________________
(१९३) 1 अह इच्छसि किंचि धणं गेण्हसु तिगुणाओ सत्त कोडीओ ।
आरुह विमाण-मझे घरं पि पावेमि ता तुरियं ।।' 3 इमं सोऊण तं च देव-रिद्धिं णिएऊण ईहापूह-मग्गण-गवेसणं कुणमाणस्स
जाई-सरणं समुप्पण्णं । णायं च जहा । अहं सो पउमप्पहो, एत्थ चविऊण 5 उप्पण्णो । एसो उण पउमकेसरो भणिओ य मए आसि जहा 'तए अहं जिणवर__मग्गे संबोहेयव्वो' । तं संभरमाणेण इमिणा अहं मरणाओ विणियट्रिओ त्ति । 7 'अहो दढ-पइण्णो, अहो कओवयारी, अहो सिणेह-परो, अहो पेम्म-मइओ, __ अहो मित्त-वच्छलत्तणं । अवि य । 9 जीवत्तणम्मि मणुओ सारो मणुए वि होइ जइ पेम्मं ।
पेम्मम्मि वि उवयारो उवयारे अवसारो सारो ।।' 11 त्ति चिंतयंतेण पणमिओ णेण । तेणावि भणियं ‘सुट्ठ सुमरिओ ते णियय-पुव्व
भवो'। भणियं च सायरदत्तेण 'अहो रक्खिओ अहं तए संसार-पडणाओ । 13 अवि य,
जइ जलणम्मि मरंतो अट्टज्झाणेण दोग्गइं णीओ । 15 अच्छउ ता जिणधम्मो मणुयत्तणए वि संदेहो ।। ___ता सुंदरं तए कयं । आइससु किं मए कायव्वं' ति । तेण भणियं अज वि तुह 17 चारित्तावरणीयं कम्मं अत्थि, तं भुंजिऊण संजमो तए कायव्वो' त्ति । ता कुमार
कुवलयचंद, जो सो सागरदत्तो सो हं । तओ समारोविओ तेण विमाणम्मि । 19 गहिया य सा मए बाला । आरोविया विमाणम्मि एकवीसं च कोडीओ । तओ
तम्मि य विमाणवरे समारूढा संपत्ता खणेणं चेय जयतुंगं नयरिं । तत्थ 21 जण्णसेविणो घरे अवइण्णा । परिणीयाओ दोण्णि वि दारियाओ मए । तओ विमाणाख्ढा गया चंपा-पुरवरि।बह-जण-संवाह-कलयलाराव-पूरंत-कोहलं
1) J तिउणाओ. 3) P adds च after इमं, P कुणस्स for कुणमाणस्स. 4) P चइऊण. 6) Jadds वि before विणियट्टिओ. 7) P पेममइओ. 9) P जीअत्तणम्मि, P सामे for सारो. 10) P सारो हि II. 11) P om. त्ति, J मए for ते. 12) J सायरयत्तेण. 14) P दोग्गई. 15) J आ and p ती for ता. 16) P ए for तए, P
अइससु. 17) P om. तए. 18) J सागरयत्तो, J adds य before तेण. 19) P om. य. 20) P inter. चेय & खणेणं, P तुंगनयरिं. 21) P जुन्नसेट्ठिणो, J अवइण्णो.