________________
२
(१९६) 1 अण्णहा सउण-सावय-कायलेहिं उवद्दवीयंतो रोदं झाणं अटुं वा पडिवजिहिइ ।
तेण य णरयं तिरियत्तं वा पाविहि त्ति । तेण रक्खामि इमं जाव एसो देवीभूओ 3 त्ति । पच्छा दक्खिणावह वच्चीहामि त्ति चिंतयंतो कण्ण-जावं दाउमाढत्तो,
धम्म-कहं च । अवि य । 5 जम्मे जम्मे मयवइ मओ सि बहुसो अलद्ध-सम्मत्तो ।
तह ताव मरसु एण्हिं जह तुह मरणं ण पुण होइ ।। 7 एवं च धम्मकह णिसामंतो तइय-दियहे छहा-किलंत-देहो णमोक्कार-परायणो
मरिऊण सागरोवमट्टिईओ देवो जाओ । तत्थ भोए भंजतो अच्छिउँ पयत्तो । 9 तओ तं च मयवइ-कलेवरं उज्झिऊण कुमार-कुवलयचंदो गंतु पयत्तो दक्खिणं
दिसाभायं । कहं । अवि य, 11 तुंगाइँ गयउल-सामलाइँ दावग्गि-जलिय-सोहाई।।
अहिणव-जलय-समाई लंघेतो विंझ-सिहराई ।। 13 तओ ताणं च विंझ-सिहराणं कुहरंतरालेसु केरिसाओ पुण मेच्छ-पल्लीओ
दिट्ठाओ कुमारेणं । अवि य । 15 अहिणव-णिरुद्ध-बंदी-हाहा-रव-रुण्ण-करुण-सद्दाला ।
सद्द-वियंभिय-कलयल-समाउलुब्भंत-जुयइ-जणा ।। 17 जुयई-जण-मण-संखोह-मुक्क-किंकिं-ति-णिसुय-पडिसद्दा ।
पडिसद्द-मूढ-तण्णय-रंभिर-णेहोगलंत-गोवग्गा ।। 19 गोवग्ग-रंभिरुद्दाम-तण्णउब्बिंब-धाविर-जणोहा ।
इय एरिसाओ दिट्ठा पल्लीओ ता कुमारेण ।। 21 दिट्ठाइ च कलधोय-धोय-सिहर-सरिसाइ वण-करि-महादत-संचयइ, अंजणसेल-समइं च महिस-गवलुक्कुरुडई । तण-मह-क्खल-समई च दिट्ठाइं चारु
1) P सावय कायकायलेहि, J जिहि त्ति । 2) J तिरियं तिरिअत्तं वा पावीहिति, P तिरियं ति वा. 3) P वच्चहामि चिंत०, P दाउं समा०. 4) Jom. धम्मकहं च. 6) P चरसु for मरसु, P ज for जह, P inter. पुण and ण (न in p) I. 7) P देहे for दियहे. 8) J सायरोवमठितीओ. 10) J दिसाभोअं, P कहा for कह. 12) P गवल for जलय, P लंघतो. 13) P om. पुण. 15) P om. रूण्ण. 16) J जुअईअण. 17) Jom. णिसुय (emended) P निसुह. 18) J रहिरनेहो अणंतगोवग्गा. 19) J तंणबुद्धाविर P तन्नउम्बेम्बधाविर. 21) P om. धोय, P संवयम for संचयइं. 22) J क्कुरूडयं P कुरूडई, P च इ दिट्ठई.