________________
(१९१) 1 जीएण किंचि सिज्झइ सुंदरि ता साह णीसंकं ।।'
तीए भणियं 'वोलिओ सव्वो अवसरो तस्स, तह वि णिसामेस् । 3 (१९१) अत्थि दाहिण-मयरहर-वेलालग्गा सिरितुंगा णाम णयरी । तीय __य वेसमण-समो महाधणो णाम सेट्ठी । तस्स य अहं दुहिया अच्चंत-दइया 5 घरे अणिवारियप्पसरा परिब्भमामि । तओ अण्णम्मि दियहे अत्तणो भवण__ कोट्टिम-तलम्मि आरूढा णिसण्णा पल्लंकियाए णिद्दावसमुवगया । विउद्धा 7 अणेय-सउण-सावय-सय-घोर-कलयल-रवेण । तओ पबुद्धा णिद्धा-खएणं
तत्थ हियएण चिंतेमि । ‘किं मण्णे सुमिणओ होज्ज एसो' त्ति चिंतयंतीए 9 उम्मिल्लियाई लोयणाई । ताव य अणेय-पायव-साहा-णिरुद्ध-रवि-किरणं इम
महारणं, तं च दद्रूण थरथरेत-हियविया विलविउं पयत्ता । 11 ‘हा हा कत्थ णिरासा ताय तए उज्झिया अरण्णम्मि । ___ हा कत्थ जामि संपइ को वा मह होहिइ सरणं ।।' ति । 13 एत्थंतरम्मि ‘अहं तुह सरणं' ति भणमाणो सहसा दिव्व-रूवी को वि समुट्ठिओ
परिसो लयाहराओ । तं च पेच्छिऊण दुगुणयर-लज्जा-सज्झसावणय-वयणा15 रोइउं पयत्ता । सो य पुरिसो मं उवसप्पिऊण भणिउमाढत्तो । अवि य,
'मा सुयणु किंचि रोवसु ण किंचि तुह मंगुलं करीहामि । 17 तुह पेम्म-रसूसव-लंपडेण मे तं सि अक्खित्ता ।।'
तीए भणियं को सि तुमं, किं वा कारणं अहं तए अवहरिय' त्ति । तेण भणियं । 19 ‘अत्थि वेयड्डो णाम पव्वयवरो । तस्स सिहर-णिवासिणो विज्जाहरा अम्हे
गयण-गोयरा महाबल-परक्कमा तियस-विलयाणं पि कामणिज्जा । ता मए 21 पुहइ-मंडलं भममाणेण उवरि-तलए तुम दिट्ठा, मम हियए पविठ्ठा । विज्जाहरीणं पि तुमं रूविणि त्ति काऊण अवहरिया । अहवा किं रूवेण । सव्वहा,
2) J तीय. 3) P नगरी, P om. णाम. 4) P adds वेसमणो नाम after सेट्टी, Jom. य. 5) P परिभमामि. 6) J व्यलंमि, P निद्दावसं उवगया. 7) P adds य before अणेय, P साव for सावय, P कललरवेण, J तओ झस त्ति गयं हिअवएण तत्थ. 8) J किमण्णे, J होज्जा एसत्ति. 9) Jom. य. 10) P थरथरंत. 13) P अह for अहं. 14) J दुगुणयरं. P वइणा. 15) J रोविडे, Jom. मं, P भणिउं समा०. 16) J णइंचि. 17) P लंपेडेण तं सि पक्खित्ता. 20) J महाबला. 21) J (perhaps) तुमं दिट्ठा तुमं च मम. 22) P रूवणि, Jom. अवहरिया.