalAsayaI, NikkhippaMti muttAhAra-laTThIo, siDhilijaMti hammiya talAI, aNAyarijaMti caMdaNa-paMkayaI, gheppaMti rallayaI, saMgahijaMti iMdhaNaI, 13 viraijati veNIo, makkhijati muhaI, aMjijaMti acchivattaI, NiyaMsijati kuppAsayaiM, camaDhijati savva-dhaNNaI, ubbhijaMti khajaMkura-sUIo, NiyattaMti 15 Niyaya-daiyA-NiyaMbayaDa-biMba-paoharumhA-suhaI saMbharamANa pahiya tti / avi ya / 17 ghaNa-baMdhaNa-pammukko tulagga-laggo ya patta-dhaNu-vaMso / uya sUro sUro iva aha jAo mauliya-payAvo / / 19 gahiya-palAlA maya-dhUli-dhUsarA khaMdha-Nimiya-kara-juyalA / dIsaMti alliyaMtA pahiyA gAmammi hemaMte / / 21 viraha-bhuyaMgeNa hao khaMDAkhaMDiM kao va sisireNa / ___ eso pasu vva pahio paccai aggimmi rayaNIe / / 1) P va for vi. 2) P teNa ya, P NhANa for NANA. 4) J gaMdhajoe P baMdhujoo, JP kaMpi for kiMpi. 8) P jaMsi kAle, P kaMbalayatellarallayaMgIo. 9) P pAudeho. 10) J Nisao saMti voleMti, P volaMti, J kiraNA. 11) P jalAsayAI, P NikkhipaMti, J laMThio, J hammiyavaThThaI. 12) P paMkaiM, P rallayAI, J iMdhaNayaM P iMddhaNaiM. 13) J veNio. 14) P kuppAsayAI, J khajaMkuDa P gajaMkura. 15) J NiadaiyA J saMbharamANadaiayatti. 17) P pammukko payapatta. 18) P om. one sUro. 19) P mala for maya, P khaMdhaNamiya. 22) P vva for va, P aggaMmi.
Page #185
--------------------------------------------------------------------------
________________ 182 (272) 1 dIsaMti ke vi pahiyA kara-juvala-NiyaMsaNA phuDiya-pAyA / __gose maggAlaggA vAeMtA daMta-vINAo / / 3 bAhogalaMta-NayaNA rahasuvvelaMta-bAhuNo kei / cira-diTTha-baMdhavaM piva dhammaggiM kaha samallINA / / 5 mala-khauriyaMgamaMgA taNuyA NikiMcaNA maila-vAsA / dIsaMti ke vi risiNo vva dhamma-rahiyA paraM pahiyA / / 7 avi ya / jammi ya kAle hima-sattu-Nihaya-sIsaM sayalaM daddUNa kANaNa sahasA / 9 siya-kusuma-dasaNa-sohaM khalo vva kaha vihasio kuMdo / / kiM ca / maMjarijati piyaMga-layau, viyasaMti roddha-vallarIo, visadRti tilaya11 maMjarIo, uvagijati mahara-mayaraMda-vaMda-NIsaMda-pANa-maya-matta-mauya-maNahara gIyAbaddha-maMDalI-vilAsa-mahuyarI-bhamara-juvANehiM maghamagheta-malliyau tti / 13 savvahA kAlammi tammi ko vA Na bharai dhaNiovaUhaNa-suhANaM / 15 NANaMkusa-ruddha-maNe ekke para sAhuNo mottuM / / tammi ya kAle ko kattha samallINo tti / kAlAyaru-kuMkuma-sugaMdha-sayaNoyaresu 17 Isara-juvANayA, dhammaggi-dhamaNa-payAvaNa-tapparA paMtha-kappaDiyA, jara-maMthara kaMthA metta-dehayA juNNa-dhammiyA, taNa-palAla-khala-ekka-saraNA kAsayA, 19 khala-tila-kathA-jIvaNAo duggaya-ghariNIo, mummura-karIsaggi-samAkaDaNa vAvaDaI daridda-DiMbharUyaI, thora-thaNavaTTa-kalatta-vacchayala-saMpuDa-suha-pasuttai 21 puaMDa-maMDalaI ti / aNNaM ca paMcaggi-tAva-taviyaMga-mahAmuNi-jaisiya jara__DoMba-theraya, sisira-pavaNa-pahaya-vimala-jala-pahallamANa-vII-taraMga-bhaMga 1) P NiyaMsaNe. 2) P gosaggimaggalaggA vAyaMtA. 3) J bAhoalaMta kevi / . 5) P NikaMcaNA. 7) P om. jammi ya kAle. 8) J om. sayalaM. 9) P vva kuhavilasio kaMdo. 10) J maMjarijaMta, P piyaMgulayAo. 11) P uvaggIjati, P maNaharaM. 12) P mahurIbhavaNaju0, P maghamagheti malliyAo. 14) P dhaNiovagRhaNANANaM. 15) P ruddhamaNo, P puNa for para. 16) P ya kA kattha, J suaMdha. 17) J ramiyai for Isara, J juANayA, P dhammatthidhamaNa, J jarakaMthara. 18) J mettadevayA, P dehayA ajAhammiyA, P kAsavA. 19) J kattha for kaMthA, P karisaggi, J samAkaDDhavAvaDaI. P samAyaTTaNavAvAraiM. 20) J DiMbhabhUaiM P DiMbharuyaI, J vacchayalA P vacchayara. 21) P maMDalayaM, J taviayamahA, P saya for jaisiya. 22) P om. jala, P vIi.
Page #186
--------------------------------------------------------------------------
________________ (273) 1 bhaMgura - viyaraMta - dIsaMta saravara, cha-pucchacchaDAghAullasaMta-muttAhala - ruira-jala-lavAlaMkiya bhAviya - eyattAsaraNatta-saMsAra - mahAdukkha - gahaNa - viuDaNa3 sajjhAyajjhANekka-vAvaDa pamukka-varisA- kappAyAvaNa-saMThiyA AyAveMti sAhubhaDaraya va tti / avi ya, 5 sisireNa koNa khavio sisira - pavAyaMta para-maMsa-piMDa-puTThe jaMbuya-suNae pamottUNa / / -maccha 183 -mauya-pavaNeNa / 7 (273) imammi erise kAle suhaMsuheNa acchamANANaM kuvalayamAlAkuvalayacaMdANaM aNNammi diyahe saddAvio rAiNA saMvaccharo 'bho bho gaNiyaM 9 tae kuvalayamAlAe vivAha - laggaM' ti / teNa bhaNiyaM 'deva, taddiyahaM gaNemANeNa imaM sohiyaM / taM jahA / imassa jamma - Nakkhattassa uvacayakaro sIyakiraNo, 11 suvaNNado sahassarassI, putta - lAbhayaro vahassaI, bhoga-karo budharAyaputto, kuTuMbavijaya-karo dharaNIsuo, Nivvuiyaro usaNaso, bhUmi - lAbhayaro saNiccharo tti / 13 aNNaM ca vittaM uttarAyaNaM, baliyaM laggaM, sayala - diTTiNo sommA, pAya- ya - diTTiNo pAvA, Na pIDiyaM gabbhAdANaM, aNavadduyaM jamma-NakkhattaM, apIDiyaM jammaM, 15 sukamma - T - Nicca-joo / savvahA Na viruddhaM aTTuttareNAvi cakkasaeNa nnivijjNtN| cukkaM ca jaimimaM laggaM tA duvAlasANaM vAsANaM majjhe Na eriso lagga-joo 17 sujjhai tti / jAriso esa phagguNa - suddha - pakkha - paMcamIe budhavAre sAtI - suNakkhatte rAIe volINe paDhama-jAme duiya - jAmassa bhariyAsu causu ghaDiyAsu paMcamAe 19 NAlIe dosu pANiyavalesu pAUNa karisAhiesu volINe siMghe uyamANe kaNNe pUrIe mae saMkhe pariNIyA dAriyA jai tao dIhAU se bhattA, ciraM avihavA, 21 suhayA vasIkaya-bhattArA, dhaNaM koDI - gaNaNAhiM, ekko se puhai - sAro putto, bhoya - bhAiNI, pacchA dhamma - bhAiNI, paDhamaM bhattArao maraNaM Na aNNaha' tti 1) J 0cchaDAghAyullasaMta P *cchaDAhayullasaMta, P lavAlaMkita. 2) P saravarA / avi ya bhAviyA. 3) P sajjhAyajjhANakka, J vAvarapammukka, P pamukkA, J kappAyAvaNAsaMThiayAyAveMti sAhuNa bhaDaraya ca tti. 5) P payAyattamauyavaNeNa / paramAsavasApuTThe ekvaM ciya jaMbuyaM mattuM II. 8) J kaMDDhAvio for saddAvio, P gaNitaM. 9) Pom. teNa bhaNiyaM, J deva addiahaM, P gaNamANeNa. 10) Pom. taM. 11) P sahassarAsI, P buhassatI, P bhogayaro buharAyautto kuTuMba, / budharAyAputto. 12) P Nevvuiyaro, J usiNaso. 13) P somA pAtaTThiNo. 14) P pIDitaM gabbhadANaM, / aNavadrutaM P aNuvaddutaM, JP apIDitaM. 15) P sukammA, P aTTuttareNAvI. 16) P jai saMlaggaM, Jom. laggaM II, Pinter. eriso & Na (na). 17 ) P phayuNaddhapakkha, J sAtIsuM Nakkhatte P revatiNakkhatte. 18) J dutiajAmassa, P paMcamArAeNAlI. 19) P pANiyale pAuNa, J uamANa. 20) P pUrie saMkhe, P dIhAo, P bhattAre, P avahivAvasIkayabhattAro dhaNakoDINa gaNAhiM. 21) P sAro patto pacchA. 22 ) P transposes bhogabhAiNI before paDhamaM, P mairaNaM.
Page #187
--------------------------------------------------------------------------
________________ 184 (273) 1 bhaNie gaNaeNaM, NaravaiNA vi taha' tti paDivajjiya 'kallANaM' ti bhaNamANeNa NiveiyaM taM kumArassa / 'kumAra vaccha, bahuyaM kAlaMtaraM tuha kuvalayamAlAe 3 Niyaya-viNNANa-satta-sahAva-puvva-jammajjiyAe vi vioga-dukkha-vittharo kao / tA saMpayaM imIe paMcamIe geNhasa parama-kallANa-maMgalehiM gurUNaM 5 AsIsAe devANa pahAveNaM se kara kareNa bAliyAe' tti / kumAreNa bhaNiya jahA mahArAo ANavei' tti / NiveiyaM kuvalayamAlAya vi tao hiyaya-daiya-saMgama7 suhalli-vayaNAyaNNaNa-paharisa-vasUsalaMta-romaMca-kaMcuijaMta-salaliya-muNAla NAla-laliya-komala-bAhalayA cira-ciMtiya-saMvayaMta-maNorahAUramANa9 hiyaya-halahalA bhuyaNe vi mAiuM Na payattA / kiMci tammi rAyaule kIriuM pyttN| avi ya musumUrijaMti dhaNNAI, puNijjaMti sahiNa-samiyAo, sakkArijaMti 11 khaMDa-khajjAI, uyakkhijati bhakkhAI, Aharijjati kulAlaI, kIrati maMca sAlAo, viraijaMti dhavalaharaiM, raijjae vara-veI, kIrati ulloyaI, parikkhijaMti 13 rayaNAI, uppijaMti turaMgamA, paNAmijaMti karivarA, NimaMtijjae rAyaloo, pesijjaMti leha-vAhayae, AmaMtijjae baMdhuyaNo, maMDijjae bhavaNoyaraM, dhavalijaMti 15 bhittIo, ghaDijae kaladhoyaM, vavijaMti javaMkurA, NamaMsijaMti devayAo, sohijati Nayara-racchAo, phAlijaMti paDIo, sIvijaMti kuppAsayA, kIrati 17 dhayavaDA, raijati cAru-cAmarI-piccha-pabbhAraiM ti savvahA so Natthi koi puriso mahilA vA tammi Nayara-majjhammi / 19 jo Na vihallapphalao kuvalayamAlA-vivAheNa / / so ko vi Natthi puriso kuvalayacaMdo Na jassa hiyayammi / 21 Na ya sA purIe mahilA kuvalayamAlA Na jA bharai / / (274) evaM ca hoMta-vivAha-mahasava-vAvaDassa jaNassa saMpatto so 2) P om. taM, Jom. kumAravaccha. 3) P sattasuhAva, J viua for vioga. 5) P jai mahArAya. 6) P kuvalayamAlAi vi. 7) P vasucchalaMta, J sayala for salaliya P om. NAla. 8) P sayavatta for saMvayaMta. 9) P halAhalA, P mAio Na, J kiMca for kiMci. 10) P muNijaMti for puNijaMti, P samio sakkarijaMti. 11) JkhajjaI, P khaMDakajAdi uyakijaMti, J bhakkhayaM. 12) P viyalijaMti dhavalahara ijjaevetI / , J raijavaravaI, P ullovaI. 13) J rayaNaiM. 14) P lehavAhayA, P savaNoyaraM for bhavaNoM. 15) P bhittIe, P kalahoya, P Thavijjati, J gajakurA for javakurA, J devayA. 16) P soharijaMti devayAo Nayara, P payaDIo. 17) J camarI piMche. 18) P ko vi puriso, JNayari. 20) P inter. Na (na) tthi and kovi. 21) J purIya, P mahiyalA, P kuvalayamAlA Na. 22) P mahussava.
Page #188
--------------------------------------------------------------------------
________________ (274) 1 diyo / ra / kaNaya-ghaDio vva eso amaya - rasAsAya- vaDDhiya - sarIro / 3 sohagga - Nimmio iva vivAha - diyaho samaNupatto || tammi ya diyahe kuvalayamAlA - jaNaNIe hoMta- jAmAo ya guru-siNeha-pasara5 rasucchalaMta-romaMca-seya-salila-rAhAe pamakkhio kumAro / tao kayaM se jahA - vihIe siddhatthakkhaya-satthiya-maMgaloyAraNayaM / kayANi ya se yiya7 vaMsa-kula-desa-vesa-samayaTThAI maMgala-kouyAI, tao NhAya-sui-dhoya-dhavalajuvalaya-NiyaMsaNo siya-caMdaNa - cacciya- sarIro vaMdiya-goroyaNa-siddhattha-raiya9 tilao khaMdharAvalaMbiya-siya- kusuma - surahi-dAmo mahiMdANugaya-maggo allINo vivAha-maMDavaM / kuvalayamAlA vi kaya - kAyavva-vAvArA siya-saha-vasaNa11 NiyaMsaNA maMgala-mottAharaNa - rehira- sarIrA allINA vedi - mUlaM / tao saMpattAe velAe, pAvie lagge, aggi-hotta-sAlAe jalaNaM ANiyaM chIravaccha-samihA13 ghaya-saMdhukkhiyaM kAUNa, samakkhIhUyANaM savva-kula-juNNa-mahattarANaM, paccakkhe rAiNo, majjhaTThiyassa aNeya-veya-samaya- sattha- pArayassa duyAiNo, AmaMtiya 15 loya-pAle, NAmaM geNhiya rAiNo daDhavammassa, diNNAo lAyaMjalIo / samappiyA ya tassa karaMjalI kuvalayamAlAe / gahiyA ya kumAreNa / ubhaya17 viraiyaMjalIuDehiM karayalehiM tAva ya pagIyAo avihavAo / pavAiyAI tUrAI / pUriyAI saMkhAI / pahayAo jhallarIo / paDhaMti baMbhaNa-saMghAI | jayajayAvaMti 19 mhaasaamNtaa| AsIsA-samuhA kula-mahallayA, maMgala- paDhaNa- viyAvaDa gANAyariya tti / evaM ca teNa duyAiNA homiuM payattaM / 'ikkhAgu-vaMsa-pabhavassa somavaMsa21 kulAlaMkArassa mahArAyAhirAya - daDhavamma- ma-puttassa kumAra-kuvalayacaMdassa vijayaseNa-duhiyA kuvalayamAlA esA diNNA diNNa tti jAva NisurNeti sayala 185 J J 3) P Nimmi iva, J viAha. 4) P. after tammi ya diyaho, repeats keriso / kaNaya etc. to diyahe as above. 5) P sahae pamakkhitto. 6) P jahA viddhIe, / maMgalA ArayaNaM, P yaya for Niyaya. 7) J vesamaya, P samayaTThitI, J kouaI, P NhAisuya, J suI. 8) / saccia for cacciya, P goroyaNo. 9) P surahiradAmo ( ? ) mahiMdANujAyamaggo AllINo. 10) P vAvAra. 11) P veImUlaM. 12) P ANiracchIra. 13) I adds mahu after ghaya, P saMdhukkiyaM, samakkhIhUaNesaddhakula, P samakkhayANaM, P kunna for juNNa, P paccakkhaM. 14 ) P majjhiTThiyassa, P aNeyaaveya, / yattha for sattha, P diyAiNo. 15) P rAiNA daDhadhammassa dinnA, J daDhadhammadiNNAo. 16) Pom. ya. before tassa, P viraiiyaMjalI.. 19) J viAvaDaNaAyariya P NAgAyariya for gANAyariya (emended), P diyAiNA. 20) J hoiuM P homiyaM, P ppabhavassa. 21) J P daDhadhamma, Pom. kumAra. 22 ) P vijaseNassa duhiyA, I repeats diNNA, Jom. before NisuNeMti.
Page #189
--------------------------------------------------------------------------
________________ 186 (274) 1 telloka-sakkhiNo bhagavaMtA loyavAlA / paDicchau lAyaMjalI bhagavaM esa surAsura-maNuya-tiriya-loyAloyaNo jalaNo' tti / imiNA kameNa paDhamaM mNddlN| 3 duiyaM pi pakkhittA lAyaMjalI / AyA loyavAlA / taiyaM maMDalaM / puNo teNeya kameNa diNNa dAyavva / tahA cauttha maMDala / tao jaya jaya tti bhaNamANA jarA5 juNNa-dehA vi paharisa-vasuvvellamANa-bAhulayAvalI-valayA NacciuM payattA kula-juNNa-mahillaya tti / kuvalayamAlA-jaNaNI vi sarahasuvvellamANa7 bAhulayA-kaMcaNa-maNi-valaya-vara-tarala-kala-tAla-vasa-paya-Nikkheva-rehirA maMtharaM parisakkiyA / seso vi vilAsiNiyaNo maya-vasa-ghummamANa-khalaMta9 calaNa-caliya-maNi-Ne ura-raNaraNArAva-rehiro paNaccio jahicchaM jayajayAsadda-pUramANa-disivahAo / NivaDaMti adiTTha-karayalaMjali-vimukkAo 11 NANAviha-vaNNAo gaMdha-luddha-muddha-bhamaroli-mAlA-muhalAo divva-kusuma vuTThIo tti / avi ya, 13 gijaMta-sumaMgala-maNaharae NaccaMta-vilAsiNi-sohaNae / malhaMta-suhAsaNa-vAmaNae vajata-payattaya-tUra-rave / / 15 khobhaMtAbala-vajjira-taraM tUra-rasaMta-paNaccira-khoraM / khora-paNaccira-caccari-sadda caccari-sadda-milata-jaNoha / / 17 miliya-jaNoha-sukalayala-rAvaM kalayala-rAva-viyaMbhiya-tosaM / tosa-viyaMbhiya-vaggira-mallaM vaggira-malla-palaMbiya-kacchaM / / 19 laMbiya-kaccha-lalaMta-sacUlaM cUla-lalaMta-sumaMthara-tAlaM / tAla-lalaMtapphoDaNa-sadaM sadda-viyaMbhiya-pUriya-loyaM / / ti / avi ya / 21 tUra-rava-gahira-sadaM AUriya-saMkha-rAva-gaMbhIraM / uvvelaM va samudaM viyAha-vaddhAvaNaM jAyaM / / 1)P telokka, J bhagavaMto logavAlA, P paDicchio, J bhayavaM, P esa sasurAsura. 2) P loyaloyaNo, JP maMgalaM for maMDalaM. 3) P lAyaMjalAyAbhUtA, J AhUtA, J adds pi after taiyaM, P maMgalaM in both places (for maMDalaM), P teNa ca. 4) P dAtavvaM. 5) P vAhulalamANavallIlayA NacciuM. 6) J mahallayaM ti, Jom. vi, J saharasUvella* P vi rasuvella0. 7) J vahulayAkaMThaNa, P valayacalatarakala tAravasa. 8) P vilAsiNIyaNo. 9) P repeats calaNa, J mANa for maNi, P om. jahicchaM. 10) P sadaM, P aviddhakarayaMjalI. 12) P vuddhIo. 13) P gijjati. 14) J hallaMta P maNhata, P vajaMti. 16) P khoruttAvajirattarattararasaMte paNacciyakhora, P paNacciya. 17) P om. miliyajaNoha. 18) P vaggiyamellaM vaggiya, J palaMbira. 19) J laMchiya for laMbiya, P sucUlaM, J sumaccha (ttha?) ratAlaM.
