________________
(१९३) 1 (१९३) तओ केरिसा य सा चिई जाया । अवि य,
दीहर-मुणाल-णालो वियसिय-कंदोट्ट-संड-चंचइओ । 3 जाओ य तक्खणं चिय वर-पंकय-सत्थरो एसो ।। __ तं च दद्दूण चिंतियं सायरदत्तेण । 'अहो, . 5 किं होज्ज अण्ण-जम्मं किं वा सुमिणं इमं मए दिलु ।
किं इंदयाल-कुहयं जं जलणो पंकए जाओ ।।' एत्थंतरम्मि, 7 मणि-पोमराय-घडियं कणय-महाखंभ-णिवह-णिम्मवियं ।
मुत्ताहल-ओऊलं दिढ़ गयणे वर-विमाणं ।। तत्थ य, 9 वर-कणय-मउड-राहो गंडत्थल-घोलमाण-रयणोहो ।
लंब-वणमाल-सुहओ महिड्डिओ को वि देव-वरो ।। 11 तेण य संलत्तं दर-हसिय-वियसमाणाहर-फुरंत-दंत-किरण-धवलिय-दिसिवहं
'भो भो सागरदत्त, किं तए इमं इयर-जण-णिसेवियं बुहयण-परिणिंदियं अप्प13 वह समाढत्तं ति । अवि य,
दोहग्ग-भग्ग-भग्गा पइणो अवमाण-णिवडिया दुक्खे । 15 लहुय-हियया वराई णवर इमं महिलिया कुणइ ।। __तुझं पुण ण जुत्तं एरिसं ति । अह भणसि ‘सत्त कोडीओ पइण्ण' त्ति, 17 ता तं पि किं ण बुज्झसि सग्गे वसिऊण वर-विमाणम्मि ।
अम्हेहिँ समं सुहिओ चउहिं पि जणेहिं सोहम्मे ।। 19 तत्थ तए कक्केयण-इंदणील-मणि-पोमराय-रासीओ।
पम्मोक्कामुक्काओ कोसाहारो इमेहिं पि ।। 21 ता गेण्ह तुमं णाणं सम्मत्तं चेय जिणवर-मयम्मि ।
पंच य महव्वयाइं इमाओ ता सत्त कोडीओ ।।
1) P om. अवि य. 2) J संदचेंचइओ P सिंडचिंचईओ. 4) J सायरयत्तेण. 5) P अन्नजंमो. 7) P inter. पोम and मणि. 8) J मुत्ताहलऊजणदिg, P मुत्ताफलओ व्व लंगयणे दिव्वं वर. 9) P हारो for राहो. 12) J सायरदत्त, P निसवियं बहुयण, J अप्पव्वहं. 14) P भग्गलग्गा, P अवमाणणाहि निव्वडिया ।. 16) P तुज्झ पुत्त ण. 17) J किण्ण P किन्न. 18) P मि for पि. 20) J पम्मोक्कं for मुक्काओ, J मि for fq.