________________
३९
(१९५) 1 चंडसोम-सीहो । तत्थ य पइरिक्के अरण्णम्मि संपत्त-दुक्खो दिट्ठ-बंधु-विओगो
राय-तणओ सुहं सम्मत्तं गेण्हिहिइ त्ति । इमं च भणिऊण अहं इहागओ । इमो 3 य अउज्झाए संपत्तो । तत्थ तक्खणं विणिग्गओ तुमं तुरयारूढो वाहियालीए
दिट्ठो । अणुप्पविसिऊण तुरंगमे उप्पइओ य तुम घेत्तूणं । तए य तुरओ पहओ। 5 इमिणा मायाए मओ विय दसिओ, ण उण मओ । तुह केवलं आसा-भंगो
कओ त्ति । तओ कुमार तुम इमिणा तुरंगमेणं अक्खित्तो इमं च संमत्त-लंभं 7 कजं हियए काऊण मए तुम हराविओ । इमाइं ताई पुरंतणाई अत्तणो रूवाई __ पेच्छसु' त्ति । दिटुं च कुवलयचंदेण अत्तणो रूवं । 9 (१९५) कुवलयमालाए सव्वाणं च पुव्व-जम्म-णिम्मियं भूमीए णिहित्तं
साहिण्णाणं तं च दसिऊण भणियं मुणिवरेण । 'कुमार, एवं संठिए इमम्मि 11 कज्जम्मि जाणसु विसमो संसारो, बहु-दुक्खाओ णरए वेयणाओ, दुल्लहो
जिणवर-मग्गो, दुप्परियल्लो संजम-भारो, बंधणायारो घर-वासो, णियलाई 13 दाराई, महाभयं अण्णाणं, दुक्खिया जीवा, सुंदरो धम्मोवएसो, ण सुलहा ___ धम्मायरिया, तुलग्ग-लद्धं मणुयत्तणं । इमं च जाणिऊण ता कुमार, गेण्हसु 15 सम्मत्तं, पडिवज्जसु साहु-दक्खिण्णं, उच्चारेसु अणुव्वए, अणुमण्णसु गुणव्वए,
सिक्खसु सिक्खावए, परिहर पावट्ठाणे' त्ति । इमं च एत्तियं पुव्व-जम्म-वुत्तंतं 17 अस्सावहरणं च अत्तणो णिसामिऊण संभरिय-पुव्व-जम्म-वुत्तंतो भत्ति-भर
णिब्भर-पणउत्तिमंगो पयलंत-पहरिस-बाह-पसरो पायवडणुट्ठिओ भणिउं 19 पयत्तो । ‘अहो, अणुग्गहिओ अहं भगवया, अहो दढ-पइण्णत्तणं भगवओ, ___ अहो कारुणियत्तणं, अहो कओवयारित्तणं, अहो णिक्कारण-वच्छलत्तणं, अहो 21 साणुग्गहत्तणं भगवओ । भगवं, सव्व-जग-जीव-वच्छल, महंतो एस मे अणुग्गहो कओ, जेण अवहाराविऊण सम्मत्त मह दिण्ण ति । ता देसु मे महा
1) Jom. य, J दिट्ठबंधवविओओ य राय. 2) P om. त्ति, P om. अहं. 3) Jadds य after तत्थ. 4) P पविसिऊण, P om. य. 5) J इव for विय, J तुहं. 7) P om. कज्जं, P om. काऊण, P पुरत्तणाई. 8) P पेच्छइ त्ति, P अत्तणा. 9) P सयव्वाणं चिय पुव्वजमनिमित्तं. 10) P एवं पि सट्ठिए. 11) Jom. कज्जम्मि, Jom. बहु, Jणरयवेयणाओ. 12) P दुपरियल्लो, J यारा घरणिवासो. 14) P तुलग्गलग्गं माणुसत्तणं. 15) P दक्खिणं. 16) P पावट्ठाणो. 17) P om. जम्म, P भत्ति भरत्तिभरनिब्भर. 18) J पणयुत्तमंगो, P om पहरिस, P पायपडणु०. 19) P गिहीओ for अणुग्गहिओ, Jom. अहं, P om. भगवओ. 20) Jom. अहो कारुणियत्तणं, P साहु for अहो after वच्चलत्तणं. 21) P जय for जग. P inter. मे & एस. 22) J अवहरिऊण P अवहराविऊण, P मे संसायरत्तरंडयं जिणधम्मं दुक्खनिग्गहं ति ।.