Page #190
--------------------------------------------------------------------------
________________ (275) 187 1 tao vatte ya vaddhAvaNae kiM jAyaM / saMmANijjati saMmANaNijje, pUijjati pUyaNijje, tosijati tosaNijje, maMDijati maMDaNijje, dijjae paNaINaM, 3 paNAmijjai rAINaM, uvaNijjai gurUNaM, pakkhijae jaNavayANaM, appijjae aMteuriyANaM, pesijjae NAyariyANaM, dijjai ya agaNaNijjaM jahAbhilasiyaM dhaNaM 5 dINa-vaNImaya-kimiNa-paNaINaM ti / avi ya / dijau desu paDicchasu geNhasu pakkhivasu de paDicchAhi / 7 maggasu bhaNasu jahicchaM iya halabolo viyAhammi / / (275) tao Nivvatte vaddhAvaNae mahie sura-saMghe supUie guruyaNe savvahA 9 kae takkAla-pAugge karaNIe viraiyA kumArassa vAsaharae maharihA sejjA / avi ya / 11 rayaNa-viNimmiya-sohA muttAhala-Niyara-rehirA dhavalA / khIrodahi-velA iva raiyA vara-vidyumA sejA / / 13 tammi ya sejA-mahodahI-puliNovare vva rAyahaMsa-juvalayaM piva NiviTTha kumAra___juvalayaM ti kayANi ya ArattiyAdINi maMgala-kouyANi / acchiUNa ya kaM 15 pi kAlaM parihAsa-hasira-loyaNa-juvalo sahiyAyaNo aliya-kaya-vakkhevo saira-sairaM NIhariuM payatto / avi ya / 17 aliya-kaya-vAvaDattaNa-vikkhevo diNNa-mahara-saMlAvo / avaroppara-kaya-saNNo NIhario se sahI-sattho / / 19 tao kuvalayamAlAya vi bhaNiyaM / ___ 'mA mA muMcasu etthaM piyasahi ekkalliyaM vaNa-mai vva / ' 21 tAhi bhaNiyaM / iya ekkiyAoM suiraM piyasahi amhe vi hojjAsu / / ' 1) P om. tao vatte ya vaddhAvaNae kiM jAyaM. 2) P pUiNije, P mannijaMti mannaNijje, J dijjau, P paNatINaM. 3) P paNAmijjaparAdINaM uvaNijjae, P pakkhiNijjae, P uppijae. 4) P NAyarANaM dijae agaNijaM, J vijjai for dijjai, P jahAhilAsiyaM. 6) J desu payacchasu. 8) P Nivatti vaddhAvaNie, P saMghe pUie, J guruaNo. 9) P pAuggakaraNIe, P vAsahare, J mahariA, P inter. sejjA and maharihA. 12) P khIroyahi. 13) P om. tammi ya sejA, P mahodahIpuliNoare, P juvalaM. 14) P maMgalakou before maMgala, P kouyAi, P om. ya. 15) J harisa for hasira, J jualo sahiaNo, J vaa for kaya, P kayavikkhevo (?). 16) J saraira for saira, J sairaNNIhariuM P sayarayaNIhariuM. 17) J sallAvo. 18) P repeats sahI. 19) P om. tao kuvalayamAlAya vi etc. to vavahAro paDuo uttaravAi tti on p. 191, L. 5 This passage is reproduced here with minor corrections like ya-sruti etc.
Page #191
--------------------------------------------------------------------------
________________ 188 1 tIya bhaNiyaM / 'romaMca-kaMpiyaM siNNaM jariyaM mA muMcaha piyasahIo / ' 3 tAhi bhaNiyaM / 'tujjha pai cciya vejjo jarayaM avaNehI eso / ' 5 (276) tao evaM ca bhaNiyA samANI lajjA - sasajjhasa-vevamANa-paoharA esA 'ahaM pi vaccAmi' tti bhaNamANI caliyA, gahiyA ya uvari-vatthaddhate 7 kumAreNa bhaNiyA ya 'kattha vaccasi / ' tIya bhaNiyaM 'muMca, sahiyaNeNa samaM vaccAmi' / (kumAreNa bhaNiyaM ) 9 'vaccasu suMdari vaccasu vaccaMtI ko va ruMbhae ehiM / ekvaM puNa maha kIrau jaM gahiyaM taM samappehi / / ' 11 tIya sasaMbhamaM bhaNiyaM 'kiM puNa mae gahiyaM' / kumAreNa bhaNiyaM / 'tuha-ciMtA-rayaNa-karaMDayaM ca viNNANa-buddhi-paDahatthaM / 13 hiyayaM maha corihiyaM mA vaccasu jAva No diNNaM / / ' tIya bhaNiyaM / 'hariyaM va Na hariyaM vA hiyayaM aNNaM ca ettha ko sakkhI / Na hu vayaNa - - metta - siddhA hoi parokkhA hu kiriyA / / ' 17 kumAreNa bhaNiyaM / 15 (276) 'eyAu cciya tujjhaM savvAu sahIu maha pamANaM ti / ' 19 tIya bhaNiyaM / 'ANesu tA imAo suhaya tuhaM uttaraM dema / / ' 1 21 kumAreNa ciMtiyaM / 'aho, suMdaro uvaNNAso mae kao imIe ceya puTThao esa vavahAro' ciMtayaMto / tIya bhaNiyaM 'kiM imaM ciMtiyai, ANesu piya-sahIo I 2 ) Better muyaha for muMcaha. 4) Better avaNehii ya eso. 6) J caDiyA for caliyA. 15) J vaNNa for va Na. 18) J pamANa tti ( ? ).
Page #192
--------------------------------------------------------------------------
________________ (276) 189 1 jAma uttaraM demi, ahavA muMcasu mae' tti / kumAreNa bhaNiyaM 'mA vacca suMdari, saddemi e piya-sahIo' tti bhaNaMteNaM kao tANaM saddo / 'Aisasu' tti bhaNaMtIo 3 samAgayAo / bhaNiyaM ca tAhiM kumAra, ko amhANaM Niutti' / kumAreNa bhaNiyaM 'amhaM vavahAro daTThavvo' / tAhiM bhaNiyaM keriso, huNNippau puvva-pakkho' / 5 teNa bhaNiyaM 'esA tumha piyasahI caliyA gaMtu, hiyayaM samappesu tti mae vAriyA, imIe mittattIkayaM tattha tubbhe pamANa' ti / tAhi bhaNIyaM 'piyasahi piyasahi' 7 kiM eriso puvvaMtara-paccavAo' / tIya bhaNiyaM 'ettio esa vavahAro' tti / tAhi bhaNiyaM 'aho, mahaMto esa vavahAro, jai paraM sirivijayaseNa-NaravaiNo 9 Nayara-mahallayANaM ca purao NivvaDai' tti / kuvalayamAlAe bhaNiyaM tubbhe cciya mahappamANaM ti jai kiMci imassa me gahiyaM' ti / kumAreNa bhaNiyaM suMdara suMdara' 11 de bhaNaha tubbha pamANaM ti / avi ya / mA kuNaha piyaM evaM mA vaiessaM ti kuNaha mA esaM / 13 vammaha-guru-pAyacchittiyAe~ dhammakkharaM bhaNaha / / ' tAhiM bhaNiyaM / 'jai phuDaM bhaNAmo tA suNeha, 15 eeNa tujjha hariyaM tujjha vi eyAe vallahaM hiyayaM / avaroppara-jUvaya-theNayANa jaM hoi ta hoi / / ' 17 imammi bhaNiya-mette gahiyAo vatthaddhate / 'kumAra, tumaM laMpikko' tti bhaNaMtIe teNa vi 'tuma kusumAli' tti bhaNamANeNa saMvAe gahiyA / tao kiM jAyaM / 19 avi ya / ___esa gahio tti kalamo arahai e baMdhaNaM kumAreNaM / 21 bhaNie majjha si taM ciya teNa vi sA takkhaNaM bhaNiyA / / ___ evaM avaroppara-vivayamANA sahIhi bhaNiyA 'mA mA karaNa-samakkhaM asamaMjasaM 12) Better eyaM for esaM. 18) J bhaNamANoNa saMpAe (?). 22) J samekkhaM.
Page #193
--------------------------------------------------------------------------
________________ 190 (276) 1 bhaNaha, jaM amhe bhaNAmo taM kIrau' tti / tehiM bhaNiyaM 'suTTha e bhaNaha kiMci dhammakkharaM' ti / sahIhi bhaNiyaM / 'jai amhe pamANaM tA bhaNimo Na aNNaha' 3 tti bhaNie, tehi bhaNiyaM 'pamANaM pamANaM' ti / tAhi bhaNiyaM 'jai pamANaM tA suNeha / avi ya / 5 muddhe pijjai se hiyayaM ca kumAra oppesu / ___avaroppara-pAviya-hiyayavANa aha NivbuI tubbha / / ' 7 bhaNiya-mette kumAreNa bhaNiyaM / _ 'suyaNu imaM te hiyayaM geNhasu hiyayaM ti mA viyAresu / 9 eyaM pi majjha dijau jai majjhatthA pamANaM ti / / ' bhaNamANeNAvayAsiyA / evaM ca kae guru-kova-phuruphurAyamANAharAe vilasamANa11 kuDila-cAru-caMcala-bhumayA-layAe bhaNiyaM ca tIe 'avvo mAe imiNA aliya-kaya-kavaDa-paMDiya-NaDa-peDaya-sariseNaM dujaNI-sattheNaM imassa 13 aNAya-sIla-sahAvassA-hiyassAvayAsaNaM davAviya' ti bhaNamANI parahattA saMThiya tti / tao tAhi bhaNiyaM / 15 mA suyaNu kuppasu tumaM kiM kIrau eriso cyeya / NikkaruNo hoi phuDaM mayaNa-mahAdhamma-vavahAro / / 17 tA suMdaro esa vavahAro jo saMpayaM patto' / tIya bhaNiyaM 'Na suMdaro' / tAhi bhaNiyaM 'aNNaM suMdaraM viraemo' / tIya bhaNiyaM 'Na kajaM maha imiNA vi jo saMpayaM 19 raio' / tAhi bhaNiyaM / ___mA kumara vaMcasu imaM amhaM kavaDeNa bAliyaM muddhaM / 21 uppajau se saMpai jaM tuha eyAe taM diNNaM / / ' ___ kumAreNa bhaNiyaM / _3) J tAhe for tehi, J tehi for tAhi. 5) Better hiyayaM taM for ca, and kumara for kumAra. 6) J hiaMa vANa. 9) J mi for pi, J majjhattha. 10) J*mANAharae. 11) J caMcalahumayA. 13) J sahavassohi0. 14) J tehi for tAhi.
Page #194
--------------------------------------------------------------------------
________________ (277) ___191 1 'jai dAUNa sayaM ciya pacchAyAvaM samuvvahasi muddhe / ___mA hou majjha doso geNhasu avayAsaNaM NiyayaM / / ' 3 ti bhaNamANeNa samavalaMbhAhiNava-siNeha-bharA NiddayamavayAsiyA / tao pahasio sahi-sattho 'aho, eriso amhasaMtio dhammAhigaraNo jaM erisAI 5 pi gUDha-vavahAraiM payaDIhoMti tti aho susiliTTho vavahAro paDuo uttaravAi' tti / 7 (277) tatthaThThiyANa tesiM suha-suheNa voliyA rayaNI / tAva ya paDu-paDaha__ paDihaya-paDirava-saMkhuddha-muddha-maMdirujjANa-vAvI-kalahaMsa-sArasa-kaMTha-kUiya9 kalayalArAva-ravijata-mahuro uddhAio pAhAuo ya tUra-ravo / paDhiyaM ca maMgala pADhaehiM pAhAiya-maMgalaM / uggIyaM maMgala-gAyaNIhiM maMgala-geyaM / samAgayA to 1 / vAravilAsiNIo / paNAmiyaM muha-dhovaNaM daMta-dhAvaNaM ca / tao payaMsiyaM addayaM ca bhAyaNatthaM / paloiyaM tattha muhayaMdaM / uggIya-maMgala-gAyaNIhiM paNAmiyaM 13 vimala-dappaNaM, taha dahi-suvatta-NaMdAvatta-akkhayANi ya / vaMdiyA goroyaNA / siya-siddhatthaehiM viraio bhAlavaTTe tilao kumArassa / tao evaM ca kaya15 devayAhideva-paNAmo pacchA viviha-kalA-kosalla-viNNANa-NANa-satthattha kahAsu saMpatto majjhaNha-samao / bhuttaM jahicchiyaM bhoyaNaM / puNo teNeya kameNa 17 saMpattA rayaNI / tIya rayaNIe keNa vi viyaDDa-paoyaNaMtareNa kiMci uppAiyaM / vIsaMbhaMtaraM sahAviyA aMgamaMga-pharisa-rasaM diNNA muddiyA / pasArio kaNayamaya19 ghaDiya-NAlo viva komala-bAhu-daMDo karatalo NIvi-desaMtarammi / evaM ca kayAvassaya-karaNIo samuTThio sayaNAo / tAva duiyA vi rattI / tao teNeya 21 kameNa saMpattA taiyA rAI aNurAya-pavaDDamANa-Nibbhara-hiyayANaM piva / tao taiya-rayaNIya ya Nivvattiya-vIsaMbheNaM teNaM keNaM pi lajjA-sajjhasa-saharisa 1) J sauvvahasi. 5) J aho sasiliTTho. 7) Jom. tatthaTThiyANa etc. to rayaNI, P teMsI, P volio. 8) J paDiravara, P kalahaMsassa haMsasArasakkaTThakkUraiya, J kuviya for kUiya. 9) P ravijutta, J bAhuo P pAhAo for pAhAuo, P adds tAva ya before paDhiyaM, P ya for ca. 10) Jom. pAhAiyamaMgalaM, P pAhAyaamaMgalaM uyIyaM, Jom. maMgalageyaM samAgayA etc. to desaMtarammi 1. 19. 11) P adhayaM ca. 12) P uyIyaM for uggIyaM. 13) P tadahisuvannaNaMdA0. 14) P bhAlavaDhe. 18) P aMgamaMgamaMgapharisa, P pasAriyAo. 19) J eyaM for evaM, P om. kayAvassaya etc. to sayaNAo / tAva. 20) P huiyA vi rAtI for duiyA vi rattI, P teNaya. 21) P rAtI, P taiyA. 22) P om. ya, P visaMbheNaM, P sajjAsasarisa.
Page #195
--------------------------------------------------------------------------
________________ 192 (278) 1 suhamuppAyaeNa paoeNa kayaM kiM pi kajaM taM / avi ya / juvaIyaNa-maNa-mohaM mohaM mUDhANa savva-jIvANaM / 3 hoi pasUhi~ vi ramiyaM parihariyaM divva-bhAvehiM / / Nivvatte ya tammi juvaiyaNa-maNa-mohaNe mohaNe kayAI vaddhAvaNayAI / diNNAI 5 mhaadaannaaii| ___ (278) evaM ca kaya-kAyavva-vAvArA aNNammi diyahe samAkhdA himagiri7 sihara-sarisaM pAsAya-talaM / tattha ya ArUDhehiM diTuM tehiM vijayapuravarIe dakkhiNa-pAyAra-seNI-baMdhaM dhuyamANaM mahArayaNAyaraM / taM ca kerisaM / avi ya / 9 gayaNaMgaNaM va ruMda dhavalaM kaladhoya-dhoya-pattaM va / duttAra-dUra-tIraM khIra-samuddassa biMba va / / 11 kahiMci parihattha-maccha-pucchacchaDA-chaDiucchalaMta-pANiyaM, kahiMci NiTThara kamaDha-paTThi-saMThiullalaMta-vidduma-pallavaM, kahiMci karAla-mayara-karagga-vagaMta13 sippi-saMpuDaM, kahiMci pakka-Nakka-cakka-karavattukkaMta-mANa-mINayaM, kahiMci duggAha-gAha-gahiya-vivasa-hIramANa-vaNacaraM, kahiMci dhavala-saMkhaula15 lolamANa-kamala-rAya-rayaNa-ditti-cittalaM, kahiMci bhiNNa-sippi saMpuDullasaMta-kaMta-muttAhalujalaM, kahici jala-vaDDiya-jala-vidduma-duma-gahaNa17 rAya-raMjiyaM, kahiMci taNuya-taMtu-tuliya-hIramANa-vaNa-karivaraM, kahiMci maragaya-maNi-silAyala-NisaNNa-bhiNNa-vaNNa-dIsaMta-maccha-juvalayaM, kahiMci 19 jala-kari-daMta-juvala-bhijjamANa-jala-mANusa, kahiMci uvvattamANa mahAbhuyaMga-bhIma-bhoga-bhaMga-bhAsuraM, kahiMci jala-maNuya-juyANa-juvalaya21 payatta-suraya-kelI-helA-jala-vIi-saMkulaM, kahiMci majjaNAvaiNNa-disA gaiMdAvagAhamANa-gaMDayala-galiya-maya-jala-saMdoha-biMdu-NIsaMda-payaDa-pasaraMta___1) J suhappayAeNa, Jom. paoeNa, P kayaM kaMpi jaMtaM. 2) P juvatIyaNa. 3) J pasUhimi ramiyaM, P visarisaMparihariyaM diTThibhAvehiM. 4) J juvaIyaNa, Jom. diNNAI mahAdANAI. 6) P om. kAyavva, P himahigiri. 8) J seNIyaddhaM. 9) P gayaNaMgayaM va, P dhavalakalahoya. 10) P duttAraduraM. 11) J chaDiucchaDaMta, P choDiocchalaMtapAliyaM. 12) P kamaThapaTThisaMThiullasaMtabiDDasaMpallavaM kalihiMci, P karaggamagaMta. 13) P om. cakka, P NINayaM for mINayaM. 14) J gaha for gAha, P gahita, I hIramamANa, P jalakarivaraM for vaNacaraM. 15) P lolamANakomayarAya. 16) J sappuDulla0, P saMpaDullasaMta, 1 kaMtara for kaMta, J vaTTia, Jom. jala. 17) P rahiyaM for raMjiyaM, J lihia for tuliya, P bara for vaNa. 18) P Niyannabhinna, Jom. bhiNNa. 19) J jualayaM, J kariiMtajuala. 20) | bhoa for bhoga, P jaladumANusajuyala. 21) J jalavII P jalavIyi, J majjaNavaiNNa, P disAmayaMdAvagAhaNa. 22) J giliya for galiya, J pahayapasaMtakadAvalAvitA for payaDapasaraMtavelAvalI.
Page #196
--------------------------------------------------------------------------
________________ (279) 193 1 velAvalI-valaMtullasaMta-caMdaya-cittalaM jalaM ti / avi ya / (279) pavaNa-pasara-vea-saMkhuddha-vII-taraMgaggahijjata-taMtUhi 3 saMdANiyAsesa-macchacchaDA-ghAya-veullasaMteNa NIreNa saMkhAvalI-khoha dINANuNAyANusArAgayANappasappehi~ pammokka-dADhA-visuvvella-dippaMta5 jAlAulaM / jala-karivara-rosa-NibbhiNNa-daMtagga-vevaMta-kummehi~ NakkhaMkusA ghAya-vijjhaMta-mammAhaukkattiyAsesa-kuMbhatthalucchalla-muttAhalugghAya-majaMta7 kaMtappahA-bhiNNa-dIsaMta-vaNNaNNa-mANikka-saMghAya-rassIhi~ taM saMkulaM / vara mayara-karagga-saMlagga-NakkhAvalI-ghAya-veucchalucchalla-kIlAla-sevAla9 saMlagga-muttAvalI-loha-NiddhAiyANeya-NIraMgaNA-juddha-saMkhuddha-pAyAla-bhajjaMta___ mANikka-bhakkhulla-saMtuTTha-muddhAgaullariyANeya-dIsaMta-sappallavaM / pasariya-jala11 pUramANullasaMtaggi-pUraMta-pAyAla-saMmeliyAsesa-khubbhaMta-jaMtU-javAvatta-saMvattaNI saMbhamukkata-NAyANusalla-saMtuTTha-NaccaMta-devagaNAmukka-huMkAra-vAujjaluvvatta13 dippaMta-savvADavaM ti / / avi ya / __NaccaMta-taraMga-subhaMgurayaM viyaraMta-samINa-mahAmayaraM / 15 dippaMta-samujjala-maNi-rayaNaM diTuM ca samaM rayaNAyarayaM / / taM ca dayUNa velA-mahilAliMgiyaM mahAjalahiM bhaNiyaM kuvalayamAlAe / 'ajjautta, 17 peccha peccha, gaMbhIra-dhIra-garuo hoi mahattho vi amaya-NIsaMdo / 19 sAmaNNa-diNNa-vihavo tuha cariyaM sikkhai samuddo / / ' kumAreNa bhaNiyaM / 'pie tuma pi peccha, 21 phuDa-muttAhala-dasaNA phuraMta-Nava-viddamAharA sAmA / vevira-taraMga-majjhA tujjha Nu sarisA uyahi-velA / / ' 2) J pasaraMta for pasara, P vIcItaraMga, JoggahijaMta P ggabhijaMta. 4) P dIyANuNAyA0, JNAyANusArAgayANa0, J ppehi pamukkapamokkadADhA, P pamokkadADhA, J visuvella P visavella. 5) J rosaviNibhiNNa, JNakkhattasaMdhAviijjaMta. 6) P vijjhaM taM ca mAhayukka tti asesa, P muttAphalu0, P muttAhalughAya. 7) P kaMdapahA, P saMghAyarAsIhiM. 8) P NakkAvalI, P ghAyatelucchalulla. 9) P saMsagga, J lobha, P iyANeyANIraMgaNAkUhasaMkhuddha, P pAyAlabhijaMtamANikkarukkallasaMtuTTha. 10) J saMkhuddha for saMtu?, P gallUriyANeya, J sapallavaM P sapallava. 11) J sammelliyA. 12) P saMtamukkaMtaNAMyANusadUllasaMtuddha, J saMtuddhavaccaMta, P huMkAravAkuUluvatta, J vAujjalavvaMta. 13) P savvADavetti. 14) P NaccatataraMtasubhaMgurayaM, J sabhaMgurayaM, P om. mahA. 15) P adds ca after bhaNiyaM. 18) P repeats dhIra, P taruo for garuo. 20) P om. pie, Jom. pi and repeats peccha. 21) J dasaNA, J maNa (partly written between lines.) for Nava. 22) P kujjhaNa for tujjha Nu.
