________________
३४
(१९२)
1 ण य जुत्तं भट्ठ-पइण्णस्स मज्झ जीवियं ति । ता जलणं पविसामि' त्ति । तीए ___ भणियं ‘जइ एवं, ता अहं पि पविसामि, अण्णेसियउ जलणं' ति । भणियं च 3 तेण 'सुंदरि, कहं तुह इमं असामण्णं लायण्णं भगवं हुयासणो विणासिहिइ' ।
तीए भणियं । हूं, 5 सुंदरमसुंदरे वा गुण-दोस-वियारणम्मि जच्चंधा । ____ डहणेक्क-दिण्ण-हियओ देव्वो मयणो य जलणो य ।। । 7 ता मए वि किमेत्थ रण्णम्मि कायव्वं' । तओ ‘एवं' ति भणिऊण मग्गिउं
समाढत्ता हुयासणं । दिट्ठो य एक्कम्मि पएसे बहु-वंस-कुडंगासंग-संसग्ग9 संघासुग्गयग्गि-पसरिओ बहलो धूमुप्पीलो । पत्ता य तं पएसं । गहियाई कट्ठाई,
रइया महा-चित्ती, लाइओ जलणो, पजलिओ य । केरिसा य सा चिई दीसिउं 11 पयत्ता । अवि य,
णिद्धूम-जलण-जलिया उवरिं फुरमाण-मुम्मुर-कराला । 13 णज्जइ रयणप्फसला ताविय-तवणिज-णिम्मविया । ___ तं च तारिसं चियं दद्दूण भणियं सागरदत्तेणं । 'भो भो लोयपाला, णिसुणेह । 15 संवच्छर-मेत्तेण जइ ण समज्जेमि सत्त कोडीओ ।
ता जलिइंधण-जालाउलम्मि जलणम्मि पविसामि ।। 17 एसा मए पइण्णा गहिया णु घराओ णीहरंतेण ।
सा मज्झ ण संपुण्णा तेण हुयासं समुल्लीणो ।।' 19 तीए वि भणियं ।
'दइएण परिच्चत्ता माया-पिइ-विरहिया अरण्णम्मि । 21 दोहग्ग-भग्ग-माणा तेणाहं एत्थ पविसामि ।।'
त्ति भणमाणेहिं दोहि वि दिण्णाओ झंपाओ तम्मि चियाणले । ___1) P नइ for णय, P om. मज्झ, P पविस्सामि, J तीय. 2) J अण्णिसीअतु P अन्नेसीयउ, P जलणो त्ति. 3) J तुम for तुह, P भगवं जुयसेणो, J विणेसेहिति. 4) J तीय, P हुं. 5) P •मसुंदरं, P जच्चंधो । दहणेक्क. 8) J समाढत्तो, J य एअम्मि, P कुडंगसंसग्ग. 9) P °सुगयग्गी. 10) P महाचीई, J चिती P चीई. 12) P मुम्मर. 14) J सायरदत्तेण, J लोअवाला. 16) P ता जालिंधणजाउलंमि जलणे पविस्सामि. 18) P संपन्ना तेण हुयासणं समल्लीणो. 19) P om. वि. 20) P दइएणं परिचत्ता मायापिय. 21) J दोहग्गमाणभग्गा, P adds तेणा before तेणारं. 22) P दोहिंमि दिण्णाओ.