________________
४०
(१९५) 1 संसार-सायर-तरंडयं जिणधम्म-दिक्खाणुग्गहं ति । मुणिणा भणियं । कुमार,
मा ताव तूरसु । अज्ज वि तुह अत्थि सुह-वेयणिजं भोय-फलं कम्मं । तो तं 3 णिज्जरिय अणगारियं दिक्खं गेण्हहिह त्ति । संपयं पुण सावय-धम्म परिवालेसु'
त्ति । इमं च भणिओ कुमार-कुवलयचंदो समुट्ठिओ । भणियं च णेण । ‘भगवं 5 णिसुणेसु,
उप्पह-पलोट्ट-सलिला पडिऊलं अवि वहेज सुर-सरिया । 7 तह वि ण णमिमो अण्ण जिणे य साहू य मोत्तूण ।। अण्ण च ।
हंतूण वि इच्छंतो अगहिय-सत्थो पलायमाणो वि । 9 दीणं विय भासंतो अवस्स सो मे ण हंतव्वो ।।'
भगवया भणियं एवं होउ'त्ति । एत्तियं चेय जइ परं तुह णिव्वहई' त्ति । उवविट्ठो 11 य कुमारो । भणियं च मुणिणा । 'भो भो मइंद, संबुद्धो तुमं । णिसुयं तए
पुव्व-जम्म-वुत्तत । ता अम्हे वि तुम्ह तं वयण संभरमाणा इहागया । ता 13 पडिवजसु सम्मत्तं, गेण्हसु देस-विरई, उज्झसु णिसंसत्तणं, परिहर पाणिवहं
मुंचसु कूरत्तणं, अवहरेसु कोवं ति । इमिणा चेय दुरप्पणा कोवेण इमं अवत्थंतरं 15 उवणीओ सि । ता तह करेसु इमो कोवो जहा अण्णम्मि वि भवंतरम्मि ण
पहवइ' त्ति । इमं च सोऊण ललमाण-दीह-णंगूलो पसत्त-कण्ण-जुयलो 17 रोमंच-वस-समूससंत-खंधरा-केसर-पब्भारो समुट्ठिओ धरणियलाओ,
णिवडिओ भगवओ मुणिणो चलण-जुयलयम्मि, उवविठ्ठो य पुरओ । अदूरे 19 कय-करयलंजली पच्चक्खाणं मग्गिउं पयत्तो । भगवया वि णाणाइसएण णाऊण
भणियं । कुमार, एसो मयवई इमं भणइ जहा । महा-उवयारो कओ भगवया, 21 ता किं करेमि । अम्हाणं अउण्ण-णिम्मियाणं णत्थि अणवज्जो फासुओ __ आहारो । मंसाहारिणो अम्हे । ण य कोइ उवयारो अम्ह जीविय-संधारणेणं ।
2) P झूरसु for तूरसु, P भोयप्फलं, P ता तंभि निजरिए. 6) J पडिऊणं P पडिकूलं अवि हवेज सुर. 8) P अन्नहिय. 12) J तुज्झ for तुम्ह, J वयणं भरमाणा. 13) P नीसंसत्तणं. 14) P अवहारेसु, P इति मिणा, P अवत्थंतरमुव०. 15) J तहा for तह, Jom. वि. 16) P पवहइ, Jom. पसत्तकण्णजुयलो. 18) J जुवलयंमि, P om. अदूरे ।. 19) P कयकरयंजली. 20) P मयई इमं. 21) P फासुअ अहारो. 22) P om. अम्ह.