Page #197
--------------------------------------------------------------------------
________________ 194 (280) 1 (280) tao kuvalayamAlAe bhaNiyaM / 'ajjautta, alaM imiNA buhayaNa___ pariNidieNa iyara-bahumaeNa attaNo pasaMsA-vayaNa-vitthareNa, tA aNNeNa keNa 3 vi viyaDDa-buddhi-parikappieNa viNoeNa acchAmo' tti / kumAreNa bhaNiyaM 'pie, suMdaraM saMlattaM, tattha viyaDDa-parikappiyAI imAiM viNoya-kAraNAiM / taM 5 jahA / paheliyA vUDhAo aMtimakkharAo biMdumaIo aTThAviDayaM paNhuttarAI paTThaTThAI akkhara-cuyayAI mattA-cuyayAI biMdu-cuttAI gUDha-cauttha-pAyayAI 7 bhANiyavviyAo hiyayaM pomhaM saMvihANayaM gAhaddhaM gAhA-rakkhasayaM paDhamakkhara viraiyaM ti / aNNANi ya mahAkaviyara-kappiyAiM kavi-dukkarAI paoyAI ti / 9 kuvalayamAlAe bhaNiyaM 'ajjautta, jAiM tae bhaNiyAiM imAiM lakkhaNaM kiM kiM pi vA sarUvaM' ti / kumAreNa bhaNiyaM / 'muddhe, suNesu paheliyA aMtimakkhara11 bUDhAo govAla-bAlesu vi pasiddhAo NajaMti / sesANaM puNa NisuNesu lakkhaNaM / avi ya / 13 jatthakkharAi~ kIrati biMduNo AimaMtimaM mottuM / attho uNa sAhijjai sA biMdumai tti NAyavvA / / taM jahA / 15 taM ki 6666 Thi ividudu ki / 0vI0000000 kitI li / / 17 jai uNa laddhA taiM sA esA paDhijjai / taMmi mahaM bahu-jaNa-vallahaMmi taM kiM pi kuNasu sahi jeNa / 19 asaIyaNa-kaNNa-paraMparAe~ kittI samucchalai / / battIsaM-gharaesuM vattha-samatthesu chunbhai siloo / 21 ahavA khappariyAsuM so bhaNNai aTThaviDao tti / / ___ taM jahA / lekhitavyamityanantarameva / 2) P iyaramahueNa, Jom. tA. 3) P buddhipakkhikappieNa, J repeats viNoeNa. 4) P viyaTTapariyAppiyAI, J adds kari (or pari) before kappi. 5) J vuDDAo for vuDhAo, J aTThAviaDaM P aTThAviDayaM. 6) J paTuMThThAi P padhAI, J akkharacUaAI mattAcUaAiM gUDha, P akkharacutayAI mattAcuttAI biMduvuttAI, Jom. biMducuttAI, P gUDhacatupAdAI. 7) J bhANievviAo P bhANeyaddhiyAo ddhiyaya pomha, P paDhamakkhara, 8) P om. aNNANi ya etc. sarUvaM ti. 10) P muddhe nisuNesu, J saMtimakkhabbUDhAo. 11) P cUlAo for vUDhAo. 13) J kareMti for kIrati, J AiaMtipamottUNaM / . 15) The Mss. J & P have irregularly presented the symbols of bindus and vowels, so they are not reproduced here. It may be noted that I does not give the Sirorekha or serifa but P gives it. In the text these are duly represented in the light of the verse for which they stand. 17) P adds taM before jai, J puNa for uNa, P paDhijjae. 18) P kuNa sAhi jeNa. 19) P asatIyaNakannaMparaMparANaM kittI, J samucchalaI. 20) P battIsuM P vatthamavatthesu, Jchubbhae. 21) J khappariAsuM P khappaDiAsu. 22) P taM jahA / lekhitavyamityanantarameva / J mityAnaMtarameva.
Page #198
--------------------------------------------------------------------------
________________ (280) 4 4 | 5 | 40 | ma. - dha / NA | naM / ya / zA naM ___ jai puNa buddhIe jANiyaM taiA pADho paDhijjae / 9 sarva-maMgala-mAMgalyaM sarva-kalyANa-kAraNaM / pradhAnaM sarva-dharmANAM jainaM jayati zAsanaM / / 11 cattAri doNNi tiNNi va cauyAo jattha pucchiyA paNhA / ekkeNa uttareNaM bhaNaMti paNhuttaraM tamiha / / 13 kiM jIviyaM jiyANaM ko saddo vAraNe viyaDDANaM / kiM vA jalammi bhamarANa tANa maMdiraM bhaNasu AtatataM / / 15 jai jANai tao kmlN'| imaM puNa paNhuttaraM daie, hoi bahu-viyappaM / ekkaM samatthayaM, avaraM vatthayaM, aNNaM samattha-vatthayaM, ekkAlAvayaM / puNo liMga17 bhiNNaM, vibhatti-bhiNNaM, kAla-bhiNNaM, kAraya-bhiNNaM, vayaNa-bhiNNaM ti / puNo ___ sakkayaM, pAyayaM, avabbhaMso, pesAiyaM, mAgahiyaM, rakkhasayaM, mIsaM ca / puNo 19 AiuttaraM bAhiruttaraM ca tti / ko NiravasesaM bhaNiuM tarai / gUdattaraM sAhemo / paNhaM kAUNa tao gUDhaM jA uttaraM pi tattheya / 21 para-mai-vaMcaNa-paDuyaM taM ciya gUdattaraM bhaNiyaM / / taM jahA / kamalANa kattha jammaM kANi va viyasaMti poMDarIyAiM / 1) It is uncertain from the MSS. that at what place the diagram is to be put. In the diagram and also in the subsequent verse is often written as of in both the MSS. Some syllables are wrongly written in the diagram.. 8) P adds n El before jai puNa, P dAUNa for puNa, Jom. paDhijjae. 9) P savva for sarva in both places. 10) J sAsana P zAsanaM. 11) Jhas yojanIya: before cattAri; possibly the diagram accroding to J would come after yojanIya: Jom.va, P vujjhiA for pucchiyA. 12) P tati for tamiha, Jadds ta jahA after tamiha. 13) P kiM jIvaM NaM jIvANaM, J vAraNa. 14) P kiM ca jalaMmi bhamaMtANa matANa maMdiraM hoi bhamarANaM for the second line. 15) Jom. jai jANai tao kamalaM, P om. daie, P bahuvihaM appaM. 16) Jom. avaraM vatthayaM, P om. ekkAlAvayaM. 17) P vihattibhinnaM, P repeats kAlabhinnaM, P kArayatinaM, P adds savvabhinnaM before ti. 18) P sakkayaM puNo pAyaM, J avabhaMso P avabbhasaM. 19) P Ati uttara, J ceti for catti, P Niravisesa, P taraI / gUDhattaraM sAhAmo. 21) P gUDhattaraM, Jom. taM jahA. 22) J u for va, P poMDarIyANi.
Page #199
--------------------------------------------------------------------------
________________ 196 (280) 1 ke kAma-sarANiM caMda-kiraNa-joNhA-samUheNaM / / __ jayA puNa jANiyaM tayA kamalANaM kattha jammaM / ke, jale / viyasaMti poMDarIyAI / 3 kAiM, sarANi / tattha samattha-samattha-uttara / ke sarANi / ___jaM puDhe taM dijjai aMdho viya Neya jANae taha vi / 5 taM payaDa-gUDha-raiyaM paTuM bhaNNae aNNaM / / taM jahA / keNa kayaM savvamiNaM keNa va deho ahiTThio vahai / 7 keNa ya jiyaMti jIyA sAhasu re sAhiyaM tujjha / jai jANasi, keNa kayaM savvamiNaM / payAvaiNA / kaH prajApatiruddiSTaH / ka 9 ityAtmA nigadyate / salilaM kamiti proktam / atto teNa kayaM savvaM / ti / jattha sileso vihaDai cAlijjateNa akkhareNeya / 11 ghaDie puNa ghaDiyaM ciya taM bhaNNai akkharaccuyayaM / / taM jahA / paccagga-dhUya-gaMdhA sevijaMtI surehi jUDehiM / 13 gimhe vi hoi sisirA sA vaulAvalI rammA / / ___ jai jANasi, tA sA devakulAvalI rammA / 15 jattha ya luppai kiriyA mattA-bhAveNa hoi tabbhAvo / taM ciya mattA-cuyayaM biMduccuyayaM pi emeva / / 17 payai-dhavalAi~ pahio pavAsa-paccAgao piyayamANa / taralacchAi~ sayaNho sarae vayaNAi~ va jalAI / / 19 jai puNa jANasi, piyai vayaNAI va jalAI ti / biMdu-cuyayaM jahA / asuINa jaM asuiaM duggaMdhANaM ca hoi duggaMdhaM / 21 buhayaNa-sahassa-pariNiMdiyaM ca ko jagalaM khAi / / __ laiyammi jaMgalaM ti / __1) P kAmarasANiccaM taM kira jonhAsamUheNa / / . 2) P tadA for tayA. 3) P kAi, / om. tattha etc. to kesarANi. 4) P ja paTuM daMsijjai. 5) J paTuMbaM P paTThaddhaM. 6) 1 deho abhaTThio. 7) P jIyati jiyA sAhasu me yAhitaM tujjha. 8) P adds tao before keNa, P patirupadiSTaH / kaH ityAtmA. 9) P proktaM / ato, I keNa for kayaM, kaH prajApatiH etc., obviously three padas of a sloka. 10) J siloso, ] cAlijjatoNa, P viDajjateNaM akkhareNaya. II) P akkharajuyayaM. 12) J pacchakkhacUa, P gaMdho sevijaMtA, P om. jUDehiM Which is added on the margin in J. 13) P gimhehiM hoti. 14) P devavalAvalI. 15) P luppati, P hoMti, / tabbhAve. 16) J civa, P biMducutayaM pi yemeya / / . 17) P piyaimANa. 18) P sayaNhA, / maUlaI for va jalAiM. 19) J je for jai, P jANAsi, P vayaNAi jANAI ti biMducutayaM jahA. 21) P jaMgalaM for jagalaM. 22) Jom. laiyammi jaMgalaM ti.
Page #200
--------------------------------------------------------------------------
________________ 197 (280) 1 gUDha-cautthaya-pAyaM NAmeNaM ceya lakkhaNaM siTuM / Aima-paesu tIsuM govijjai jattha turiya-payaM / / 3 gUDha cauttha-pAyaM jahA / ___suNNo bhamAmi eso AsaNNaM maccu-liMga-patto haM / kaNNaM de suNa vayaNaM 5 kiMtu gUDho cauttho pAo / jai puNa Najjai ettheya ciTThai / 'subhae AliMgaNaM desu' / sesANaM puNa lakkhaNaM NAmeNaM ceya NAyavvaM / bhaNiebviyA jahA / 7 jai dhammieNa bhaNiyaM dAre ThAUNa desu bhikkhaM ti / ___tA kIsa haliya-dhUyA turiyaM racchAe NikkhaMtA / / 9 bhikkhA-viNiggae dhammie maDhe saMkeo tti / hiyaya-gAhA jahA / gose cciya haliya-vahU paDhamaM ciya NiggayA gharaddAraM / 11 daTuM kalaMba-kusumaM duhiyA rottuM samADhattA / / saMkeya-bhaMgo daieNa sAhiNNANaM kalaMba ThaviyaM ti hiyayaM / pomhaM jahA / 13 Na kayAi teNa ramiyA sayaNe suyaNe vi No ahaM vasiyA / NAmaM pi Neya gahiyaM kIsa pautthaM tayaM bharimo / / 15 pomhaM punn| so ceya mae ramio vasiyA vacchatthalammi aha tassa / 17 daiyaM ti jo bhaNaMto so ceya mahaM bharau NAho / / tti / gAhaddhaM ti / jahA / 19 avahatthiUNa laja geNhasu kaMThammi kiM va Na suyaM te / abbhatthio Na labbhai caMdo vva pio kalA-Nilao / / 21 etthaM puNa aNNaM gAhaddhaM / diTTho NayaNANaMdo Nivvui-jaNaNo karehi~ vi chivaMto / 1) J cautthapAdeNaM cea. 4) P adds A after eso. 5) J kittA (?) for kiMtu, P catutthapAdo / , P etthayaM, P suhae. 6) P sesANa uNa, J bhaNiecciyA, P bhaNievve jahA, Jom. jahA. 7) P dhammiUNa, J ThAU desu. 8) P turiya. 9) J viNiggaeNa. 10) P gharadAraM. 11) J dadrUNa P daTuM, J rotuM P rottu. 12) P inter. daieNa and sAhiNNA (nnA) Na, P hitayaM, J pamhaM for pomhaM. 14) P gahitaM kIsa, P bhaNimo. 15) J pumhaM for pomhaM, P pomhamuNa. 16) J ceva. 17) P daitaM, P bhaNa to so cyeya, P om. ti. 19) P kaMTaMmi ki ca Na suate. 20) P vva kaukalANiuNo. 22) P Nivatti va jaNaNo, P mi for vi. gAha
Page #201
--------------------------------------------------------------------------
________________ 198 (280) 1 abbhatthio Na labbhai caMdo vva pio kalA-Nilao / / tti / saMvihANayaM jahA / 3 ai bhaNasu taM alajjaM paraloya-viruddhayaM imaM kAuM / ghore tamammi Narae gaMtavvaM saMbali-vaNammi / / 5 etthaM saMvihANayaM / keNa vi duI pesiyA pattheuM / NAiyA kuviyA paDivayaNaM dei / kira paradAra-gamaNeNa Narae kUDa-siMbalI-vaNe chubbhai tti / io tAe puNa tassa 7 saMkeyaM diNNaM / paraloo esa dUI / imiNA kajjeNa gaMtavvaM tae ettha saMbalI vaNe / kAe puNa velAe / ghore tamammi / are purisa e tae tti, ahaM tattha 9 vaccIhAmi tti / ettio saMvihANo tti / gAhA-rakkhasaM jahA / ettiyamettaM ciya se bhaNamANo mucchio pahio / / 11 imaM ca pacchimaddhaM / jA kAi bhuyaNe gAhA, tIya rakkhaso iva savvatthesu lagai ___tti / paDhamakkhara-raiyaM jahA / / 13 dANa-dayA-dakkhiNNA sommA payaIe savva-sattANaM / haMsi vva suddha-pakkhA teNa tumaM daMsaNijjAsi / / 15 tattha ya pAya-paDhamakkharAiM 'dAso haM' ti kAmayaMteNa lihiUNa pesiyA gAhA / ___ evaM imAi~ etthaM aNNAi mi hoMti bahu-viyappAI / 17 chappaNNaya-buddhi-viyappiyAi~ mai-vitthara-kayAI / / ___tA sAhasu pie, imANaM majjhe keNa viNoeNa ciTThAmo' tti / kuvalayamAlAe 19 bhaNiyaM / 'ajjautta, savvAiM ceya imAI suMdarAI, tA ciTuMtu tAva imAI / aNNaM kiMci devaM viNNavemi, jai devo pasAyaM karei' / kumAreNa bhaNiyaM 'puccha vIsatthaM, 21 Natthi te aNAikkhaNIya' / kuvalayamAlAe bhaNiyaM 'ajjautta, ettiyaM sAhasu / ____ kahaM tae jANio esa pAyaya-vuttato, kahaM imaM desaMtaraM patto, kahaM vA pAyao _1) P vva kalApiuuNo / / . 2) J savihANayaM. 3) J aha for ai, P alajja, Jom. imaM. 5) J savihANayaM, Jom. pattheuM / NAiyA, P paDivayaNa na dei. 6) P paradArA, P kUDasabalAvaNe chubhai, Jom. tti, P om. io, Jom. tAe. 7) P sakiyaM diyaM dinnaM / , P om. paraloo esa etc. to saMvihANo ti. 9) J saMvAhANo (?for savitANo). 10) P ettiyamette, P pucchio for mucchio. 11) Jom. ca, P pacchaddha, J repeats jA, JP repeats tIya. 12) P raitaM. 13) P somA payatIya savvabhattANaM / . 15) P te for ti, J kAmayaMto P bhAvayateNa. 16) Jadds viha after bahu. 17) P mativitthara, J karAI / / . 18) P sAhasu ppie. 19) P adds tti before bhaNiyaM, P tA for tAva. 21) P aNAvikkhaNIyaM. 22) P adds vA before imaM.
Page #202
--------------------------------------------------------------------------
________________ 199 (281) 1 pUrio' tti / kumAreNa bhaNiyaM 'suMdari, NisAmesu / (281) atthi aujjhAe daDhavammo NAma rAyA / sAmA devI / tIya putto 3 ahaM / divva-turayAvahario vaNaM patto tattha ya diTTho mahArisI, sIho, divva puriso ya / teNa risiNA sAhiyaM puvva-jammaM paMcaNha vi jaNANaM / taM jahA / 5 caMDasomo kova jaNiya-veraggo uvasaMto dhammaNaMdaNassa pAyamUle kosaMbIe ___ puravarIe / mANabhaDo vi / evaM ciya mAyAicco, lohadevo, mohadatto tao evaM 7 ca tavaM kAUNa kaya-jiNavara-dhamma-saMkeyA kAlaM kAUNa paume vimANe samuppaNNA / tattha vi dhamma-titthayara-saMbohiyA kaya-sammattA puNo samAgayA 9 jaMbuddIvaM / tattha ya jo so lohadevo so iha caMpA-puravarIe vaNiutto jaao| tammi jANavatte viNiggao paumakesareNa deveNa saMbohio, pavvaio, ohi11 NANI jAo / teNa vi NirUviyaM jAva caMDasomo sIho jAo, mANabhaDo aujjhAe ahaM jAo / tao avahario paumakesareNa mohadatteNa, risiNo ya 13 pAsa saMpAvio / teNa ya bhagavayA sAhio esa savvo vuttaMto / gahiyaM ca mae sammattaM, jahA-sattIe kiMci desa-viraiya-vayaM ca / tattha ya sIheNa kayaM 15 aNasaNaM / pucchio ya mae bhagavaM 'so uNa mAyAicca-devo kattha vavaNNo ___ saMpayaM' / sAhiyaM ca bhagavayA / 'dAhiNa-samudda-velA-vaNa-laggA vijayA NAma 17 puravarI / tattha ya vijaya-rAiNo dhUyA kuvalayamAla' tti / mae bhaNiyaM bhagava, tIya ko hohI uvAo sammatta-laMbhe' tti / bhagavayA bhaNiyaM 'tumaM ceva 19 paDibohesi' / mae bhaNiyaM bhagavaM, kiM mama sA vayaNaM karei' / bhagavayA bhaNiyaM 'tae sA pariNeyavvA' / mae bhaNiyaM keNa uvAeNa' / bhagavayA sAhiyaM 'tIya 21 purisa-desiNIe aNNo muNivaro sayalaM puvva-bhava-vuttaMtaM sAhei suya-NANa pabhAveNaM / tA tANaM paMcaNhaM jaNANaM ekkA esA / aNNe cattAri aNNattha ___2) Jadds aNNa after atthi, P daDhadhammo mahArAyA. 3) P turiyAvaharao vaNasaMpatto, P tattha riTTho. 4) P risiNAsIhiyaM. 5) P ko for kova, P veraraggo, J kosaMbIpuraM0. 7) P om. ca, P om. kAUNa after kAla. 8) Jom. vi, P tittharaya bohiyA kayasamattANa. 9) P jaMbuyadIvaM, J om. ya, P lohadeso so iya, P vaNiyaullA jAo. 100 tammi ya jANavatta vi0. P savohio. 11) P soho for sIho. 12) P om. jAo after ahaM, P risiNo ya. 13) P saMpAio, P om. teNa ya bhagavayA sAhio, J avvo for savvo, P om. ca. 14) J kiMca P kiMpi. J desaviraIvayaM. Jadds ya before kayaM. 15) J soUNa for so uNa, P uvavaNNo for vavaNNo. 16) Jom. saMpayaM, P bhaNiyaM for sAhiyaM. 17) J purI for puravarI, J bhayavaM. 18) P adds ya before ko, J hohi P hoti, P uvAya, Jlabbho, P tuma ciyapaDibohesu. 19) J kayaNaM for sA vayaNaM. 20) P adds bhagavaM before keNa. 21) P desiNIya, J sAhehiti P sAheti. 22) J ppabhAveNaM, Jom. tA.
