________________
३७
(१९४) 1 अवइण्णा घरम्मि । पूइआ अग्घवत्तेणं । वंदिओ गुरुयणो ।
__ (१९४) तओ देवेण भणियं । 'भो भो, तुझं दस-वास-सहस्सं सव्वाऊ, 3 तओ तिण्णि वोलीणाई, पंच य भोए भुंजसु, दुवे वास-सहस्साइं सामण्णं
पालेयव्वं' ति भणिऊण जहागयं पडिगओ इमो सो देवो । मए वि उवठ्ठावियाओ 5 एक्कवीसं कोडीओ गुरूणं । तओ णिद्ध-बंधूहिं सहिओ तिहि य सुंदरीहिं भोए
भुंजिऊण, पणइयणं पूरिऊण, णिव्विण्ण-काम-भोओ जाणिय-परमत्थो 7 संभरिय-पुव्वजम्मो सुमरिय-देव-वयणो विसुज्झत-चारित्त-कंडओ वेरग्ग
मग्गालगो, पूइऊण अरहते, वंदिऊण साहुणो, संठविऊण बंधु-वग्गं, माणिऊण 9 परियणं, संमाणिऊण पणइयणं, अभिवाइऊण गुरुयणं, दक्खिऊण विप्पयणं, __ पूरिऊण भिच्चयण, सव्वहा कय-कायव्व-वावारो धणदत्त-णामाण थेराण 11 अंतिए अणगारियं पव्वज्जमुवगओ । तत्थ य किंचि पढं तरिय-सयल-सत्थत्थो
थोएणं चेय कालेणं गहिय-सुत्तत्थो जाओ । तओ तव-वीरिय-भावणाओ 13 भाविऊण एक्कल्ल-विहार-पडिमं पडिवण्णो । तत्थ य भावयंतस्स एगत्तणं,
चिंतयंतस्स असरणत्तं, अणुसरंतस्स संसार-दुत्तारत्तणं, सुमरंतस्स कम्म15 चडुलत्तण, भावयंतस्स जिण-वयण-दुल्लहत्तण सव्वहा गुरुय-कम्म
खओवसमेणं झत्ति ओहि-णाणं समुप्पण्णं, अहो जाव रयणप्पभाए सव्व17 पत्थडाइ उड्डे जाव सोहम्म-विमाण-चूलियाओ तिरियं माणुस-णग-सिहरं ति।
तओ तम्मि एयप्पमाणे समुप्पण्णे दिटुं मए अत्ताणयं जहा । आसि 19 लोहदेवाभिहाणो, पुणो सग्गम्मि पउमप्पभो देवो, तत्तो वि एस सायर-दत्तो त्ति। __इमं च दद्रूण चिंतियं मए । 'अहो, जे उण तत्थ चत्तारि अण्णे ते कहिं संपयं' 21 ति चिंतियंतो उवउत्तो जाव दिटुं । जो सो चंडसोमो सो मरिऊण पउमचंदो ___ समुप्पण्णो । तत्तो वि सग्गाओ चविऊण जाओ विंझाडईए सीहो त्ति । माणभडो
___2) P तुब्भं for तुझं, J सहस्साई सव्वाउं, P om. य. 3) P साहिं॰ for सामण्णं. 4) P om. पालेयव्वं etc. to तिहि य सुंदरीहिं. 6) P पूरियणं. 7) P कडओ. 8) P मग्गलग्गो, P संठाविऊण. 9) P बधुयणं for परियणं, J सम्माणिऊण य पणइयणं दुक्खिऊण विप्पयणं अभि०, P दिक्खिऊण, J विप्पणं. 10) J पूइऊण, J धणउत्त. 11) Jom. य, P सव्वत्थो. 13) P om. विहार, J तत्थ वयंतस्स एअत्तणं. 14) P चित्तस्स for चिंतयंतस्स, J असरणत्तणं सरंतस्स. 15) J चदुलत्तणं (?) P चउरत्तणं, J वासयंतस्स for भावयतस्स, J सव्वहा तारूवकम्मक्ख०. 17) P ओड्ढ for उड्ड, J माणुसग्गं सिहरं. 18) P एयप्पमाणो. 21) J चिंतेंतो उवयुत्तो, J दिट्ठो for दिटुं, J पउमचंडो. 22) J inter. जाओ & चविऊण, J adds वि after माणभडो.