________________
(१९६)
४१ 1 ता ण जुत्तं मम जीविउं जे । तेण भगवं मम पच्चाहिक्खाहि अणसणं ति ।'
‘इमं च भो देवाणुप्पिया, कायव्वमिणं जुत्तमिणं सरिसमिणं जोग्गमिणं ति 3 सव्वहा संबुद्ध-जिणधम्मस्स तुज्झ ण जुज्जइ जीविउं जे'भणमाणेण मुणिणा
दिण्णं अणसणं । तेणावि पडिवण्णं विणओणमंत-भासुर-वयणेणं । गंतूण य 5 फासुए विवित्ते तस-थावर-जंतु-विरहिए थंडिल्ले उवविठ्ठो । तत्थ य माणसं
सिद्धाण आलोयणं दाऊण पंच-णमोक्कार-परायणो भावेंतो संसारं, चिंतेंतो 7 कम्म-वसयत्तणं, पडिवजंतो जीव-दुस्सीलत्तणं अच्छिउं पयत्तो ।
(१९६) भणियं च कुमारेण भगवं, सा उण कुवलयमाला कहं पुण 9 संबोहेयव्वा'। भगवया भणियं । ‘सा वि तत्थ पुरवरीए चारण-समण-कहाणएणं
संभरिय-पुव्व-जम्म-वुत्तंता पादवं लंबेहि त्ति । तत्थ य तुमं गंतूण तं पादयं 11 भिंदिऊण तुमं चेय परिणेहिसि । तुज्झ सा महादेवी भवीहइ । तीए गब्भे एस
पउमकेसरो देवो पुत्तो पढमो उववज्जीहिइ । ता वच्च तुमं दक्खिणावह, संबोहेसु 13 कुवलयमालं' ति भणमाणो समुट्ठिओ भगवं जंगमो कप्प-पायवो महामुणी ।
देवो वि 'अहं तए धम्मे पडिबोहेयव्वो' त्ति भणिऊण समुप्पइओ णहगणे। तओ 15 कमारेण चिंतियं । एयं भगवया संदिटुं जहा दक्षिणावहं गंतूण कुवलयमाला
संबोहिऊण तए परिणेयव्व त्ति । ता दक्खिणावहं चेय वच्चामि । कायव्वमिणं 17 ति चिंतयंतो चलिओ दक्खिणा-दिसाहत्तं । दिट्ठो य सो सीहो । तं च दगुण
संभरियं इमिणा कुमारेण कुवलयचंदेण पुव्व-जम्म-पढियं इमं सुत्तंतरं भगवओ 19 वयण-कमल-णिग्गयं । अवि य, जो मं परियाणइ सो गिलाणं पडियरइ । जो
गिलाणं पडियरइ सो ममं परियाणइ त्ति । सव्वहा, 21 साहम्मिओ त्ति काउं णिद्धो अह पुव्व-संगओ बंधू ।
एक्कायरियमुवगओ पडियरणीओ मए एसो ।।
1) J युत्तं for जुत्त, P पच्चक्खाहि. 2) J जुत्तं णिमं सरीसं णिमं जोग्ग०. 3) P संबुद्धा, J जिणधम्म तुज्झ, P om. तुज्झ. 4) P दिन्नं । निराया मणविपडिवनं विणउणमंत. 5) P थडिल्ले, P तत्थ for य, P माणसिद्धाण. 6) P चिंतयतो. 7) P पट्ठिवज्जतो, P ठिओ for अच्छिउं पयत्तो. 9) J कुहाणएण. 10) P पाययलबेहिं तत्थ, P मंतूण for गंतूण, P पाययं. 11) J भवीहति । तीय. 12) J om. पढमो, J उववजिहिति P उववजिहिइ. 13) P भगवं जमपायवो. 14) P समप्पइओ नहं । 15) P चिंतिउं । एवं च भगवया. 16) P चेव. 17) P om. ति, P सीहो । दट्टण तं संभरिय कुवलय.. 18) Jom. कुवलयचंदेण. 20) J ममं परियाणति, J पडियरति in both places, J परियाणति ति P परियायण त्ति. 21) J मज्झ for बंधू. 22) J परिअरणीओ.