________________
(१९४) 1 मरिऊण पउमवरो जाओ । तत्तो वि चइऊण अओज्झ-पुरवरीए राइणो
दढवम्मस्स पुत्तो कुमार-कुवलयचंदो त्ति । मायाइच्चो वि मरिऊण पउमसारो । 3 तत्तो वि चविऊण दक्खिणावहे विजया-णामाए पुरवरीए राइणो महासेणस्स
दुहिया कुवलयमाला जाय त्ति । इमं च णाऊण चिंतियं मए । 'अहो, तम्मि 5 कालम्मि अहं इच्छाकारेण भणिओ जहा । 'जत्थ गया तत्थ गया सम्मत्तं अम्ह
दायव्वं' ति ।' ता सा मए पइण्णा संभरिया । ताव य आगओ एस पउमकेसरो 7 देवो । भणियं च इमिणा । अवि य,
जय जय मुणिवर पवराचरित्त सम्मत्त-लद्ध-ओहिवरा । 9 वंदइ विणएण इमो धम्मायरिओ तुहं चेय ।।।
सोऊण य तं वयणं, दळूण य इमं देवं, भणियं च मए ‘भो भो, किं कीरउ' 11 त्ति । इमिणा भणियं भगवं, पुव्वं अम्हेहिं पडिवण्णं जहा 'जत्थ गया तत्थ
गया सम्मत्तं अम्ह दायव्व' ति । ता ओ वराया इमेसु मिच्छादिट्ठी-कुलेसु 13 जाया, दुल्लहे जिणवर-मग्गे पडिबोहेयव्वा । ता पयट्ट, वच्चामो तम्मि अउज्झा__णयरीए । तत्थ कुमार-कुवलयचंद पडिबोहेमो' । मए भणिय ‘ण एस सुंदरो 15 उवाओ तए उवइट्ठो । अवि य, ___जो मयगल-गंडत्थल-मय-जल-लव-वारि-पूर-दुल्ललिओ । 17 सो कह भमर-जुवाणो भण सवसो पियइ पिचुमदं ।। ___ तत्थ य सो महाराया बहु-जण-कलयले दलृ पि ण तीरइ । अच्छउ ता धम्म 19 साहिऊण । अह कहियं पि णाम, ता कत्थ पडिवजिहि त्ति । अवि य,
जाव ण दुहाइँ पत्ता पिय-बंधव-विरहिया य णो जाव । 21 जीवा धम्मक्खाणं ण ताव गेहंति भावेण ।। __ता तुमं तत्थ गंतुं तं कुमारं अक्खिवसु । अहं पि तत्थ वच्चामि जत्थ सो
1) P पउमसारो for पउमवरो, J चविऊण. 2) P दढधम्मस्स, P om. वि, P om. पउमसारो । तत्तो वि चविऊण. 5) J इच्छक्कारेण, P adds स after तत्थ. 6) J om. ताव य. 8) P पवर for पवरा. 10) J इमं च तं देवं, P om. च before मए, P om. one भो. 12) P ता वेरा वराया. 13) P दुल्लह, P पय?, P अउज्झनयरीए । कुमार. 15) J उवविठ्ठो. 16) J गय for गल, P वर for लव. 17) P पिउमंद. 18) J तत्थ सो राया, J दद्रूण वि ण, J आ for ता, P धम्मसाहकहियं. 19) P पडिवजिहिति त्ति. 20) J inter. दुहाई & ण (न in J). 22) Jom. तं.