Page #203
--------------------------------------------------------------------------
________________ 200 (282) 1 uvavaNNA / tANaM ca majjhe ekkeNa pariNeyavvA, Na aNNeNa / tao sA tappabhir3aM pAyayaM laMbehii puvva-bhava- vuttaMta-sUyayaM / taM ca tumaM ekko jANihisi, Na uNa 3 aNNo, teNa tumaM taM pariNehisi / puNo saMjAya - pIi - vIsaMbha-parUDha-paNayAe saMbhariUNa puvva-jamma-vuttaMtaM, kAUNa dhamma- kahaM, jaNiUNa veraggaM, NiMdiUNa 5 saMsAra-vAsaM, pasaMsiUNa sammattaM savvahA tammi kAle paoya-puvvayaM tahA karaNIyaM jahA NAivattai sammattaM ' ti / tao mae pucchiyaM 'bhagavaM, esa puNa paumakesaro devo kattha uvavajjihi ' tti / bhagavayA bhaNiyaM 'esa tIe ceva kuvalayamAlAe putto puhaisAro NAmaM hohii tti tao tumhehi paDiboheyavvo' 9 tti / taM ca soUNa pie, imaM saMtaraM saMpatto kira tumaM paDibohemi tti / evaM ca bhiNNo pAyao / pariNIyA ettha tumaM ti / tA pie, saMpayaM imaM jANiUNa 11 paDivajjasu sammattaM / 1 I (282) taM ca kerisaM / avi ya / I 13 duttAra- dUra - tIre phuDie jANammi vujjhamANassa / purisassa uyahi - majjhe jaha phalahAsAyaNaM saraNaM / / taha saMsAra-mahoyahi-duttAruttAra- visama- duha-salile / jIvassa hoi saraNaM sammattaM phalahayaM ceva / / 15 17 bahu-joyaNa - vitthiNe aDaI - majjhammi bhIru - purisassa / bhIyassa ayaMDe cciya sattho purao jahA hoi / / 19 saMsArADai - majjhe bahu- dukkha-sahassa- sAvayAiNNe / jIvassa Natthi saraNaM mottuM satthaM va sammattaM / / jaha kaMTaya - rukkha- samAulammi gahaNammi NaTTha - maggassa / aviyANiya-desa-disI-vibhAga- mUDhassa vara-maggo / / 21 1) P adds ekke before ekkeNa, P annoNa I, J tappabhUI. 2) J laMbehiti P behiti, P vuttaMtaM, P jANahasi. 3) Pom. taM, JP pIti. 4 ) Jom. puvvajammavuttaMtaM kAUNa, J dhammassa kahaM, P verayaM for veraggaM. 6) J NAivaMtai sA sammatta, P NAtivattaM i, J bhayavaM P bhagava, P esa for puNa. 7) JP uvavajjihiti, J om. tti, P ceya kavalayaM.. 8) J repeats putto, J tattha for tao, J tubbhehi P tumhevi . 9) P ceya for ca, J patto for saMpatto, P paDiboheyavva tti / . 10) Jom. ettha, J pii for pie. 11) J paDivajja sammattaM. 12 ) P jaM for taM, Padds se after ca, Pom. avi ya. 13) P majjamANassa / 14 ) P uhimajjhe, P phalayAyaNaM. 15) P mahomahiduttAro visamaduhasayAsalile / , J suha for duha. 16) P ceya. 17 ) P aDamajjhaMmi. 18) J satthaM for sattho. 22 ) P aviyANayadesadisAvihAya, P magge.
Page #204
--------------------------------------------------------------------------
________________ (282) 3 1 taha jIvassa vi suiraM kusattha - maggesu mUDha - hiyayassa / siddhi-mahApuri-gamiyaM maggaM piva hoi sammattaM / / jaha hoi marutthalIsu~ taNhA-vasa-sUsamANa- - kaMThassa 1 pahiyassa sIyala-jalaM hoi saraM paMtha - desamma / / taha saMsAra-marutthali-majjhe taNhAbhibhUya - jIvassa / saMtosa - sIyala-jalaM sammattaM hoi sara - sarisaM / jaha dukkAle kAle asaNa - vihINassa kassai Narassa / chAyassa hoi sahasA paramaNNaM kiM pi puNNehiM / / 5 7 9 taha dUsamAe kAle suheNa hINassa esa jIvassa / duhiyassa hoi sahasA jiNa - vayaNaM amaya - NIsaMdaM / / jaha NAma koi puriso sisire pavaNeNa sIya - viyaNatto / saMkoiyaMgamaMgo jalamANaM pecchae jalaNaM / / 11 taha ceya esa jIvo kamma - mahAsisira-pavaNa- 1 Na - viyaNatto / dukkha- -vimokkhaM sahasA pAvai jalaNaM va jiNa-vayaNaM / / jaha ettha koi puriso dUsaha - dAridda - soya - bhara - duhio / helAe cciya pAvai purao ciMtAmaNi rayaNaM / / taha NArayAdi-dAridda-dUsio dukkhio imo jIvo / ciMtAmaNi vva pAvai jiNa - vayaNa koi tatthe / / jaha koi hIramANo tarala-taraMgeNa giri - Nai - jaleNa / kaha kaha vi jIya-seso pAvai taDa-1 Da - viDava - pAlaMba / / 17 taha rAga-dosa-giri-Nai-pavAha - hIraMta - dukkhio jIvo / pAvai koi sauNNo jiNa - vayaNaM taruvarAlaMbaM // 13 15 19 21 201 1) J kumaggalagge for kusatthamagge. 3) J sUsamANassa, J writes kaMThassa On the margin and Tha is just a fat zero. 5) P marutthalI. 6) P saMtosavasIya layajalaM. 7) P vi for kassai. 8) P suhaNa, P sahassa for sahasA. 11 ) P ko vi puriso. 12 ) P saMkotiyaMgamaMgo. 13) P jaMma for kamma. 15) P inter. koi & ettha. 16) J helAya, P ciMtAmaNI. 17) P NarayAidAriddabhUmio dukkhio jio dINo / 18 ) P koti tatthiya / / . 19) J sarala for tarala. 20) P jaha for kaha, J viaDa - pAlaMba, P pAlavvaM / / . 21) P taha koharAyadosa, P Nati, P hIraM dutthio. 22) P sauNo, P taruyarAlaMba.
Page #205
--------------------------------------------------------------------------
________________ 202 (282) 1 jaha koMta-satti-savvala-sara-vara-khagga-ppahAra-visamammi / purisassa hoi savare NivAraNaM tANa saMNAho / / 3 taha dukkha-sattha-paure saMsAra-raNaMgaNammi jIvassa / jiNa-vayaNaM saMNAho NivAraNaM savva-dukkhANaM / / 5 jaha dUsaha-tama-bharie NaTThAloyammi koi bhuvaNammi / aMdho vva acchai Naro samuggao jAva No sUro / / 7 aNNANa-mahAtama-saMkulammi adhassa taha ya jIvassa / katto daMsaNa-sokkhaM mottuM sUraM va jiNa-vayaNaM / / 9 jaha sayala-jaliya-huyavaha-jAlA-mAlAulammi guvilammi / vitthiNNa hoi saraM sahasA purisassa bhIrussa / / 11 taha ceva mahAmohANaleNa saMtAviyassa jIvassa / savvaMga-Nevvui-karaM jiNa-vayaNaM amaya-sara-sarisaM / / 13 jaha dUra-TaMka-chiNNe kaha vi pamAeNa NivaDamANassa / jIvassa hoi saraNaM taDa-taruvara-mUla-pAlaMbo / / 15 taha dUra-Naraya-paDaNe pamAya-dosehi~ NivaDamANassa / avalaMbo hoi jiyassa Navara mUlaM va sammattaM / / 17 iya jaha sayale bhuvaNe savva-bhaesu pi hoi purisassa / saraNa-rahiyassa saraNaM kiMci va No dINa-vimaNassa / / 19 taha Naraya-tiriya-Nara-deva-jamma-saya-saMkulammi saMsAre / jIvassa Natthi saraNaM mottuM jiNa-sAsaNaM ekkaM / / 21 (283) imaM ca erisaM jANiUNa daie, kiM kAyavvaM / avi ya / phalayaM va geNhasu imaM laggasu avalaMbaNe vva NivaDatI / 1) P naha for jaha, J koMti, P khaggahAravisamaMti / . 2) P samare for savare. 8) J daMseNa sokkhaM, P vva for va. 9) P viulaMmi for guvilammi. 10) J vicchiNNaM, P sahasA Na bhIyassa. 11) P ceya. 12) P NevvuiyaraM, J rasa for sara. 13) P dUrakaMTakinno. 14) P jaha for taDa, P sAlaMba for pAlaMbo, P has an additional verse here, and it runs thus : 15) taha dUraNarayavaDaNe pasamAya dosehiM NivaDamANassa / jIvassa hoi (?) saraNaM jaha taruvaramUlasAlaMba / / , P vaDaNe, J desehiM. 17) P iha for iya. 18) P Ne for No. 22) J adds mUlaM va before geNhasu, J vva for va.
Page #206
--------------------------------------------------------------------------
________________ (283) 1 salilaM va piyasu eyaM oyara paMthammi va paNaTThA / / ciMtAmaNiM va geNhasu ahavA uvasappa kapparukkhaM vA / Niya-jIviyaM va maNNasu aha jIvAo garuyayaraM / / tao pie, kerisaM ca jiNa-vayaNaM savva-dhammANaM maNNasu / avi ya / 3 I 5 jaha lohANa suvaNaM taNANa dhaNNaM dhaNANa rayaNAI | rayaNANa kAma - rayaNaM taheya dhammANa jiNadhammo || 7 jaha NaMdaNaM vaNANaM dumANa siricaMdaNaM muNINa jiNo / purisANa cakkavaTTI taya dhammANa jiNadhammo || NAgANaM NAido caMdo Nakkhatta - tArayANaM ca / asurANaM asuriMdo tahe dhammANa jiNadhammo || devANaM deviMdo jaha va NariMdANa Naravaro sAro / jaha mavaI mayANaM sAro dhammANa jiNadhammo || rAvaNo gayANaM sAro khIroyahI samuddANaM / hoi girINa va merU sAro dhammANa jiNadhammo // jaha vaNNANaM seo surahI gaMdhANa hoi varayarao / pharisANaM miu-phariso dhammANa vi esa jiNadhammo // 9 11 13 15 1 19 17 aNNaM ca daie, esa sa jiNavara - dhammo keriso / avi ya / jaha hoi jalaM jalaNassa veriyaM hatthiNo ya jaha sIho / taha pAvassa vi eso jiNadhammo hoi paDivakkho || jaha jalaNo kaTThANaM mayaro macchANa hoi NiNNAso jaha mayavaI pasUNaM evaM pAvANa jidhamma / / jaha garulo sappANaM majjAro mUsayANa jaha verI / 21 203 1) P pibasu, J P uyara for oyara, J yaNaTThA for paNaTThA. 2) P ciMtAmaNi vva, J uasappa, P kappaM rukkhaM va 1. 3) J ahavA for aha, P jIvAuguruyayaraM. 5) P suannaM teNANa. 6) P tahaho for taheya, P jiNavayaNaM / 1. 7 ) P jaha caMdaNaM. 8) P taheva, P jiNadhamo / / . 9) NAyANaM, P goviMdo for NAiMdo. 10) P taheva. 11 ) P NariMdANarANavarayarao / . 12 ) P mayavatI. 15) P jaha vinnANaM se to surahI, P varavarao. 16) P miU. 17) J om. sa, P jiNadhamo, Pom. keriso. 18) Jom. ya, J jahA. 19) P leaves a gap of two letters and has esa for hoi. 21 ) P mayavatI, J dhammANa for pAvANa.
Page #207
--------------------------------------------------------------------------
________________ 204 (283) 1 vaggho iva vasahANaM taha o pAvANa jiNadhammo / / sUra-tamANa viroho chAyA-ghammANa jaha ya logammi / 3 eso vi taha viruddho kammANaM hoi jiNadhammo / / tAveNa pAraya-raso Na vi Najjai kaM disaM samallINo / 5 jiNa-vayaNa-tAva-tattaM pAvaM pi paNassae taha ya / / jaha Niddaya-vaja-pahAra-paDaNa-dalio girI vi bhijejja / 7 taha jiNavarovaesA pAva pi paNassae vassa / / jalaNa-pahao vi rukkho puNo vi so hoja kisalaya-saNAho / 9 jiNa-vayaNa-jalaNa-daDDhassa kammuNo Natthi saMtANaM / / mukko vi puNo bajjhai Naravai-vayaNehi~ koi NiyalehiM / 11 jiNa-vayaNeNa vimukko baMdhAoM Na bajjhae jIvo / / pajjalai puNo jalaNo dhUli-kaliMbehi~ pUrio saMto / 13 jiNa-vayaNa-jalaNa-sitto mohaggI savvahA Natthi / / ___ aNNaM ca pie, erisaM imaM maNNasu jiNa-dhammaM / avi ya / 15 jaha kari-sirammi muttAhalAi~ phaNiNo ya matthae rayaNaM / taha eyammi asAre saMsAre jANa jiNavayaNaM / / 17 jaha pattharAoM kaNayaM gheppai sAro dahIoM NavaNIyaM / saMsArammi asAre geNhasu taha ceya jiNadhammaM / / 19 paMkAu jahA paumaM paumAu mahU mahUu rasa-bheu / NiuNaM geNhai bhamaro geNhasu loyAoM sammattaM / / 21 gajaMkurAo kaNayaM khAra-samuddAo rayaNa-saMghAo / jaha hoi asArAu vi sAro loyAo jiNadhammo / / 2) J kayoppammANa for chAyAghammANa, J loammi. 3) P jahA for vi taha. 4) P toveNa pariya. 5) P pAvaM mi viNAsae. 6) P daliro, P vi bhajjejja. 7) J jiNavarovaesaM pahavaM pAvaM, J vassa / / . 8) P jalaNeNa kaTTharukkho, P kilayasaNAho. 9) P kiM puNo for kammuNo. 10) P inter. puNo & vi, P Naravaya. 11) P mukko for vimukko, P baMdhae for bajjhae. 13) P jaNavayaNajalayasitto. 14) P saM for imaM. 15) P siriMmi. 16) P repeats saMsAre, P om. jiNa, J dhammo for vayaNaM. 18) P taM for taha. 19) P mahUa, J rasaheU P rasabheo. 22) P asAro to vi.
Page #208
--------------------------------------------------------------------------
________________ (284) 205 1 (284) aNNaM ca pie, bhavaNammi jaha paIvo sUro bhuvaNe payAsao bhaNio / 3 mohaMdhayAra-timire jiNadhammaM taha viyANAsu / / eriso ya atthANa hoi attho kAmo eyANa savva-kAmANa / 5 dhammANa hoi dhammo maMgallANaM ca maMgallaM / / / puNNANa hoi puNNaM jANa pavittANa taM pavittaM ti / 7 hoi suhANa suhaM taM suMdarayANaM pi suMdarayaM / / accabbhuyANa accabbhuyaM ti accherayANa accheraM / 9 seyANa paraM seyaM phalaM phalANaM ca jANejjA / / tao pie, dhamma titthayarANaM, 11 jaha AurANa vejjo dukkha-vimokkhaM karei kiriyAe / taha jANa jiyAya jiNo dukkha avaNei kiriyAe / / 13 jaha corAi-bhayANaM rakkhai rAyA imaM jaNaM bhIyaM / / taha jiNarAyA rakkhai savva-jaNaM kamma-corANa / / 15 jaha ruMbhai vaccaMto jaNao ayaDesu taralayaM bAlaM / jiNa-jaNao vi taha cciya bhavvaM ruMbhe akajjesu / / 17 jaha baMdhuyaNo purisaM rakkhai sattUhi parihavijaMtaM / taha rakkhai bhagava pi hu kamma-mahAsattu-seNNassa / / 19 jaha jaNaNI kira bAlaM thaNayacchIreNa Nei pariyaDDhei / taha bhagavaM vayaNa-rasAyaNeNa savvaM pi posei / / 21 bAlassa jahA dhAI NiuNaM aMjei acchivattAI / iya NANa-salAgAe bhagavaM bhavvANa aMjei / / 3) P taha viyANA / / . 4) P atthINa. 5) P dhammA for dhammANa. 7) P suhayaM for suhaM taM. 11) P AurA vejjo dukkhaM karei. 13) J corAti, P corAubhayaM. 14) P bhavvajaNakaMma. 15) P jaha iM rubhai. 16) J cciya bhayavaM rumhe ayajjesu. 17) P puriso, P sattUNa. 19) P Neya pariyaTTi / . 20) P rasAyaNeNa bhavva pi pAsei. 21) P dhAiM. 22) P silAgAe bhagava.
Page #209
--------------------------------------------------------------------------
________________ 11 206 ___ (284) 1 daie, teNa taM bhagavaMtaM dhamma-desayaM kahaM maNNaha / avi ya / maNNasu piyaM va bhAyaM va mAyaraM sAmiyaM guruyaNaM vA / 3 Niya-jIviyaM va maNNaha ahavA jIvAo ahiyayaraM / / avi ya / hiyayassa majjha dUio jArisao jiNavaro tihuvaNammi / 5 ko aNNo tArisao hU~ NAyaM jiNavaro ceya / / savvahA / jai maM maNNasi muddhe kajjAkajjANa jANasi visesaM / 7 jai icchasi appa-hiyaM suMdari paDivaja jiNa-vayaNaM / / jai jANasi saMsAre dukkhAi~ aNora-pAra-bhImAI / 9 jai Nivveo tumhaM suMdari tA geNha sammattaM / / jai sumarasi dukkhAI mAyAiccattaNammi pattAI / jai sumarasi Nivveo suMdari tA geNha sammattaM / / jai sumarasi kosaMbiM jai jANasi dhammaNaMdaNo bhagavaM / jai sumarasi pavvajaM suMdari paDivaja jiNadhammaM / / jai sumarasi saMkeo avaroppara-viraio tahiM taiyA / 15 sammattaM dAyavvaM tA suMdari geNha taM eyaM / / jai sumarasi appANaM pauma-vimANammi devi parivAra / 17 tA savva-sokkha-mUlaM daie paDivaja jiNadhammaM / / jai taM jANasi muddhe diTTho caMpAe dhamma-titthayaro / 19 Nisuo dhammAdhammo paDivajasu tA jiNANaM ti / / savvahA / jai jANasi suMdaramaMgulANa diTThANa doNha vi visesaM / 21 tA sayala-loya-kallANa-kAraNaM geNha jiNavayaNaM / / ti / ___imaM ca NisAmiUNa kuvalayamAlAe saMlattaM / 1) P om. dhamma, P om. kahaM, P vaNNaha for maNNaha. 4) P hiassa, P jAriso, P ttibhuvaNaMmi. 5) P huM, P ceva. 6) J jai imaM, P om. one kajjA, P visisaM. 7) P dhammaM for vayaNaM. 8) J bhIAI / . 10) P sumaraM si taM dukkhaM mAyAiccavvaNaM pi jaM pattaM / , P om. (second line) jai sumarasi etc. 12) J dhammaniMdaNo bhayavaM / . 15) suMdara geNha taM. 19) P Nisu dhammA0, P repeats su before tA. 20) J diTThoNa. 21) P lova for loya.
