________________
३२
1 सुंदरमसुंदरं वा ण होइ पेम्मस्स कारणं एयं । पंगुलओ वि रमिज्जइ वज्जिज्जइ कुसुमचावो वि ।। 3 सो च्चिय सुहओ सो चेय सुंदरो पिययमो वि सो चेय । जो संधी- विग्गह-कारिणीऍ दिट्ठीए पडिहाई ।।
(१९१)
5 ता सुंदरि, किं बहुणा जंपिएण । अभिरमइ मे दिट्ठी तुमम्मि । तेण पसुत्तं हरिऊण संकतो गुरूणं ण गओ विज्जाहर- सेढिं । एत्थ उयहि-दीवंतरे णिप्पइरिक्के 7 समागओ त्ति । एवं च ठिए रमसु मए समय' ति । तओ मए चिंतियं । 'अव्वो,
1
I
इमे ते विज्जाहरा जे ते मह सहीओ परिहासेण भणंतीओ, मा तुमं विज्जाहरेण 9 हीरिहिसि । अहं च कण्णा, ण य कस्सइ दिण्णा । पुणो वि केणइ लक्खवइएण किराडएण परिणेयव्वा । ता एस विज्जाहरो सुरूवो असेस - जुयइ-जण-मणहरो 11 सिणेहवंतो य मं परिणेइ, ता किं ण लद्धं' ति चिंतयंतीए भणियं मए । 'अहं तए एत्थ अरण्णे पाविया, जं तुह रोयइ तं करेसु' त्ति । तओ हरिस - णिब्भरो 13 भणिउं पवत्तो ‘सुयणु, अणुग्गिहीओ म्हि' त्ति । एत्थंतरम्मि अण्णो कड्डियमंडलग्ग-भासुरो खग्ग-विज्जाहरो 'अरे रे अणज्ज, कत्थ वच्चसि' त्ति भणमाणो 15 पहरिउं पयत्तो । तओ सो वि अम्ह दइओ अणुव्विग्गो कड्ढिऊण मंडलग्गं
समुट्ठिओ । भणियं च णेण ‘अरे दुट्ठ दुब्बुद्धि कुविज्जाहर, दुग्गाहियं करेमि तुह 17 इमं कण्णय' ति भणमाणो पहरिउं पयत्तो । तओ पहरंताण य णिद्दय-असिघाय-खणखणा-रवेण बहिरिज्जति दिसि - वहाई । एत्थंतरम्मि सम - -घाएहिं 19 खंडाखंडिं गया दो वि विज्जाहर - जुवाणा । खणेण य लय - सीसा दुवे वि णिवडिया धरणिवट्ठे । ते य मुए दहूणं गुरु- दुक्ख - क्खित्त-हियविया विलविउं 21 पयत्ता । अवि य ।
हा दइय
सामिय गुण- - णिहि जिय - णाह पाह णाहति ।
1) Pom. सुंदरम ०. 2) J पंगुलिओ. 3) P च्चेय, J य for वि. 5) P अहिरमइ दिट्ठी. 6) P निप्पइरक्के. 7 ) P चट्ठीए, J adds मए ( later) after चिंतियं. 8) P इमो ते. 9) P हीरइसि, P नइ for णय, J केणइ वा लक्खएण. 10) P सरूवो. 11) J ममं for मं, J चिंतयतीय. 12) Jom. तए 13 ) P मि for म्हि, Jom. अण्णो, P कढिय. 14) P रे for अरे. 15) J ततो सो, P कट्ठिऊण. 16 ) J कुव्विज्जाहर. 17 ) J इअं for इमं, J भणमाणा, J पयत्ता. 18) P • ग्घायखणखणारवेण. 19 ) J खण्डखण्डिं P खंडाखंड,
P विज्जाहरा । खणेण. 20) P खित्तहियविय. 22 ) P जियनाम णाह राह त्ति.
|