________________
(१९६) | चमरी-पुच्छ-पब्भारई । जहिं मऊर-पिंछच्छाइएल्लय मंडव विरइय-थोर
मुत्ताहलोऊल व त्ति । जहिं च थूरिएल्लय महिसा, मारिएल्लय बइल्ला, 3 वियत्तिएल्लियाओ गाईओ, पउलिएल्लिय छेलय, पक्केल्लिय सारंग, वुत्थेल्लय सूयर,
णिप्पिंच्छिएल्लय सुय-सारिया-तित्तिर-लावय-सिहि-संचय व त्ति । अवि य । 5 सव्वहा
पहरण-विभिण्ण-जिय-देह-णिग्गउद्दाम-रुहिर-पंकेण । 7 जण-चलण-चमढिय तबिरइज्जइ कोट्टिम-तलं व ।।
जहिं च महामुणि-जइसय धम्म-मेत्त-वावार-रसिय वसंति जुवाणय, अण्णे 9 णारायण-जइसय सुर-कजेक्क-वियावड, अण्णे तिणयण-जइसय सर___मोक्खग्गि-णिडड्ड-तिउर-महाणयर व, अण्णे पुण मयवइ-जइसय दरिउम्मत्त11 महा-वण-गइंद-वियारिय-कुंभयड, अण्णे पुण पुल्लि-समाण मत्त-महा-महिस
णिद्दलणेक्क-रसिय । जहिं च पत्त-साड-समई हत्थ-पाय-छेज्जई, अंदोलय13 हेला-सरिसइं उब्बंधणई, सीहासण-सुहइं सूलारोवणई, अंगवालिया-करई
करि-चलण-चमढणई, झंपुल्लिया-खेल्लणइं गिरि-तडावडणई, अहिय15 मासावगत्तण-समई कण्ण-णासाहरो?-वियत्तणई, मज्जण-कीला-तुलणाई
जल-विच्छुहणई, सीयावहरणइं जलण-पवेसणई मण्णंति । अवि य । 17 जं जं कीरइ ताणं दुक्ख-णिमित्तं ति मारण-छलेणं ।
तं तं मण्णंति सुहं केण वि पावेण कम्मेण ।। 19 जहिं च पावकम्महं चिलायहं दुट्ट-घोट्ट-जइसउं बंभणु मारियव्वउ, भत्त-सूइ
सरिसओ गामाइ-वहो, ऊसव-सरिसओ परदार-परिग्गहो, पुरोडासु-जइसओ 21 सुरा-पाणु, ओंकारो जइसओ चोर-विण्णाणु । गायत्ति-जइसिय बहिणि-गालि । ___जहिं च सवहई माइं से भहिणिं से पई मारेमि तओ लोहिउं पियमि त्ति । इमेहिं
1)P पुंछ, J कहिं च मऊर, P ०इपल्लव, J मंडवा. 2) J मुत्ताहलाऊले, P थूरएल्लएय, J महिसय. 3) J •एल्लिअओ, J ०एल्लय, P एक्केल्लय, P गुच्छेल्लय सूयरे वोणि नि-छपल्लय. 4) P सिहिसंघव त्ति. 6) J विभिण्णे, J णिग्गयुद्दाम. 7) P तंबिरजइ, J कोट्टिमयलं व्व. 8) P वावारसिय, P जुवाणा. 9) Jणारायणु. 10) P निद्दड्ड, J अण्णि-वणि मयवइ. 11) J कुंभयड अवि य अण्णि पणि पुल्लि. 12) P रसिया ।, J जाहं च for जहिं च, P समयं. 13) P सरिसई उवबंधणई, P अंगावालिया, J अरई करचलण. 14) P चमुड्ढणई संवुल्लिया, J खेलणई, P गिरिउडा. 15) J मासावगमई, P कीलातुलई. 16) P •हणयं, J प्पवेसई, P पवेसणयं पन्नति. 17) P ता for ताणं, P मारणत्थेण. 19) J जाहं च पावकम्म चिला०, P चि P च, P चिलाहं दुट्ठा, J repeats जइ, P बंभण मारियव्वउं, J भत्तसूअ. 20) P गोमाइवहो । ऊसवो जइसओ । परदारपरिग्गहो पुरोडासु जइसओ परदार परियहो । पुरोडासु जइसओ सुरापाणकारो जइसओ । सुरापाणा । उंकारो. 21) P विन्नाणो. 22) J जाहं for जहिं, P सवहिं माहि से बहिणि से पइ, J जे for से before पई.