Page #210
--------------------------------------------------------------------------
________________ (285) 207 1 taM NAho taM saraNaM ajaM ciya pAviyaM mae jammaM / ajaM ceya kayatthA sammattaM jeNa me laddhaM / / 3 ti bhaNiUNa NivaDiyA kumArassa calaNa-juvale / kumAreNa bhaNiyaM / uNNamasu pAya-paDiyA daie mA jUra iyara-jIo vva / 5 laddhA tae jiNANaM ANA sokkhANa saMtANaM / / ti bhaNamANeNa uNNAmiyaM vayaNayaM / bhaNiyaM ca kuvalayamAlAe / 7 'jayai jaya-jIva-jammaNa-maraNa-mahAdukkha-jalahi-kaMtAre / siva-suha-sAsaya-suhao jiNadhammo pAyaDo loe / / 9 jayai jiNo jiya-moho jeNa imo desio jae dhammo / jaM kAUNa sauNNA jammaNa-maraNAu muccaMti / / 11 jayai ya so dhamma-dhaNo dhamma-ruI dhammaNaMdaNo bhagavaM / saMsAra-dukkha-taviyassa jeNa dhammo mahaM diNNo / / 13 mUDho mahilA-bhAve diyaloga-cuo paroppara-viutto / amha jio paDibuddho jiNadhamme tumha vayaNehiM / / ' 15 ti bhaNatIya pasaMsio kumAro tti / / (285) jAva ya esa ettio ullAvo tAva samAgayA paDihArI / NiveiyaM 17 ca tIe 'deva, duvAre leha-vAhao ciTThaI' / kumAreNa bhaNiyaM / lahaM pesihi'tti ____ bhaNie NIhariyA paDihArI, paviTThA ya saha teNeya / paNamio leha-vAhao, 19 pucchio ya kumAreNa 'kao Agao' / bhaNiyaM ca teNa 'aojjhA-puravarIe' / 'avi kusalaM tAyassa, daDha-sarIrA aMbA' / teNa bhaNiyaM / 'savvaM savvattha 21 kusalaM' ti bhaNamANeNa paNAmio leho, vaMdio ya uttimaMgeNa, avaNIyA muddA, vAiuM payatto / avi ya / ____1) J taNNAho. 3) J juale P juvalesu. 4) P NayavaDiyA for pAyavaDiyA. 7) P jalahisaMtAro. 8) P sAsayahao jiNadhamme. 9) J jai for jayai, P jayamoho J sio for jae. 10) J sauNNo, J muMcaMti. 11) P dhammarutI. 12) P dhanno for dhammo. 13) J dialoa. 16) P tullAvo for ullAvo. 17) J tIya for tIe, P lehavADao ciDhei, J lahuM pavesehi (later correction). 18) P teNa / paNAmio leho pu0 (the reading accepted is a marginal correction in J). 19) P om. ya, J ayojjA. 20) P vi for avi. 21) P loho for leho, P om. ya, J avaNiA ya muddA P aviNIyA muddhA.
Page #211
--------------------------------------------------------------------------
________________ 208 (285) 1 'satthi / aujjhApuravarIo mahArAyAhirAya-paramesara-daDhavamme vijayapurIe dIhAuyaM kumAra-kuvalayacaMda mahiMdaM ca sasiNehaM avagUhiUNa lihai / jahA / 3 tuha viraha-jaliya-jAlAvalI-kalAva-karAliya-sarIrassa Natthi me suhaM, teNa siggha-sigghayaraM avassaM AgaMtavvaM' ti / 'NisuyaM kuvalayamAle,' bhaNiyaM ca 5 kuvalayacaMdeNa, 'esa eriso amha gurusaMtio Adeso, tA kiM kIrau' tti / kuvalayamAlAe bhaNiyaM ajautta, jaM tuha royai taM pamANaM amhANaM' ti / tao 7 saddAvio mahiMdo, daMsio leho / uvagayA Naravai-sayAsaM / sAhio lehattho / NaravaiNA vi vAio lehattho, sAhiyaM jahA / 'lihiyaM mama pi rAiNA / avassaM 9 kumArA pesaNIya tti / tA vacca siggha' ti bhaNamANeNa saddAviyA NioiyA, bhaNiyA ya 'bho bho, sajjIkareha puvva-desa-saMpAvayAI daDha-kaDhiNAI jANa11 vAhaNAI, sajIkareha vara-karivara-ghaDAo, aNuyaTTaha vara-turaya-vaMdurAo, daMseha rahavara-Niyara-patthArIo, sajjeha pakka-pAikka-saMghe, geNhaha mahArayaNAI, 13 ANaveha te mahANaride jahA tumhehiM puvva-desaM gaMtavvaM' ti / ANatte ya savvaM sajjIkayaM, gaNiyaM saMvacchareNa laggaM / tAva ya halahalIhao pariyaNo, khuhiyA 15 NayarI, soya-viyaNA-vihurA kumArassa sAsU, harisa-visaNNA kuvalayamAlA, uttAvalo sahi-sattho, vAvaDo rAyA / eeNa kameNa kIratesu pAdheesu, 17 pakkijjatesu saMbhAresu, ruvijaMtAsu kaNikkAsu, dalijjatesu urupullesu saMpatto lagga diyaho / saMpattA kuvalayamAlA, guruyaNaM pariyaNaM sahiyaNaM ca Aucchiu~ 19 vavasiyA / tAva gayA rukkha-vADiyaM / daTTaNa ya bAla-rukkha-vADiyaM pasaratatara siNeha-bhara-pasaramANa-bAhuppIla-lola-loyaNAe bhaNiyaM / avi ya / 21 ai khamasu asoya tumaM vara-kisalaya-goccha-sattha-saMchaNNa / calaNa-pahArehi~ samaM dAso vva tuma mae pahao / / 1) P atthi for satthi, P puravarIe, J hirAyAyapara0, JP daDhadhamma vijaya0, P vijayapuravarIe. 2) Jom. dIhAuyaM, P om. kumAra, P avaUhiUNa, J lihiyaM for lihai. 3) P jalaNa for jaliya. 4) J sigghavigghayaraM, P teNa visigghAghavisigghataraM, J avassa, P kuvalayamAlAe. 5)P kavalayacaMdautteNa esa. Padds ya before Adeso, JAeso. 6) Pom. amhANa, Jom. ti. 7) Jom. vAio lehattho. 8) P avassa kumAro pesaNIo tti. 9) J pesaNiya, J vaccaha, P saddAviyA ya NiiyA, J niyoiA. 10) J saMpAviyAI. 11) P karighaDAo. 13) P aNaveha for ANaveha, Jom. te, J tubbhehi for tumhehiM, J tAva for ANatte ya, P adds tAva ya before savvaM. 15) P vimaNA, P om. vihurA, P sAsuyA for sAsU. 16) P yANo for sattho, P eteNa, J kIrateNasu P kIratisu pAheesu. 17) uakijaMtesu saMsAresu, J suMbhAresu, J rucijaMtAsu, P dalajaMtesu, J uruphullesu P urasullesu. 18) P sahijaNaM ca Aucchio. 19) P om. vavasiyA, Jom. tAva gayA, P vADIyaM. 20) Jom. bharapasaramANa. 21) P asoga, P adds kusuma before goccha, P om. sattha, P saMcchannA / .
Page #212
--------------------------------------------------------------------------
________________ (285) 3 1 bho baula tumaM pi mae mairA - gaMdUsa - seya - pANehiM / sitto si alajjaM ciya jai rusio khamasu tA majjhaM // bho bho tumaM pi caMpaya dohala - kajjeNa cuMbio bahuso / mA hojja majjha dosaM khamasu ya taM paribhavaM ekkaM / / viyalaMta - kusuma - bAhoha - dummaNA majjha gamaNa - soeNa / AucchiyA si piyasahi kuMdalae dUra-gamaNAe / aNuyatta Niyaya-daiyaM eyaM sahayAra-pAyava-juyANaM / pai-saraNA mahilAo bhaNiyA NomAlie khamasu / taM roviyA mae cciya puNo vi pariNAviyA tamAleNa / dhU mAhavi ehiM Na - yANimo kattha daTThavvA / / 9 5 7 11 13 bho bho piyAla - pAyava diNNA me jUhiyA siNeheNa / eyAe~ taM kuNejjA jaM kiM pi kuloiyaM tujjha / / saccaM ciya puNNAgo puMNAga tumaM Na ettha saMdeho / AliMgijjasi taM ciya sayaMvaraM mAhavilayAhiM || 15 re NAya tumaM pi puNo bahuso viNivArio mae Asi / mA chivasu kuMdalaiyaM eNhiM taM khamasu duvvayaNaM / / 17 hiMtAla khamasu ehiM bahuso jaM NiTTharaM mae bhaNiyaM / kisalaya-karagga- NihuyaM piyaMgu-laiyaM pharisamANo / / bho bho kayaM taM pahu aNuyatsu pADalaM imaM varaI / chee vi hu sappurisA paDivaNNaM Neya muMcati / / 19 ajja vi Na dIsai cciya rattaM kusumaM imAe baMdhU / mA tUrejjasu caMpaya jaNassa kAlo phalaM dei / / 21 209 2) P alijjaM. 3) P caMpayaDohala, P sahasA for bahuso. 4) P doso for dosaM, P parihavaM. 5) J dummaNo. 8) J paisaraNaM, P bhaiNiNomAlae. 9) J ccia bAlA pariNAmiA. 11) P me dUhiyA. 12 ) P kuNejjAsu jaM. 13 ) P punnANatumaNaM. 14 ) P .layAI / / . 16) P chidasu for chivasu, P tA for taM. 18 ) P lihiyaM for NihuyaM, P pharusamANo. 19) P adds bho bho kayaM pharusamANo before bho bho, P pADaliM.
Page #213
--------------------------------------------------------------------------
________________ 210 (286) 1 he he piyaMgu-laie vArijaMtI vi muMca mA daiyaM / eso asoya-rukkho pemmeNa Na hIrai kayAI / / 3 jAi-visuddhA si tuma capaya-daiyaM Na mucase jeNa / kulabAliyAo loe hoMti cciya suddha-sIlAo / / 5 iya evaM bhaNamANI cira-pariiya-pAyave khamAtI / uvvAha-bAha-NayaNA rottuM ciya sA samADhattA / / 7 (286) saMThAviyA ya sA sahiyaNeNaM samAgayA Niya-bhavaNaM / tattha vi diTThAI NANAvihAiM ghara-sauNa-sAvaya-samUhAI, bhaNiuM ca payattA, avi ya / 9 muddhe Na jIvasi cciya miya-rahiyA ya maIe~ tumaM maiyA / tA pasarasu vaccAmo Aucchasu jo si daTThavvo / / 11 sArasi marasi saratI muMcAmi kaha imo ya te daio / doNNi vi vaccaha eso AvaDio aMdha-vuttaMto / / 13 aNNaM ruira-kalAvaM moraM tuha mori varihimo amhe / dhIrA mA rasa-virasaM parihAso me kao muddhe / / 15 haMsiNi sarasa-siNehe Niya-haMsaM bhaNasu hAsa-sasi-sarisaM / vaccAmu sAmiNIe samayaM sama-dukkha-sokkhAe / / 17 cakkAi tumaM rayaNiM daiya-viyogammi Nesi maha pAse / tA vaccasu mA NivaDau vioya-vajjAsaNI tujjha / / 19 mA hoMtu viseNa va te caori NayaNAi~ piyayama-vioe / guMjAphala-sarisAiM vaccasu samayaM pi daieNa / / 21 paDha kIri kiMci bhaNiyA daiya-vioyammi paDhihisi alakkhaM / ___patthANa-vajaNi aNuhava-sarisaM viraha-vajaM / / 1) P dehe for hehe, P va for vi, P mAimayaM / . 2) P pemeNa Na hIrati. 3) J jAmi for jeNa. 4) P suddhazIleNa / / . 5) J khamAti. 6) P rottaM. 7) P samAe gayA, Jom. Niya. 8) P daTThAI, P gharasavaNasAvaiya. 9) P buddhe for muddhe, Jom. cciya, P cciyara, hitA ya, J maie, P adds mae before tuma. 10) J tA parasu. 11) J padaiNu for te daio. 12) P donni, J vivaccasu. 13) P tuha putti mori dharihAmo / . 14) P muddho / / . 15) P sarasisiNehe. 16) P suha for sama. 17) P cakkAya, J vioammi. 19) P mA hoo vimeNa vite cauriNayANAI, J visaNavare cauriNayasAI viayama. 20) J guMjAhala, P muMcasi taiyaM for vaccasu samayaM. 21) P inter. kiMci & kIri, P daya for daiya. 22) P pathANa, J maNuhava for aNuhava.
Page #214
--------------------------------------------------------------------------
________________ (286) 211 1 Ayallaya-vuttato jai vi tae sAhio mha daiyassa / pisuNe kuviyA ahayaM muMcAmi ha sArie kassa / / 3 iya kIri-mori-sAraMgi-sAriyA-cakka-sArasi-caoriM / bhaNamANI sA viyarai sa-NeurA cAru-taralacchI / / 5 evaM ca AucchaNayaM kuNaMtIe samAgayA lagga-velA / tattha kayaM dhavalaharassa baha-majjha-desa-bhAe savva-dhaNNa-virUDhaMkurA cAuratayaM / tattha ya dahi7 akkhaya-suvaNNa-siddhatthaya-duvvaMkura-royaNA-satthiya-vaDDamANaya-NaMdAvatta patta-chatta-camara-kusuma-bhaddAsaNA-javaMkura-paumAdie savve divva-maMgale 9 Nivesie / tANaM ca majjhe ahiNava-pallava-kisalayAlaMkiyaM titthodaya-bhariyaM kaNaya-pauma-pihANaM caMdaNa-caccikka-cacciyaM Nibaddha-maMgala-rakkhA-suttayaM 11 kaNaya-kalasaM ThAviyaM / tao tattha ya saMThiyA doNNi vi puvvAbhimuhA, vaMdiyA royaNA, kayAiM maMgallAI / etthaMtarammi tAva ya saMpattaM laggaM / pUrio saMkho / 13 bhaNiyaM saMvacchareNa siddhi' tti / tAva ya uccAlio dAhiNo pAo kumAreNa / kuvalayamAlAya vi vAma-calaNaM cAliyaM / payatta-gaMtu, NikkhaMtA bAhiM / saMkha15 bherI-tUra-kAhala-muiMga-vaMsa-vINA-sahassa-jayajayAsadda-NibbharaM gayaNayalaM ___AsI / samuhassa guruyaNassa saMpattA rAyaMgaNaM / tAva ya sajio jaya-kuMjaro / 17 keriso / avi ya / dhavalo dhavala-visANo siya-kusumAbharaNa-bhUsio tuMgo / 19 jasa-kuMjara-puMjo iva purao jaya-kuMjaro dihro / / ArUDhA ya jaya-kuMjaraM duve vi juvANayA / kerisA ya dIsiuM payattA jaNeNaM / 21 avi ya / kuvalayacaMdo rehai kuvalayamAlAya kuMjarArUDho / 1) P ya for vi. 2) P pisuNi, P adds vi before ahayaM, P ahiyaM. 3) J sAraA, P cakkasArasacaurI I. 4) Jom. sA, J rasira for sa. 6) P bahudesabhAyaMmi, JdhaNNaM. 7) P siddhatthaduvvaMkururovaNA, P NaMdAvattayavamarakusubhaddAsaNAjavakurupaumAdiyA. 8) J jAyaMkura for javaMkura, J0paumAtIe, Jom. savve, P davva for divva. 10) P paumappahANaM, Jom. caMdaNa, P cakkiyaM. 12) J maMgalAiM, P saMpaettaM. 14) P cAlio for cAliyaM, J bahu for bAhiM. 15) P muyaMga, P gayaNaM AsI / sA samuhassa. 16) J sumuhassa guruassa. 18) P dhavavalavisaNNo siya, J visAlo for visANo. 19) J jaya for jasa. 20) P om. ya after ArUDhA, P ya daMsiuM. 22) P kuvalayamAlA ku0, JP kuMjarArUDhA.
Page #215
--------------------------------------------------------------------------
________________ (287) 212 1 iMdo iMdANIya va samayaM erAvaNArUDho / / (287) evaM ca NIhariuM payattA ahiNaM dijamANA ya jaNa3 samUheNa,viyappijaMtA NAyariyA-loeNa / avi ya / ai, kouya-rahasa bharijaMta-hiyaya-pUraMta-Neha-bahumANo / aha jaMpai vIsatthaM NAyara-kulabAliyA5 sattho / / ekkA jaMpai mahilA bhaNaha halA ko vva ettha abhirUvo / 7 kiM kuvalayamAla cciya ahavA eso sahi kumAro / / tao aNNAe bhaNiyaM / 9 eyassa sahai sIse kasaNo aha koMtalANa pabbhAro / kajjala-tamAla-NIlo imAe~ aha sahai dhammello / / 11 eyassa sahai vayaNaM sarae aha viyasiyaM va sayavattaM / saMpuNNa-caMda-maMDala-lAyaNNaM sohai imIe / / 13 eyassa NayaNa-juyalaM kuvalayadala-sarisayaM sahai muddhe / takkhaNa-viyasiya-siya-kamala-kaMti-sarisaM imIeN puNo / / 15 rehai imassa piyasahi vacchayalaM dhavala-pIvaraM pihulaM / ubbhijjamANa-thaNahara-virAviyaM rehai imIe / / 17 sohai maiMda-ruMdaM NiyaMba-biMbaM imassa pejjAlaM / raha-rahasAmaya-bhariyaM imIe ahiyaM virAejjA / / 19 Uru-juyalaM pi suMdari imassa sarisaM kareNa gayavaiNo / raMbhA-thaMbheNa samaM imAe~ ahiyaM virAeja / / tti / 21 aNNAe bhaNiyaM / 'halA halA, ettha duve vi tae aNNoNNa-khvA sAhiyA, Na ___ettha ekkassa vi viseso sAhio' / tIe bhaNiyaM 'halA, jai ettha viseso 1) J iMdANIa P iMdANIi. 2) P payatto ANadijjamANA. 3) P viyappiyaMtA NAyaraloeNa, P adds the verse kouyarahasa etc. to sattho and further adds ekkA jaM tA NAyaraloeNa avi ya ai before the verse kouya etc. 4) J paratta for pUraMta. 6) P abhiruio / . 7) P kuvalayamAlA cciya. 9) P etassa, P kasiNo. 10) P aharei dhammello, 11) P etassa, P sarisaM for sarae. 13) P kuvalayadaya. 15) P vacchalayaM for vacchayalaM. 18) P jahaNa for ahiyaM. 19) P UrujuvalaM pi surisarisaM. 20) P raMdhA for raMbhA, P virAejaMti. 21) P sAhiyaM for sAhio. 22) J tIya, P ao for halA.
Page #216
--------------------------------------------------------------------------
________________ (287) 213 1 atthi to NAmaM daMsIyai, jo uNa Natthi so katto daMsIyai' tti / aNNAe bhaNiyaM 'kiM viseso Natthi, atthi se viseso / avi ya / 3 vacchatthalaM virAyai imassa asamaM jayammi purisehi / __eyAe~ NiyaMbayaDaM rehai mahilANa asamANaM / / 5 aNNAe bhaNiyaM alaM kimaNNeNa ettha purisaMtareNa mahilaMtareNa vA / imANaM ceya avaropparaM kiM suMdarayaraM ' ti / tIe bhaNiyaM 'atthi imANaM pi aMtaraM' / tAhiM 7 bhaNiyaM kiM aMtaraM' / avi ya / / 'purisANa esa sAro esA uNa hoi itthi-rayaNANaM / 9 eso ceya viseso esA mahilA imo puriso / / ' ___tAhiM bhaNiyaM 'kiM imiNA itthi-purisaMtareNaM, aNNaM bhaNa' / 11 aNNAe bhaNiyaM 'jai paraM phuDaM sAhemo / avi ya / ___esa kumAro rehai esA uNa sahai rehai kumArI / 13 chajjai sahai ya rehai doNha vi saddA payaTTati / / ' tao tAhiM bhaNiyaM 'aho ekkAe vi NAyariyAe Na lakkhio viseso' / tAhiM 15 bhaNiyaM 'piyasahi, sAha ko viseso tae lakkhio' / tIya bhaNiyaM NisuNesu, avi ya / 17 'maragaya-maNi-NimmaviyA imassa aha sahai kaMThiyA kaMThe / ___ eyAe uNa sohai esA muttAvalI kaMThe / / ' 19 tao tAhiM hasamANIhiM bhaNiyaM 'aho, mahaMto viseso uvalakkhio. jaM rAyauttassa avadAya-vaNNassa maragaya-rayaNAvalI sohai, emAe puNa sAmAe 21 muttAvali tti / aNNaM pucchiyAe aNNaM sAhiyaM' ti / aNNAe bhaNiyaM / dhaNayANa doNha ko vA rehai acchINa bhaNasu ko kaiyA / 1) P No for to, J daMsIyati P daMsiyai, J jo puNa, J daMsIyati, P om. aNNAe bhaNiyaM kiM etc. to asamANaM / / . 5) P adds vA after purisaMtareNa. 6) P suMdararayaraM, J tIya, P om. aMtaraM, P tAhe for tAhiM. 8) P eso uNa hoi itthiyaNANaM 1. 10) J aha for tAhiM. 12) P sahai reha kumAro / chajjii sahii. 13) P donni saddA payasRti, P saddo payattaMti. 14) J ekkAya. 17) P NimmarayA, P ahai kaMThiyA. 18) P etAe, J puNa, P adds ha after esA. 19) P hasamANIe. 20) J avadAta.
