________________
(१९२)
1 कत्थ गओ कत्थ गओ मोत्तुं मं एक्कियं रणे ।।
आणेऊण घराओ रण्णे मोत्तूण एक्कियं एण्हिं । 3 मा दइय वच्चसु तुमं अहव घरं चेव मे णेसु ।।
(१९२) एवं विलवमाणीए य मे जो मओ सो कहं पडिसलावं देइ त्ति । 5 तओ दीण-विमणा संभम-वस-विवसा जीविय-पिया इमाओ दीवाओ गंतुं
ववसिया परिब्भमामि । सव्वत्तो य भीमो जलणिही ण तीरए लंघेउं जे । तओ 7 मए चिंतियं । 'अहो, मरियव्वं मे समावडियं एत्थ अरण्णम्मि । ता तहा मरामि
जहा ण पुणो एरिसी होमि' त्ति चिंतिऊण विरइओ मे इमम्मि लयाहरम्मि लया9 पासो । अत्ताणयं च प्रिंदिउं, सोइऊण सव्व-बुहयण-परिणिंदियं महिलिया__ भावं, संभरिऊण कुलहरं, पणमिऊण तायं अम्मयं च एत्थ मए अत्ताणं ओबद्धं 11 ति । एत्थंतरम्मि ण-याणामि किं वत्तं, केवलं तुमं वीयंतो पडेण दिवो त्ति ।
तुमं पुण कत्थेत्थ दुग्गमे दीवे' त्ति । साहियं च णिय-वुत्ततं सागरदत्तेण 13 पइण्णारुहणं जाणवत्त-विहडणं च त्ति । तओ तीए भणियं ‘एवं इमम्मि विसंतुले
कजे किं संपयं करणीय' ति । सायरदत्तेण भणियं । 15 ‘जइ होइ कलिजंतो मेरू करिसं पलं च णइणाहो ।
तह वि पइण्णा-भंग सुंदरि ण करेंति सप्पुरिसा ।।' 17 तीए भणियं केरिसो तुह पइण्णा-भंगो' । सागरदत्तेण भणियं ।
संवच्छर-मेत्तेणं जइ ण समज्जेमि सत्त कोडीओ। 19 ता जलिइंधण-जालाउलम्मि जलणम्मि पविसामि ।। ___ ममं च एवं समुद्द-मज्झे भममाणस्स संपुण्णा एक्कारस मासा । अवइण्णो एस 21 दुवालसमो मासो । इमिणा एक्केण मासेण कहं पुण सत्त कोडीओ समज्जेमि । __ अह समज्जियाओ णाम कहं घरं पावेमि । तेणाहं सुंदरि, भट्ठ-पइण्णो जाओ।
1) P om. one कत्थ गओ. 2) P इन्हि. 3) J चेअ. 4) P om. य मे, J पडिसल्लावं. 5) J विवसजीविआ इमाओ. 6) J महाजलही for जलणिही. 8) Jom. पुणो, P से for मे, P लयाहरंमि पासो. 9) P om. च, P निंदिऊण सोऊण. 10) P अंबं for अम्मयं, P मए अत्ता उव्वंधेइ ति. 12) J भणियं च निययवुत्तंतं सायरत्तेण. 13) J तीय. 14) P om. किं, Jom. ति, J सायरयत्तेण. 15) P मेरूं. 16) J करंति. 17) J तीय, P पइन्ना भन्नो, J सायरयत्तेण. 19) P जालिंधण. 20) J इमं for ममं, J एत्थ for एवं, J adds य before मासा, P om. एस. 22) P कह घरं.