Page #217
--------------------------------------------------------------------------
________________ 214 (287) 1 iya eyANa vi aisaMgayANa ko vA Na sohejA / / tAhiM bhaNiyaM 'Na ettha koi viseso uvalabbhai, tA bhaNaha ko ettha dhaNNANaM 3 dhaNNayaro' / tao ekkAe bhaNiyaM / 'dhaNNo ettha kumAro jassa imA hiyaya-vallabhA jAyA / 5 dhaNa-pariyaNa-saMpaNNo vijao rAyA guruyaNaM ca / / aNNAe bhaNiyaM 'Nahi Nahi, kuvalayamAlA dhaNNayarA / 7 dhaNNA kuvalayamAlA jIe teloka-suMdaro eso / puNNApuNNa-viseso Najjai mahilANa daiehiM / / ' 9 aNNAe bhaNiyaM 'savvahA kumAro dhaNNo kuvalayamAlA vi puNNavai tti ko imANaM visesaM kareuM taraI' tti / avarAhiM bhaNiyaM 11 'dhaNNo jayammi puriso jasseso puttao jae jAo / mahilA vi sA kayatthA jIya imo dhArio gabbhe / / ' 13 aNNAo bhaNaMti / 'dhaNNo vijaya-NariMdo jassa ya jAmAio imo suhao / 15 ahavA sa cciya dhaNNA imassa sAsU jae jA sA / / ahavA, amhe cciya dhaNNAo jANa imo NayaNa-goyaraM patto / 17 rai-vammahANa juvalaM keNa va ho diTTha-puvvaM ti / / ' ___ evaM ca viyappijjamANo NAyariyA-kulabAliyAhiM, ahiNaMdijjamANo pura19 mahallaehiM, pijjato taruNiyaNa-NayaNa-mAlAhiM, uddisijjaMto aMguli-sahassehiM, dAvijaMto vilayA-bAliyAhiM, pavisaMto juvaiyaNa-hiyayAvasahAsu, jaNayaMto 21 mayaNa-mohaM kAmiNINaM, kareMto muNINa vi maNa-viyappaMtara savvahA NIhario puravarIo / AvAsiyA ya tahAvihe ekkammi paesaMtare / 1) P ko vA vA Na sohejjA. 2) P ko viseso uvaladdhai. 4) P dhammo for dhaNNo, P vallahA. 5) P saMpunno. 6) P kuvalayamAlI. 7) P esu / . 8) P viseso. 12) P jAya imo jArio. 13) J bhaNiyaM for bhaNaMti. 14) P jAmAoo. 15) P jA yA for jA sA. 17) J jualaM, J diTThauvvaM. 18) J viappijjamANaNo, P abhiNaMdijjamANo puramahillaehiM. 19) JlaehiM puijjato ANiaNayaNa, ] aMgulI. 20) J visaMto for pavisaMto, P hiyayasehAsu jaiNaMto mayaNamohaM. 21) P om. vi maNa. 22) J kammi for ekkammi.
Page #218
--------------------------------------------------------------------------
________________ 215 (288) 1 (288) tAva ya eyammi samae keriso viyappo purisANa mahilANa ya / dhaNNA kuvalayamAlA jIe~ imo vallaho tti mahilANa / 3 purisANa imaM hiyae kuvalayacaMdo sauNNo tti / / ___ evaM ca samAvAsio kumAro NayarIe, thovaMtare sesa-balaM pi gaya-turaya-rahavara5 pAikka-pauraM samAvAsiyaM tattheya / tattha samae NIhArijaMti kosalliyAI, . uvadaMsijaMti daMsaNijAI, saMcaijaMti NANA-vattha-visesAI, ThAvijaMti 7 mahaggha-muttA-NiyarAiM, ovAhijjati mahalla-kulaI, uvaNimaMtijati baMbhaNa saMghaI, kIrati maMgalaI, avaNijaMti avamaMgalaI, jaMpijjati pasatthaI / kumaro 9 vi Namo jiNANaM, Namo savva-siddhANaM' ti bhaNamANo bhagavaMtaM samavasaraNatthaM jhAiUNa sayala-maMgala-mAlA-rayaNa-bhariyaM cauvvIsa-titthayara-NamokkAra-vija 11 jhAeMto ciMtiuM payatto / 'bhagavai pavayaNa-devae, jai jANasi jiyaMta tAyaM pecchAmi, raja pAvemi, pariyaDDae sammatta, viraI pAlayAmi, ate pavvaja 13 abbhuvemi saha kuvalayamAlAe, tA taha divveNaM NANeNaM AhoiUNa tArisa uttimaM sauNaM desu jeNa hiyaya-NevvuI hoI' tti ciMtiya-mette pecchai purao uDuMDa15 poMDarIyaM / taM ca kerisaM / / ___maNi-rayaNa-kaNaga-cittaM suvaNNa-daMDullasaMta-kaMtillaM / 17 laMbiya-muttAUlaM siyAyavattaM tu sumahagghaM / / uvaNIyaM ca samIve, viNNattaM ca pAyavaDioTThieNa ekkeNa puriseNa / 'deva, imassa 19 ceya rAiNo jeTTho jayaMto NAma rAyA jayaMtIe puravarIe, teNa tuha imaM devayA pariggihiyaM chatta-rayaNaM pesiyaM, saMpayaM devo pamANaM' ti / kumAreNa ciMtiyaM 'aho, 21 pavayaNa-devayAe me saMNijjhaM kayaM, jeNa peccha ciMtANatarameva pahANaM savva sauNANaM, maMgalaM savva-davva-maMgalANaM, imaM Ayavatta-rayaNaM uvaNIyaM ti tA 1) J tAvayA eammi. 2) J jIa. 3) P hiyAe, P sau for sauNNo. 4) P ca samAroNarIe thovaMtare, J thoaMtare. 5) J samatthosiaM tattheya samae NIhAvijaMti. 6) P jAI for dasaNijjAi, P saMvAijati for saMcaijjati P visesaI. 7) J NiarAI P NiyaraI, J avahijaMti, P uvaNamaMtimajaMti bamhaNayaMghai. 8) Jom. avaNijjati avamaMgalai. 9) J savvajiNANaM ti. 10) P rayaNasarisaM cauvIsa, P vijhaM jjhAyaMto ciMtiyaM. 11) P tAta. 12) P pavvajjamabbhuvemi. 13) J tahA for taha. 14) P sauNaM disu, P NevvuI hoya tti, P udaMDa. 16) J gaNaya for rayaNa, P kaNaya, J suaNNa. 17) J laMpiamuNNajalaM. 19) P jayaMtIpuravarIe, P devatApariggahiyaM. 21) J saNNajjhaM P sannejhaM. 22) P AyavattayaNaM, P to for tA.
Page #219
--------------------------------------------------------------------------
________________ 216 (289) 1 savvahA bhaviyavvaM jahA-ciMtiya-maNorahehiM ti ciMtiUNa sAhiyaM kuvalayamAlAe ___ 'pie, pecchasu pavayaNa-devayAe keriso sauNo uvaNIo / imiNA ya 3 mahAsauNeNa jaM piyaM amhehiM maNasA ciMtiyaM taM ceya savvaM saMpajjaI' tti / __(289) kuvalayamAlAe bhaNiyaM ajautta, evaM eyaM, Na ettha saMdeho / aha 5 patthANe kANi uNa sauNANi avasauNANi vA bhavaMti' / kumAreNa bhaNiyaM 'saMkheveNa sAhimo, Na uNa vitthareNaM / avi ya / 7 dahi-kalasa-saMkha-cAmara-pauma-mahAvaDDamANa-chattAdI / divvANa savvao cciya dasaNa-lAbhAI dhaNNAI / / 9 daMsaNa-suhayaM savvaM vivarIyaM hoi daMsaNa-virUyaM / jaMkaNNa-suhaM vayaNaM vivarIyaM hoi vivarIyaM / / 11 evaM gaMdho phariso rasaM ca jA iMdiyANukUlAI / taM savvaM suha-sauNaM avasauNaM hoi vivarIyaM / / 13 vaccasu siddhI riddhI laddhI ya suhaM ca maMgalaM asthi / saddA sauNaM siddhA avasauNA hoti vivarIyA / / 15 hAo litta-vilitto Nara-NAri-gaNo suvesa-saMtuTTho / so hoi Navara sauNo avasauNo dINa-maliNaMgo / / 17 samaNo sAha taha maccha-juvalaya hoi maMsa-pesI ya / puhaI phalAi~ sauNaM ritto kuDao ya aNugAmI / / 19 chItaM savvaM pi Na suMdaraM ti ekke bhaNaMti AyariyA / avare samuhaM mottuM Na piTThao suMdaraM ceya / / 21 sANo dAhiNa-pAse vAmaM jai valaio bhave siddhI / aha vAmo dAhiNao valai Na kajaM taNo siddhaM / / 1) P om. jahA ciMtiya etc. to ciMtiyaM taM. 3) P adds NeNa jaM before ceya. 4) P om. ajautta. 5) J etthaNNe for patthANe, P om. uNa, Jom. avasauNANi, P om. vA. 6) Jadds daie after avi ya. 7) J kamala for kalasa, P vaddhamANa, J chattAtI / . 8) J divvANa P devANa. 9) J adds samuNaM P adds savvauNaM after savvaM, P vivarIya hoti, J virUvaM / , J vivarItaM / / . 10) J vivarItaM / / . 13) J siddhiM riddhI. 14) P sauNasiddhA. 15) P NaraNArayANo, P parituTTho for saMtuTTho. 16) J om. hoi Navara, P saNo for sauNo. 17) J macchajualaM. 18) J muhaI P puhai, P phalAiM sAuNaM, J uDao for kuDao, P AgAmI for aNugAmI. 20) JNa miTThao. 21) P sAho for sANo, J jati valati. 22) P calaNa for valai, J dAhiNato valati, P vaNati, P siddhI / / .
Page #220
--------------------------------------------------------------------------
________________ (289) 217 1 jaha suNao taha savve NAhara-jIvA bhaNaMti sauNaNNU / aNNe bhaNaMti keI vivarIyaM jaMbuo hoi / / 3 mauyaM mahuraM vAmo lavamANo vAyaso bhave sommo / uttAla-NiTThara-sarA Na deti siddhiM bhayaM deti / / 5 gorUyassa u chItaM vajejjA savvahA vi jIya-hara / majArassa vi chIyaM pattiya-jIyaM viNAsei / / 7 sArasa-raDiyaM savvattha suMdaraM jai Na hoi ekkassa / vAmaM bhaNaMti phalayaM jai so ya Na dIsae purao / / 9 iMdaggeIjammA ya NeraI vAruNI ya vAyavvA / sommA IsANA vi ya aTTha disAo samuddiThThA / / 11 aTTha ya jAmA kamaso hoti ahoratta-majjhayArammi / jattha ravI taM dittaM taM disi-dittaM viyANAhi / / 13 jaM mukkaM taM aMgAriyaM ti AdhUmiyaM ca jaM purao / sesAo disAo puNa saMtAo hoti aNNAo / / 15 ditteNa takkhaNaM ciya hoi phalaM hohii tti dhUmeNaM / aMgAriyammi vattaM jai sauNo ravai tattheya / / 17 sUrAhimuho sauNo jai virasaM ravai ditta-ThANammi / tA jANa kiM pi asuhaM patthANe kassa vi Narassa / / 19 sara-dittaM sui-virasaM sui-suhayaM hoi jaM puNo saMtaM / saMteNa hoi saMtaM ditte puNa jANa dukkhaM ti / / 21 pAsANa-kaTTha-bhUtI-sukkaya-rukkhesu kaMTaillesu / eesu ThANa-dittaM vivarIyaM hoi suha-ThANaM / / 1) J aha for jaha, P inter. savve and taha, P jIvo, J savaNaNNU P sauNaMNU / . 2) J vivarItaM. 3) P lavamAho, P somo / . 5) J goUassa cchItaM P gorUvasao lacchI taM vajjejjA, J vajejo, P jIvaharaM. 6) J chItaM, J chItaM for jIyaM, P jItaM viNAseMti. 8) P uNa for ya Na. 9) P iMdaggetIjamAyaNerutI vAruNI. 10) P somA. 11) J aTThA ya. 12) P _ for taM before dittaM, P disittaM. 13) P AhamiyaM. 14) P puNo satthAo. 15) P ditte takkhaNaM, JP hohiti tti. 16) P ravati. 17) P sUrAbhimuho, P virai for virasaM, J ramai for ravai, P om. ravai, P dittaTThANaMmi / . 19) P dinnaM ti suvirasaM suti. 20) P ditta puNa. 21) P rakkhesu. 22) JP etesu, P TThANa, JP vivarItaM, P TThANaM / / .
Page #221
--------------------------------------------------------------------------
________________ 218 (290) 1 diyaha-carA hoMti diyA rAi-carA hoMti taha ya rAIe / sauNA sauNA savve vivarIyA hoti avasauNA / / 3 esa saMkheveNaM suMdari, jaM puNa sivA-rutaM kAya-rutaM sANa-rutaM giroliyA-rutaM evamAINi aNNANi vi visesAI ko sAhiuM tarai tti / savvahA, 5 eyANaM savvANaM avasauNANaM taheya sauNANaM / puvvakayaM jaM kammaM hoi NimittaM Na saMdeho / / 7 tamhA jiNavara-NAmakkharAi~ bhattIe~ hiyaya-NihiyAiM / __saMbhariuM bhagavaMtaM pAva-haraM samavasaraNammi / / 9 tassa ya purao attANayaM pi jhAeja pAyavaDiyaM ti / jai jAi teNa vihiNA avassa khemeNa so ei / / 11 camarAi~ AyavattaM hoi asoso ya kusuma-vuThThI ya / ___ bhAmaMDalaM dhayaM ciya mahAsaNaM divva-NimmaviyaM / / 13 eyAi~ maMgalAI uccAreMto jiNaM ca jhAeMto / jo vaccai so pAvai puNNa-phala Natthi saMdeho / / 15 evaM ca sAhie paDivaNNa kuvalayamAlAe 'ajautta, evaM ceya eyaM Na ettha ___ saMdeho' tti / 17 (290) aNNammi ya diyahe diNNaM payANayaM mahaMteNa khaMdhAvAreNaM / tao kettiya-mattaM pi bhUmi gaMtUNa bhaNiyaM kumAreNa 'bho bho paurA, Niyattaha tumhe kajjAI 19 vihaDaMti tumhANaM / evaM bhaNio Niyatto paurayaNo pajjharaMta-loyaNa jalappavAho / tao kaM pi paesaM gaMtUNa bhaNio kumAreNa rAyA 'tAya 21 paDiNiyattasu, jeNa amhe sigghayaraM vaccAmo tAyaM ca pecchimo' tti / evaM ca ____puNo puNo bhaNio Niyatto kuvalayamAlAe jaNao jaNaNI ya / evaM ca kameNa 1) P rAyacarA, P rAtIe. 2) P sauNo sauNo, P sauNAo / / . 3) P ete for esa, P om. jaM puNa. 4) J evamAtINi, P annANa visesAI. 5) JNANaM ca taha ya. 7) J sattIya for bhattIe. 8) P saMbhariyaM, P samavasaraMmi. 10) P jati jAti teNa vihiNa, P eti / / . 11) J AtavattaM. 13) P jjhAyato. 14) P pAvati, J puNNahalaM. 15) P adds bhaNiyaM after kuvalayamAlAe, P ceya etaM Natthi saMdeho. 17) P khaMdhAyAreNa. 18) P om. pi, P Niyattabbhe kajAI. 19) P tumhA for tumhANaM. 20) P juyala* for jala. P taya for tAya. 21) P jiNamhe for jeNa amha, P adds tti after vaccAmo. 22) J kuvalayamAlAjaNao.
Page #222
--------------------------------------------------------------------------
________________ 219 (290) 1 kumAro saMpatto taM sajjha-sela-siharabbhAsaM, AvAsio ya ekkammi paese / sAhiyaM ca purisehiM 'kumAra, imammi saravara-tIre suNNAyayaNaM, tattha kAmo 3 vva sarUvI, iMdo vva paccakkhaM, sUro vva koi rUva-sohAe ahiyaM payAsamANo ___ muNivaro ciTThai' / kumAreNa bhaNiyaM 'are, ko esa muNivaro, kiM tAva tAvaso, 5 Au tidaMDI, Au aNNo ko vi' / tehiM bhaNiyaM 'deva, Na-yANAmo tAvasaM vA aNNaM vA / 7 loya-kaya-uttimaMgo siya-vasaNo picchaeNa hatthammi / uvasaMta-dasaNIo dIha-bhuo vammaho ceya / / ' 9 kumAreNa ciMtiyaM / 'aho kattha bhagavaM sAhU, tA cirassa attANayaM bahu-pAva paMka-kalaMkiyaM NimmalIkaremi bhagavao daMsaNeNaM' ti bhaNamANo abbhuTThio samaM 11 kuvalayamAlAe / bhaNiyaM ca NeNa 'Adesaha maha taM muNivaraM' / saMpatto taM paesaM / diTTho ya muNivaro / ciMtiyaM ca NeNa / 'aho muNiNo khvaM, aho lAyaNNaM, aho 13 suMdarattaNaM, aho dittI, aho sommayA / tA savvahA Na hoi esa mANUso / ko vi divvo keNa vi kAraNeNa muNi-vesaM kAUNaM saMThio' tti ciMtayaMteNa 15 NirikkhiyaM jAva Nimiti NayaNAI, phusaMti pAyA mahiyalaM / tao ciMtiyaM 'Na hoi devo, vihaDaMti divva-lakkhaNAI / tA suvvattaM vijAharo hohii tti / 17 eso ya jahA ahiNava-kaya-sIsa-loo ajja vi amilANa-deho uvalakkhIyai tahA lakkhemi Na esa AisaMjao, saMpayaM esa pavvaio, veso 19 vA viraio / tA kiM vadAmi / ahavA suTTha vaMdaNIyaM bhagavaMtANaM sAhUNaM diTTha mettaM ceva liMga ti / jo hou so hou tti sAhu tti uvasappiUNa kumAreNa 21 kuvalayamAlAe ya ti-padAhiNaM bhatti-bhara-viNamiuttimaMgehiM dohi vi vaMdio sAha / bhaNiyaM ca muNiNA 'dhammalAbho' tti / tao uvaviTTho kamAro mahiMdo 1)P saMpato vaMca sajjasela. 2) Jom. ca, P kumAra maMmi saravatIre. 3) J suNNAyataNaM, J sarUI, J adhiyaM. 4) P puNivaro ciTThati / . 5) P Ausanno ko vi, Jadds vi after aNNo, J tAvasaM va aNNaM ca. 8) P thuo ThaMmaho cceya / / . 9) P kumAre ciMtiyaM, J adds vi after kattha. 10) P adds NimmalIkayaM after kalaMkiyaM. 11) P NeNa daseMmi maha taM. 12) J dig for ciMtiyaM. 13) Pom. aho dittI, P somayA, J mANuso. 14) P om. vi kAraNeNa, P samuTThio for saMThio, P om. tti, P ciMtayaMto Nirikkhai jAva. 15) P NayANAI, P adds mi after mahiyalaM. 16) J adds aho before Na hoi, P hoti for hoi, Jadds ti before devo, P vihaDiyAiM for vihaDaMti, P savvaM for suvvattaM, J tA suvvaMti vijjAhare hoiti / , P hohitti soya. 17) P ahiNavayasIsa, J vijjhAvi for ajjavi, P anilANa. 18) JP uvalakkhIyati, J AdisaMjato. 19) P viraIo, P diTThimettaM. 21) P tipayAhiNaM, J viNauttimaMgehi, P dohiM vi. 22) J vaviThTho for uvaviThTho.
Page #223
--------------------------------------------------------------------------
________________ 220 (291) 1 ya / pucchiyaM ca kumAreNa 'bhagavao, katto tumaM ettha raNNuddese, kattha vA tubbhe ihAgayA, kiM vA kAraNaM imAe rUva - saMpayAe NivviNNo' / (291) teNa bhaNiyaM 'jai savvaM sAheyavvaM tA NisuNesu vIsattho hoUNaM 3 ti / 5 atthi puhaI-payAso deso desANa lADa-deso tti / Nevattha-desabhAsA maNoharA jattha rehaMti / / 7 tammiya purI purANA NAmeNa ya bArayAurI rammA / tattha ya rAyA sIho atthi mahA -dariya - sIho vva // tassa suo haM payaDo bhANU NAmeNa paDhamao ceya / aivallaho ya piuNo viyarAmi puriM vigaya - saMko / / 11 mamaM ca cittamme vasaNaM jAyaM / avi ya / 9 rehA -ThANaya-bhAvehiM saMjuyaM vaNNa-virayaNA - sAraM 13 jANAmi cittayammaM NariMda daThThe pi jANAmi / / I evaM ca paribbhamamANo aNNammi diyahe saMpatto bAhirujjANaM / tattha ya 15 viyaramANassa Agao ekko uvajjhAo / teNa bhaNiyaM 'kumAra, mae cittavaDo lihio, taM tA pecchaha kiM suMdaro kiMvA Na va' tti bhaNie, mae bhaNiyaM 'daMsehi 17 me cittayammaM jeNa jANAmi suMdaraM Na va' tti / daMsio ya teNa paDo / diTThe ca mae taM puhaIe Natthi jaM tattha Na lihiyaM / jaM ca tattha Natthi taM Natthi puhaIe 19 vi / taM ca darUNa divva-lihiyayaM piva aisaMkulaM savva-vuttaMta-paccakkhIkaraNaM pucchiyaM mae vimhieNa 'bho bho, kiM ettha paDe tae lihiyaM imaM' / teNa bhaNiyaM 21 'kumAra, NaNu saMsAra-cakka ' / mae bhaNiyaM 'kiM aNuharai saMsAro cakkarasa' / teNa bhaNiyaM 'kumAra, pecchasu / I I 1) P kumAreNA, P bhagavaM kao tumaM, P etthannuddesaM kattha. 2) P NivviNNa tti. 3) J sAhiavvaM P sAhetavvaM. 5) P puhatIpayAso, Jom. deso, P repeats deso. 6) J vesabhAsA for desabhAsA, P maNAhAra, P rehaM / tammi purI porANA. 7 ) Pom. ya after NAmeNa. 8) P rAyAyI asthi. 10) P viairAmi . 11) P ca ciMtayaMtassa vasaNaM. 12) P rehAgaNayapAvettisaMjuyaM. 14) P aNaMmi. 16 ) J peccha for pecchaha, J kimvA for kiMvA, P bhaNisAMe for bhaNie. 17 ) P repeats jeNa. 18) P jaM for taM, PNa for Natthi, P NaM for Na, J taNNatthi puhaIyaM vi, P puhaI vi. 19) P lihiyaM, J atisaMkulaM, P vuttaMtaM. 20) J adds ca before mae, J biMbhieNa, P om. paDe, P paDilehiyaM for lihiyaM, P te for teNa 21 ) P kumAre, Pom. kiM, J saMsAracakkassa.
Page #224
--------------------------------------------------------------------------
________________ (292) 1 maNuyattaNa- NAhilaM jIvANaM maraNa - dukkha - millaM / saMsAra-pAya- cakkaM bhAmijjai kamma - pavaNeNa / / ' (292) tao mae bhaNiyaM 'visesao sAhijjau jaM tattha lihiyaM' / teNa bhaNiyaM 'deva, peccha peccha / 5 eso NAraya - logo eso uNa hoi maNuya - loo tti / eso u deva-loo eyaM taM hoi tellokkaM / / 7 daMDaggeNaM padaMsiuM payatto / 3 jo hoi adhiya-pAvo so iha Naragammi pAvae dukkhaM / 9 jo vi ya bahu - puNNa - kao so sagge pAvai suhAI / / jo kiMci-puNNa-kalio bahu - pAvo so vi hoi tiriyaMgo / jo bahu-puNNo pAvaM ca thovayaM hoi maNuo so / / eyAsuM ca gaIsuM kumAra savvAsu kevalaM dukkhaM / 11 13 jaM peccha savvao cciya dIsaMte dukkhiyA jIvA / / jaM esa ettha rAyA bahu-kova - pariggahi~ saMpuNo / 15 bahuyaM baMdhai pAvaM thovaM pi Na pAvae puNNaM / / jIvANa kare vaha aliyaM maMtei gehae savvaM / NicvaM mayaNAsatto vaccai mariUNa Narayammi // AheDayaM uvagao eso so NaravaI imaM peccha / jIva-vadha-diNNa-citto dhAvai turayammi ArUDho / / turao vi esa varao Niddaya - kasa - ghAya - vevira - sarIro / dhAvai parayatto cciya kaha va suhaM hou eyassa / / purao vi esa jIvo mArijjAmi tti vevira - sarIro / 17 19 221 21 1) J jIvAraM. 2) P vIsa for pAya, P bhAmijjaI kaMma. 3) P ettha for tattha. 5) P eso rayaloo. 6) J tu for 3, P u ddeva, JP etaM. 8) P ahiya, P iha mi. 9) P ko so magge. 10) P vi hoMti tiriyaM vA / 11 ) J thoaaM. 12) P eyasu caugatIsuM. 13) P ciya. 14) P saMmatto for saMpuNNo. 15) P bahutaM baMdha i. 16) P adds kaNa before karei, P maMtehiM, P savvaM / goyayaNAsatto. 18 ) P naravatI ima pecchaM / . 19) P vaha for vadha, P dhAvati. 21 ) P dhAi parAyatto, P hoi eyassa. 1
Page #225
--------------------------------------------------------------------------
________________ 222 3 Niya-jIviya - dukkha - bhao dhAvai saraNaM vimaggaMto / / purao vi esa varao halabolijjai jaNeNa savveNa / Na ya jANaMti varAyA appA pAveNa veDhavio / / eso vi ko vi puriso gahio corehi~ Niddaya-maNehiM / 5 saraNaM aviMdamANo dINaM vikkosai varAo || ee kareMti eyaM kira amha hoi kaha vi imaM atthaM / 7 teNa ya pANaM aha bhoyaNaM ca aNNaM suhaM hohI / / Na ya ciMtayaMti mUDhA iha jamme ceya duttaraM dukkhaM / phAlaNa-laMbaNa-bheyaNa-cheyaNa - kari - camaDhaNAdINaM / / paraloe puNa dukkhaM Naraya-gayANaM mahAphalaM hoi / 11 eyaM ayANamANA kumAra corA ime lihiyA / / eso vi jo musijjai pecchaha eyaM pi erisaM lihiyaM / taNhA-rAya-saratto pariggahAraMbha - dukkha // / pAvai pariggahAo eyaM aha paribhavaM Na saMdeho / 1 9 13 15 17 aha muMcai kaha vi pariggahaM pitA Nivvuo hoi / / eso paDipaharaMto imehi~ ghettUNa mArio varao mA ko vi imaM pecche khitto aDammi pAvehiM / (293) ee vi haliyauttA lihiyA me NaMgaleNa vAheMtA / amhANa hohii suhaM mUDhA dukkhaM Na lakkheMti / / ee vi ettha juttA parayattA kaDDhiUNa NatthAsu / 21 khaMdhAroviya - jUyA galaya - NibaddhA balIvaddA || ruhirogalaMta - dehAtottaya-paharehiM dukkha - - saMtattA | 19 (292) 1) J bhayo. 2) P purao for varao, P tuTTeNa for savveNa. 5) P dINaM vakkosai. 6) P ete kareMti etaM kira amha hohiMti imaM atthiM, J amhaM hohiI |, J inter. imaM & kaha vi. 7) J paNaM paTTha for pANaM aha. 8) P jammo, J dukkaraM dukkhaM. 9) J bhetaNa chetaNa, P bhoyaNa for bheyaNa, J camaDhaNAdIaM. 10 ) P dei for hoI. 12 ) Pmi for pi. 13) P rAyasaraMte, P dukkhato. 15) P muvvai for muMcai, P va for vi, P tA Nibbhuo. 17 ) P maM for mA P peccha khitto. 18 ) P ete P me laMgaleNa. 19) P muhaM for suhaM, P lakkhaMti. 20) P kaTTiUNa. 22 ) J rUhiroalaMta, P totUya, J paharAhiM.
Page #226
--------------------------------------------------------------------------
________________ (293) 223 1 puvva-kaya-kamma-pAyava-phalAi~ virasAi~ bhuMjaMti / / esA vi ettha dharaNI phAlijjai NaMgaleNa tikkheNa / 3 puvva-kayaM ciya veyai baMdhai halio vi Niya-dukkhaM / / puhaiM jalaM ca vAuM vaNassaI bahu-vihe ya tasa-jIve / 5 dalayaMto mUDha-maNo baMdhai pAvaM aNaMtaM pi / / eso vi mae lihio para-kammayaro kuDuMbio mUDho / 7 putta-kalattANa kae pAveto garuya-dukkhAI / / chettUNa osahIo phulliya-phaliyAo mugga-sAlIo / 9 camaDhei baillehiM galae meDhI-NibaddhehiM / / jai hoi bahuM dhaNNaM jIveja kuDuMbayaM piyaM majhaM / 11 Na ya ciMtei auNNo kattha kuDuba kahiM ahayaM / / eso so cciya lihio jara-viyaNA-dukkha-soya-saMtatto / 13 DAheNa DajjhamANo uvvattaMto imo sayaNe / / eyaM pi taM kuDuMba dINaM vimaNaM ca pAsa-paDivattiM / 15 kiM tuha bAhai sAhasu kiM vA dukkhaM ti jaM pattaM / / jaM kiM pi tassa dukkhaM kA sattI tattiyaM ca avaNeuM / 17 ekkeNaM ciya raiyaM ekko cciya bhaMjae taiyA / / aha maMta-taMta-osaha-joe eso vi ko vi so dei / 19 katto se tassa samaM jAva Na bhuttaM tayaM pAvaM / / (294) eso so ceya mao cala-calluvvellayaM kareUNa / 21 maraNaMta-veyaNAe kiM ca kayaM ho kuDubeNa / / aha tassa esa jIvo puNNaM pAvaM ca Navara ghettUNa / 1) P om. virasAi~, P adds vasahAo after bhuMjaMti. 3) J vedai, P baMdhai hilio. 4) J puhaI, J vaNassaI, P bahuvihe ya tasajIvA / . 5) P mUDhamaNA, J aNataMmi. 6) J ya for vi, P kuTuMbio. 7) P pAveto garUyA. 8) P muggasIo / camaDhehi. 10) P bahU, P kuTuMbayaM, P kuTuMba. 11) P sayaNaM for ahayaM. 12) P so cceya. 13) __J ime, P sayaNo / / etammiyaM kuTuMba. 14) J paDivatti P parivattiM. 15) P kaMmA for kiM vA, P om. ti, P jayaMtA for jaM pattaM. 16) J tANa taMti for tattiyaM ca. 17) P bhujaMga for bhuMjae. 18) J ahamannaMtausahajo uvaeso, J se for so. 20) P so cceya, P calaM. 21) P kiM pi hu na kayaho kuTuMbaNe.
Page #227
--------------------------------------------------------------------------
________________ 224 (294) 1 kammANubhAva-jaNiyaM NarayaM tiriyaM ca allINo / / esA vi ruyai daiyA hA maha eeNa Asi sokkhaM ti / 3 taM kiM pi suraya-kaja saMpai ta kattha pAvemo / / aNNaM ca esa dAso savvaM ciya majjha kiM pi jaM kajaM / 5 khippaMtaM karayaM to hA saMpai ko va vuttaMto / / ko maha dAhii vatthaM ko vA asaNaM ti ko va kajjAI / 7 eyaM ciya ciMtetI esA lihiyA ruvaMtI me / / ee vi hu mittAiM ruyaMti bhariUNa dANa-mANAI / 9 saMpai taM No hohii iya ruyamANAi~ lihiyAI / / eso so cciya ghettuM khaMdhe kAUNa kehi~ mi NarehiM / 11 Nijjato sava-sayaNaM amhe lihio vigaya-jIvo / / eso akkaMdato baMdhuyaNo piTThao ya ruyamANo / 13 taNa-kaTTha-aggi-hattho dhAhAdhAhaM karemANo / / hA baMdhu NAha sAmiya vallaha jiya-NAha pavasio kIsa / 15 kattha gao taM Niddaya saraNa-vihUNe vi mottUNa / / ee te cciya lihiyA viraeMtA baMdhavA citiM ettha / 17 eso pakkhitto cciya kumAra aggI vi se diNNA / / eyassa peccha NavaraM ciyAe majjhammi kiMci jai atthi / 19 jaM dukkhehiM viDhattaM taM savvaM ciTThai gharammi / / khara-pavaNuddhaya-dIviya-jalaMta-jAloli-saMkule ettha / 21 ekkaM ciya se vAsaM bhaNa aNNaM kattha dIsejja / / aNudiyaha-suraya-sokkhehi~ lAliyA baddha-Neha-sabbhAvA / 1) P kaMmANabhAva. 2) P dayA for daiyA, P eteNa, J atthi for Asi. 3) P pAvemi / / . 4) P doso for dAso, J jaM kiM ci for kiM pi. 5) J ko vva, J va pottavyo / / . 6) P dAhI for dAhii. 7) P adds iya before eyaM, P om. ciya, J rUaMtI. 8) P ete, P rUyaMti sariUNa. 10) Pom. so, J kAUNa rehiM / . 11) J savasaNaM, P jIhoo for jIvo. 14) P jiyaNAma. 16) P ete, P virayaMto baMdhavA, P vitI for citiM. 17) J peccha Naravara citAe. 20) P pavaNa ya. 22) P sukkhehiM lAliyAvaDANahasattAva / royai.
Page #228
--------------------------------------------------------------------------
________________ (294) 225 1 rovai daiyA pAse Dajjhai ekkallao jalaNe / / jeNa ya maNorahehiM jAo saMvaDDio ya bahuehiM / 3 eso so se jaNao ruyamANo ciTThae pAse / / ai putta-vacchalA sA esA mAyA vi ettha me lihiyA / 5 daTTaNa DajjhamANaM puttaM aha uvagayA mohaM / / jehi~ samaM aNudiyahaM pIyaM pIyaM ca Neha-juttehiM / 7 aha ekko cciya vaccai ee te jaMti ghara-huttaM / / bahu-asamaMjasa-ghaDaNA-saehi~ jaM ajjiyaM kaha vi atthaM / 9 teNa payaM pi Na diNNaM gehe cciya saMThiyaM savvaM / / jA Asi suTTha daiyA puttA dhUyA ya hiyaya-vallahiyA / 11 hA vAvatti bhaNaMtI esA aha vaccai gharammi / / ee vi puNo lihiyA kaThai bhAmeu attaNo sIsaM / 13 sukkaM tuha kaTTha ciya apacchimo hosu amhANaM / / eyaM te bhaNamANA talae gaMtUNa deti se vAriM / 15 esa kira hohii se katthuTTho kattha NerayaM NIe / / ee vi deti gaMtUNa tassa puNNehi~ bamhaNa-kulANa / 17 kira tassa hoi eyaM eso loyassa chaumattho / / (295) eyaM kumAra lihiyaM aNNaM ca mae imaM ihaM raiyaM / 19 pecchasu kuNasu pasAyaM viddhaM kiM sohaNaM hoi / / eso ko vi juvANo eyAe~ samaM juvANa-vilayAe / 21 viyasaMta-paMkaya-maho lihio kiM-kiM pi japato / / lajjoNamaMta-vayaNA pAyaMguTThaya-liheMta-mahivaThThA / 4) P adds taM savva before mAyA, J se for me. 6) P aNudiyaho, J adds piaM in between two pIyaM, JNehasaMjutteNa P NehajuttIhiM. 7) P taM for te. 8) P ghaTTaNa for ghaDaNA. 10) P je for jA, J pattA for puttA, P jIva for hiyaya. 11) P vA vAbhatti bhaNaMtA ee te jaMDaMti e huttaM for the 2nd line. 12) P ete, P kaddhe bhomeu appaNo, J bhAmeuM attaNIseso. 13) P taha for tuha, J tiya for ciya. 14) J evaM, P eyaM ci bhaNamANo, P vAri / etaM kira hohiti se kachuTTo. 15) P Neraya. 16) P ete, J mheNa for bamhaNa. 17) J kirattassa hoIaM eso P hoti etaM eso, J ummaccho for chaumattho. 18) J inter. imaM & mae, Jom. ihaM, P raiyA / . 20) J juANo, P etAe, J juANa. 21) P suho for muho. 22) J laaNamaMtavayaNo pAyaMguTThAyalihitamahi.
Page #229
--------------------------------------------------------------------------
________________ 226 (295) 1 daieNa kiM pi bhaNiyA hasamANI vilihiyA ettha / / eso ko vi juvANo phaMsUsava-rasa-vaseNa hiirNto| 3 AliMgato lihio daiyaM amae vva NimmaviyaM / / Na ya jANae varAo esA mala-ruhira-mutta-bIbhacchA / 5 asuI-kalimala-NilayA ko eyaM chivai hatthehiM / asuI imaM sarIraM vibahehi~ ya NiMdiyaM mahApAvaM / 7 taha vi kuNaMti juvANA visamo kammANa pariNAmo / / eyaM pi mae lihiyaM surayaM bahu-karaNa-bhaMga-ramaNijjaM / 9 jaMca ramaMti juvANA sAraM sokkhaM ti maNNaMtA / / ee kumAra mUDhA avaropparayaM Na ceya jANati / 11 evaM alajjayamma appANa-viDaMbaNA-sAraM / / Usasai sasai vevai NayaNe maulei dINai kaNai / 13 dIha-siya-salla-viddhA kuNai maraMti vva surayammi / / jaM jaM se gujjhayaraM rakkhijjai sayala-loya-diTThIo / 15 viNigUhijjai suiraM diTThammi sasajjhaso hoi / / mala-ruhira-muttavAhosayajjhiyA asui-vAhiNI pAvA / 17 jo taM pi ramai mUDho Namo Namo tassa purisassa / / surayaM Na suMdara ciya aMte kAUNa lajjae jeNa / 19 asui piva asiUNa taNa Na kajja imaNa pi / / eyaM pi mae lihiyaM kIya vi mahilAe maMgala-saehiM / 21 kIrai se phala-ThavaNaM vajjira-tUroha-saddeNaM / / Na ya jANaMti varAyA jaM tA amhehi~ kiM pi eyaMte / 1) P kimmi for kiM pi, P vihilihiyA. 2) J juANo. 4) P jANAe, J bibbhacchA I. 5) P asuI-kilamala. 6) P vi for ya. 8) P etami for eyaM pi, P karaNibhaMgarasaNijjaM / . 9) J juANA, P sArasokkhaM. 10) P ete, P avaropparaM. 12) J mauleu dINahaM, P bhaNai for kaNai. 15) J asajjhaso for sasajjha. 16) J suira for asui. 17) P taMmi for taM pi. 18) J suMdara cciya. 19) P imeNammi / / . 20) P eyaMmi mae. 21) J ThamaNaM P TThavaNaM. 22) J te for tA, P jaM tta kamhe kataM ti eyaM te.
Page #230
--------------------------------------------------------------------------
________________ (296) 1 kucchiya-kammaM raiyaM taM payaDaM hoi loyammi / / 3 Na ya jANae varAo attANa - viDaMbaNaM eyaM / / eso puNa gAyaMto lihio NivvollieNa vayaNeNaM / Na ya jANae varAo evaM palavijjae savvaM / / eso vi sahai puriso hA hA payaDAe daMta - paMtIe / 7 jaMpi hasaMto baMdhai taM rovaMto Na vei || 5 eso vi ruyai puriso aMsu - pavAheNa mauliyacchIo | 9 aNNaM baMdhai pAvaM aNNaM veei puvva- kayaM / / eso vi dhAi puriso turiyaM kajjaM ti kiM pi ciMtaMto 11 Naya jANae varAo maccU turiyaM samalliyai / / eso mae suyaMto lihio aha Niccalehi~ aMgehiM / 13 kiM suyasi re alajjira maccU te jIviyaM harai / / eso vi mae lihio mallo apphoDaNaM karemANo / 15 sArIra - balummatto iMdiya-visaehi~ aha Nihao / / eso virUvamaMto acchai attANayaM NiyacchaMto / Na ya ciMtei auNNo khaNeNa rUvaM visaMvayai || so va dhammatta kaMThaya - kaDaehi~ bhUsiya- sarIro / Naya vigaNei ayANo kattha dhaNaM kattha vA amhe / / eso kula-maya-matto acchai mANeNa thaddhao puriso / Na ya ciMtei varAo kAo vi imo havai jIvo || eso vi mae lihio lohummatto ahaM kira lahAmi / 17 21 19 227 (296) eso vi jaNo lihio NacvaMto rahasa-tosa - bhariya-maNo / 2) P rosa for rahasa. 4) J NivvolieNa. 5 ) P jANei, P etaM. 6) P vi sahai. 7) J roaMto, JP vetei. 10) P kimmi for kiM pi, J ciMteMto. 11 ) J jAI. 12) P aha nivvilahiM. 13) J e for te, P varai for harai. 15) P iMdiyavasaehiM aha nihio. 16) J vi rUaimatto, P NicchaMto. 17 ) P Na i ciMte, P khaNepaNa. 18) J tu for vi, P kaNaya for kaMThaya. 19) P ciMtei for vigaNei, J ayaNao for ayANo, P vaNaM for dhaNaM. 20) P ghaTTau for thaddhao. 21 ) P Nai ciMtei . 22 ) Printer. mae & vi.
Page #231
--------------------------------------------------------------------------
________________ 228 (296) 1 Na ya ciMtei auNNo kamma-vasA hoi eyaM pi / / eso paMDiyavAI lihio vakkhANa-potthaya-karaggo / 3 jANato vi Na-yANai kiM NANaM sIla-parihINaM / / eso tava-maya-matto acchai uddheNa bAhu-DaMDeNa / 5 kAUNa haNai mUDho gavveNa tavaM Na saMdeho / / eso vi koi puriso kaDDiya-koDaMDa-bhAsuro lihio / 7 mAreMto jIvAiM agaNeto Naraya-viyaNAo / / eso vi paharai cciya kaDDiya-karavAla-bhIsaNo puriso / 9 Na ya ciMtei auNNo khaNeNa kiM bhe samADhattaM / / jai kaha vi ahaM Nihao kajaM taM kattha pAviyaM hoi / 11 aha kaha vi esa Nihao saMbaddho majjha pAveNa / / ee vi kumAra mae lihiyA suya-sAriyA ya paMjarae / 13 puvva-kayaM veyaMtA aNNaM ca NavaM NibaMdhatA / / esA vi kA vi mahilA viyaNA-vasa-maulamANa-NayaNillA / 15 pasavai kaM pi viAyaM sAricchamiNaM mae lihiyaM / / jo pasavai iha bAlo so saMdehammi vaDDae varao / 17 saMkoDiyaMgamaMgo jIveja marejja vA NUNaM / / esA vi ettha mahilA dohAijaMta-gujjha-viyaNAe / 19 khara-virasAi rasaMtI pIlijjai sarasa-potti vva / / esA vi ettha lihiyA kA vi vivaNNA Na ceya NIhariyaM / 21 aNNAe~ mayaM bAlaM mayAi~ aha do vi avarAI / / (297) eso pariNijto lihio aha peccha kumara vedIe / 1) P kammavaso hoMti eyaM mi / / . 2) J paMDiya yAtaM P paMDiya vAtI, P karAyo for karaggo. 3) P vi Na jANai, P sINNa for sIla. 4) P bAhudaMDeNa. 5) P i for haNai, P tava Na. 6) JP ko vi for koi (emended), P kodaMDa. 7) P mArato, P agaNato, J viyaNAI / / . 9) P auNo khaNeNa kime. 10) P Nihio, Jom. kattha. 11) P savvaddhA majjha sAveNa / / . 12) P ete, P sauNayA for sAriyA. 13) J veteMtA for veyaMtA, P aNNaM ca NayaM nibaddhatA. 14) P maulamAlaNa. 15) P pasavai kiM pi. 16) J vaTTae, J varAo P gharao. 17) P aMgasaMgo. 18) J mujjha for gujjha. 19) P pIhilijjai, J pottI vva. 20) JP inter. ettha & vi, P ko for kA. 21) P maeyaM for mayaM. 22) J kumAra veIe P kuravedIe.
Page #232
--------------------------------------------------------------------------
________________ 229 (297) 1 tUra-rava-maMgalehiM Naccira-mahilA-vilAsehiM / / __Na ya jANae varAo saMsAro esa dukkha-saya-pauro / 3 hatthehi~ mae gahio mahAe mahila tti kAUNa / / NaccaMti te vi tuTThA kira pariNIyaM ti mUDhayA purisA / 5 Na ya royaMti adhaNNA dukkha-samudde imo chUDho / / eso vi mae lihio kumAra uttANa-sAyao bAlo / 7 AuM ti paraM bhaNiro aNNaM varao Na-yANAi / / eso so dhi apuNNo kIlai aha kIlaNehi~ bAlo tti / 9 asuI pi asai mUDho Na ya jANai kaM pi attANaM / / evaM so cciya kumaro kukkuDa-suya-sAriyAya-mesehiM / 11 dullalio aha viyarai ahaM ti gavvaM samuvvahiro / / eso puNo vi taruNo ramai jahicchAe kaNNa-juvaIhiM / 13 kAmatthesu payattai mUDho dhamma Na-yANAi / eso so ceya puNo majjhAro bAla-sattha-pariyario / 15 aNuviddha-paliya-sIso laggai Na tahA vi dhammammi / / eso so cceya thero lihio aha viyalamANa-vali-valio / 17 bAlehi~ vi paribhUo ubviyaNijjo ya taruNIhiM / / eso vi bhamai bhikkhaM dINo aha Niyaya-kamma-doseNa / 19 eNhiM Na kuNai dhamma puNo vi aha hohii dariddo / / eso vi ko vi lihio roro thero ya satthara-NivaNNo / 21 cIvara-kaMthotthaio puvva-kayaM ceya veyaMto / / eso vi ko vi bhogI kaya-puNNo acchae suha-NisaNNo / 2) P Nai jANaie varAo, J saMsAravi for saMsAro. 3) P hattheNa mae, P om. mahAe. 5) P rovaMti auNNA. 6) P uttANasoyao. 7) P Autti, P bhaNio ro, J aNNA P aNaM. 8) J soddhi for so dhi, P eso soyavve puNo kIlai. 9) P asuimmi asui DhoNaya, P kiM pi. 10) P eso for evaM. 12) P kaMnajuvatINa / . 14) P so cceya. 16) P repeats aha, P valao. 17) J parihUo, P paribhUo bviyaNijjo. 18) P iyara for Niyaya, J dosehiM. 19) P a for aha. 21) P om. ceva, J veeMto.
Page #233
--------------------------------------------------------------------------
________________ 230 (298) 1 aNNe kareMti ANaM puvva-auNNANa dosehiM / / (298) eso vi ko vi lihio rAyA japANa-pavahaNArUDho / 3 purisehiM ciya vujjhai jammaMtara-pAva-vahaehiM / / ee vi mae lihiyA saMgAme paharaNehi~ jujhaMtA / 5 Na ya jANaMti varAyA avassa NarayaM imeNaM ti / / eso vi puhai-NAho acchai sIhAsaNe suha-NisaNNo / 7 NIsesiya-sAmaMto matto mANeNa ya payatto / / eyassa paMca kavalA te cciya vAsAiM doNNi kAiM ci / 9 ekka cciya se mahilA asarAlaM vaDDae pAvaM / / eso vi ko vi puriso loha-mahaggaha-pariggahAyallo / 11 paisai bhImaM uyahiM jIyaM ciya attaNo mottuM / / eso vi ko vi puriso jIviya-heUNa mrnn-bhy-rhio| 13 kuNai para-davva-haraNaM Na ya jANai bahuyaraM maraNaM / / eso vi ettha lihio mahaddahe bhIma-kAla-bIbhaccho / 15 puriso cciya geNhato jAleNaM maccha-saMghAe / / Na ya jANae auNNo eyaM kAUNa kattha gaMtavvaM / 17 kiM thovaM kiM bahuyaM kiM vappa-hiyaM para-hiyaM vA / / ee vi ettha vaNiyA sacca aliyaM va jaMpiuM atthaM / 19 viDhaveMti mUDha-maNasA pariNAma Neya ciMteti / / / ee vi ke vi purisA veragga-parA gharAiM mottUNa / 21 sAheti mokkha-maggaM kaha vi visuddheNa joeNaM / / eyaM kumAra lihiyaM maNuyANaM viddha-ThANayaM rammaM / 1) P puvvaya aNNANa. 3) P cciya, J bubbhai for vujjai, P pAvapavAhehiM. 4) P ete, P jujhaMtA. 5) P Na ya jjhANaMti, P imehiM ti. 7) P sAmanno manno mANeNa parayatto / / . 8) P kAI vi. 9) P ekka viya, P asaDAlaM. 11) P payasarai bhImaoahi jIyaM. 12) J hetUya P heUNa, P bhIo for rahio. 16) P auNo. 17) J thoaM. 18) P ete, P vaNNiyA. 19) J maNaso. 20) P ete. 21) J sAveMti P sAhati, P jogeNaM.
Page #234
--------------------------------------------------------------------------
________________ (299) 231 1 saMkheveNaM ciya se vittharao ko va sAhejA / / (299) evaM pi peccha patthiva tiriya-samUhassa jaM mae lihiyaM / 3 sohaNamasohaNaM vA dijjai diTThI pasAeNa / / taM ciya suvvasi NiuNo taM citta-kalAsu suTTha NimmAo / 5 teNettha desu dihi~ khaNaMtaraM tAva vara-purisa / / sIheNa hammai gao gaeNa sIho tti peccha NaraNAha / 7 esa ya mao maIdeNa mArio raNNa-majjhammi / / vaggheNa esa vasaho mArijjai virasayaM virasamANo / 9 eso uNa bhiNNo cciya vagyo siMgeNa vasabhassa / / ee vi mae lihiyA mahisA avaroppareNa jujhaMtA / 11 rAgaddosa-vasaTTA sAraMgA jujjhamANA ya / / IsA-vaseNa ee avaroppara-pasara-vera-velaviA / 13 jujjhati peccha pasavo aNNANa-mahAtame chUDhA / / AhAraTThA pecchasu imiNA sappeNa giliyao sappo / 15 maccheNa peccha maccho gilio mayaro ya mayareNa / / vihaeNa hao vihao IsA-AhAra-kAraNA koi / 17 sihiNA ya asijato bhuyaMgameso mae lihio / / eyaM ca peccha suMdara cittaM cittammi ciMtiyaM cittaM / 19 maccu-paraMpara-mAlI jIvANa kameNa NimmaviyA / / esA mae vi lihiyA vaNammi sara-bhAraeNa bhamamANI / 21 luyA taMtu-NibaddhA gahiyA eyAe~ lUyAe / / eso vi ya koliyao bhamamANIe chuhA-kilaMtIe / 1) P so for se, J ko vva sAheja / / . 2) P etaM ca for eyaM pi, P lihiuM 1. 3) P om. sohaNamasohaNaM vA etc. to tAva varapurisa. 6) P sohaNa for sIheNa, P gaetti sIho. 7) P esa. 9) P siMheNa vasahassaM. 10) P ete, P mahiA. 11) JP vasaDDhA (?). 12) J eNA P ete for ee, P posa pasaraM for pasaravera. 13) J pasao. 14) J emaMmi for imiNA. 15) P lihio for gilio. 16) P kAraNe ko vi / . 17) P bhuyaMgamo esa me lihio. 18) P sucita for cittaM after suMdara. 19) P paraMparamANIe, P om. jIvANa kameNa etc. to bhamamANIe. 21) J lUtA, J lUtAe.
Page #235
--------------------------------------------------------------------------
________________ 232 (300) 1 gharahAriyAe~ gahio pAvo pAvAe pAveNa / / gharahAriyA vi esA kaha vi bhamaMtIe turiya-gamaNAe / 3 sAmAe imA gahiyA cukkai ko puvva-kammassa / / esA vi peccha sAmA sahasA padiUNa gayaNa-maggAo / / 5 ovAyaeNa gahiyA pecchasu NaraNAha kammassa / / ovAyao vi eso NivaDiya-metteNa jAva uTheu / 7 tA raNNa-birAleNaM gahio lihio imo peccha / / eso vi peccha pAvo raNNa-birAlo balA NivaDieNa / 9 koleNaM gahio cciya sutikkha-dADhA-karAleNaM / / kolo vi takkhaNaM ciya AhAraTThA imeNa pAveNa / 11 hammai ya cittaeNaM pecchasu citte vi citteNaM / / __ aha eso vi hu dIvo dADhA-viyarAla-bhIma-vayaNeNa / 13 lihio hi khalijaMto khara-NaharA-vaja-dhAehiM / / eso vi takkhaNaM ciya pecchasu vaggho imeNa sIheNa / 15 phAlijato lihio kara-karavatteNa tikkheNa / / eso vi peccha sIho jAva Na mArei dAruNaM vagghaM / 17 tA gahio bhImeNaM saraheNa pahAviNA peccha / / iya avaroppara-sattA sattA pAvammi Navara dukkhattA / / 19 rAyaddosa-vasattA sattummattA bhamaMti ihaM / / (300) eyaM pi peccha NarayaM kumAra lihiyaM mae iha paDammi / 21 bahu-pAva-paMka-garuyA jhasa tti-NivaDaMti jattha jiyA / / ee te me lihiyA uvavajaMtA kuDiccha-majjhammi / ___1) J gharahAriae, P repeats pAvo. 2) P bhamatIe tu turiyagamaNAe / . 3) P giliyA for gahiyA. 5) J ovAtaeNa, P ovAeNaM. 6) JP ovAtao, P bhette Na. 11) P ma for ya, P ciMtevi ciMtegaM. 12) P vikarAla. 13) P om. lihio hi kha, Jom. hi, P lijaMto kharaNarahAvajjathAettiM / / as the 2nd line. 15) P pIlijjato, J kAkaravaMteNa. 17) P mahAvaNe for pahAviNA. 18) P writes sattA thrice, J dukkhaMtA. 19) P rAgaddosa, P sattusattA, J bhavaMti ihaM. 21) P pahu for bahu, P jjhaDa for jhasa. 22) P ete te, J uvavijjatA P uvaDajjhatA.
Page #236
--------------------------------------------------------------------------
________________ (300) 233 1 bahu-pUya-vasAmisa-gabbhiNammi bIbhaccha-bhIsaNae / / ettha ya jAya cciya se NivaDaMtA ettha me puNo lihiyA / / 3 NivaDatA vajja-silAyalAmma uya bhagga-savvagA / / aha ee paramAhammiya tti pAvaMti paharaNa-vihatthA / 5 haNa-luMpa-bhiMda-chiMdaha mAre-cUreha japatA / / ee te tehi~ puNo ghettUNaM jalaNa-tatta-tauyammi / 7 chubbhaMti dINa-viyaNA virasA virasaM virasamANA / / ee bhijaMti puNo dIhara-tikkhAsu vaja-sUlAsu / 9 jehi~ purA jIyANaM bahuso uppAiyaM dukkhaM / / ee vi puNo jIvA virasa virasati garuya-dukkhattA / eyANa ettha taMbaM muhammi aha gAliyaM galiyaM / / ee puNa veyaraNiM dhAvaMtA kaha vi pAviyA tIraM / 13 DajhaMti tattha vi puNo tau-tAviya-taMba-sIsehiM / / esA vi vahau sariyA vedaraNI tatta-jala-taraMgillA / 15 ettha ya jhaMpAvaDiyA jhatti vilINA gayA NAsaM / / aha puNa saMgahiya cciya bhIma-mahAkasiNa-deha-bhaMgillA / 17 ettha vibhijati puNo vaNammi asi-tAla-sarisammi / / ee vi mae lihiyA phAlijaMtA balA ya baliehiM / 19 karavatta-jaMta-juttA khuttA bahu-ruhira-paMkammi / / / ee vi puNo pecchasu avaroppara-siMgha-vaggha-rUveNa / 21 jujhaMti rodda-bhAvA saMbhario puvva-veri tti / / ee vi peccha jIvA Narae viyaNAe~ moha-mUDha-maNA / 1) J vasa for vasAmisa. 3) J uvadaggasavvaddhA / / . 4) P aha patte paramAhammie tti, P dhAvaMti for pAvaMti. 5) P haNalupachiMdaha mAre tUreha. 6) P etehiM puNo dhakkUNa NArayA jalaNa. 7) P vayaNA for viyaNA. 8) P ete for ee. 9) P jIvANaM, P uppAio dukkhaM. 11) P a for aha, J aha galiyaM, P om. galiyaM. 13) J uNa. 14) J ya for vi, P veyaraNI, P nAma for tatta. 15) P jjhaDatti for jhatti, P pAsaM for NAsaM. 16) P saMgaliya, P mahAkasaNa. 17) P vi chijaMti. 18) P ete vi. 19) P bahubharuhira. 20) P ete vi guNo, P vagghaveNa / . 21) J saMbhariuM, P vera tti. 22) P ete, P repeats viyaNAe, J mUDhavaNa-saNNA / .
Page #237
--------------------------------------------------------------------------
________________ 234 1 virasaMti puNo dINaM khara ettha ya kumAra ee Narae bahu- dukkha - lakkha - lakkhammi / 3 tettIsa -sAgarAI bhamaMti NicvaM Na saMdeho || - virasaM bhIsaNaM sahasA / / 5 (301) eyaM pi mae lihiyaM kumAra saggaM suovaeseNa / jattha ya jaMti sauNNA bahu- puNNa - phalaM aNuhavaMti / / tA peccha te vi Naravara sayaNijje divva - vattha - pattharie / 7 uvavajjaMtA jIvA maNi - kuMDala - hAra - sacchAyA / / ee uNa uvavaNNA divvAlaMkAra -bhUsiya- sarIrA / 9 sohaMti laliya-dehA divvA divvehi~ rUvehiM || eso deva-kumAro rehai devI-saehi~ pariyario / AraNNa-matta-mAyaMga-sacchamo kariNi - jUhehiM / / eso uNa suraNAho acchai atthANa-majjhayArammi / 13 bahu- devIyaNa - devIhi~ parigao mANa - paDibaddho || eso puNa ArUDho uvariM erAvaNassa divvassa / 15 vijjujjala-jAlAvali - jAlA - mAlAhi~ dippaMto / / so vi ko vi devo lihio sUra - pekkhaNaM paloeMto / NaTTovayAra-sarahasa-hAvira - bhAvAo devIo / / eyAo puNa pecchasu maMthara-gamaNAo pihula-jahaNAo / 19 taNu - majjheNa ya thaNayala - rehiraMgIoM laliyAo / / eyA puNa vilayAo gAyaMti suhaM - suheNa tuTThAo / 21 acchai thaMbhiya-maNaso gIeNa imo vaNa - gao vva // yA vi ettha puNo kumAra de peccha vilihiyA ee / 11 17 (301) 1) P No for puNo. 2) Pom. ya, J ete, Pom. ee, P dukkhA. 3) P bhamaMti NacvaM. 4) P eyaM mi mae. 5) J ettha for jattha, P sauNA, J baha for bahu. 6) P silAyale for sayaNijje (which is a marginal correction of the former in J also). Pom. vattha, P vattharie I. 7) P uvavajjaMtI. 8) JP ete, P0 laMkArabhUvilAsarUveNa / and further adds tANaM ca doNha puttA etc. to hiNaM / nijhIsiyasarIrA before sohaMti etc. as at part 3 p. I line 1216. 9) J divve for divvA. 10) P devikumAro. 11) P sacchimo karaNi. 12 ) P uNa saraNAho. 13) P devI uNa, P paDigao. 14) J eso uNa, Pom. divvassa. 15) J vajjujjalajalaNAvali, P dippaMtA. 17) J NaTTovahArasaharisa, P NajjevayAra, P hAvirahAvAu. 18) JP puNo, P pehulajaghaNAo, J jahaNAo / thaNamajjheNa. 19) J adds sa before rehiraM. 20 ) / etA P eyAo, P uTThAo / . 21 ) P vaNamau vva. 22 ) P eyA vi, P vilahiyA ette / .
Page #238
--------------------------------------------------------------------------
________________ (301) 235 1 kibbisiyA NAma surA kiMkara-sarisA ime ahamA / / ee pariveyaMtA dukkhaM vedeti Natthi saMdeho / 3 eso ettha mahappA amhe uNa kiMkarA jAyA / / eso vi ko vi devo cavaNaM NAUNa attaNo airA / 5 parihIyamANa-kaMtI milANa-mallo duhaM patto / / aNNo vi esa jIvo vilavai kaluNaM sudINa-maNa-jutto / 7 hA hA ahaM auNNo saMpai paDihAmi asuimmi / / eso vi ko vi devo vilavaMto ceya devi-majjhAo / 9 pavaNeNa paIvo iva jhatti Na NAo kahiM pi gao / / eyaM kumAra savvaM devattaNayaM mae vi lihiUNa / 11 eso puNo vi lihio mokkho accaMta-subha-sokkho / / ettha Na jarA Na jammaM Na vAhiNo Neya maraNa-saMtAvo / 13 sAsaya-siva-suha-ThANaM taM ceya suhaM pi ramaNijaM ti / / ____ evaM kumAra, teNa sAhie tammi tArise saMsAra-cakka-paDammi paccakkhIkae ciMtiyaM 15 mae / 'aho, kaTTho saMsAra-vAso, duggamo mokkha-maggo, dakkhiyA jIvA, ___ asaraNA pANiNo, visamA kamma-gaI, mUDho jaNo, Neha-Niyalio loo, 17 asuiyaM sarIraM, dAruNo visaovabhoo, cavalaM cittaM, vAmAI akkhAI, paccakkha-dIsaMta-dukkha-mahAsAgarogADha-hiyao jIva-sattho tti / / avi ya / 19 maNuyANa Natthi sokkhaM tiriyANa Na vA Na yAvi devANa / Narae puNa dukkhaM ciya siddhIe suhaM Navari ekkaM / / ' 21 ciMtayaMteNa bhaNiyaM mae / 'aho tae lihiyaM cittavaDaM, savvahA Na tumaM maNuo, imeNa divva-cittayamma-paDappayAreNa kAraNaMtaraM kiM pi ciMtayaMto divvo 2) P ete, J pariveeMtA, P veeMti Nattha. 3) P e'so, rather (aNNe) uNa. 6) P aNNe. 7) P auNo. 8) J ceva. 11) Pinter vi & puNo, J suha, P sAkkho . 12) P om. Na after jarA, P vAhiNA, P saMtatAvo / sAsaMva sivaM ThANaM. 13) J suhaM paramaNicvaM / / utti / / . 14) P adds ca after evaM, P cakke paDami. 15) Jom. mae / aho. 16) P loho for loo. 17) J visayovabhoo, P om. cavalaM cittaM, J akkhai. 18) P paccakkhaM, J ADha for gADha, P tthi for tti. 19) J vi tAva for Na vA Na yAvi, P deveNa | and further repeats Narae vAmAI akkhAiM etc. to Na yAvi deveNa / . 21) P citiyaM teNa, P om. mae. 22) P cittiyamapaDasAreNa.
Page #239
--------------------------------------------------------------------------
________________ (301) 1 devaloyAo samAgao'ti / evaM bhayaMteNa diTuM mae tassa ekka-paese aNNaM ___ cittayammaM / / bhaNiyaM ca mae 'aho uvajjhAya, evaM puNa imAo saMsAra-cakkAo 3 airittaM, tA imaM pi sAhijau majjhati / / 1) J devalogAo, J takkappaese, P annaM ciMtayama. 2) J eaM puNa, JP atirittaM. 3) P sAdijjao majjha tti.
Page #240
--------------------------------------------------------------------------
_