________________
(१९७) 1 एरिसेहिं चिलाएहिं दिव्वो त्ति काऊण ससंभमं णमिजंतो पयत्तो । केरिसाई पुण
ताणं वीसत्थ-मंतियई णिसामेइ । अवि य । 3 हण हण हण त्ति मारे-चूरे-फालेह दे लहुं पयसु । ___रुंभसु बंधसु मुयसु य पियसु जहिच्छं छणो अज्ज ।। 5 (१९७) ताओ तारिसाओ विंझ-कुहर-पल्लीओ वोलिऊण कुमारो संपत्तो
विंझ-रण्णे, तम्मि य वच्चमाणस्स को कालो पडिवण्णो । अवि य । 7 फरुसो सहाव-कढिणो संताविय-सयल-जीव-संघाओ।
गिम्ह-च्छलेण णज्जइ समागओ एस जम-पुरिसो ।। 9 जत्थ य पिय-पणइणीओ इव अवगूहिज्जंति गंध-जल-जलद्दियओ, सहसागओ __ पिय-मित्तो व्व कंठ-वलग्गो कीरइ मुत्ता-हारो, पिय-पुत्तो व्व अंगेसु लाइज्जइ 11 चंदण-पंको, गुरुयणोवएसई व कण्णेसु कीरति णव-सिरीसइं, माया-वित्तइं जह
उरिजति कोट्टिमयलई ति । अवि य किंच होऊण पयत्तं । वियसंति 13 पाडलाओ । जालइज्जति मल्लियाओ । परिहरिजंति रल्लयई । सेविजंति __जलासयई । परिहरिजंति जलणइं । बद्ध-फलई चूयई । वियलिय-कुसुमई 15 कणियार-वणई । परिसडिय-पत्तई अंकोल्ल-रुक्खई ति । अवि य ।
मोत्तूण चूय-सिहरं पइसइ णव-तिणिस-गुम्म-वण-गहणं । 17 हं हं ति वाहरंती णिदाह-डड्डा व वणराई ।। ___ केसु पुण पएसेसु किं किं कुणइ गिम्ह-मज्झण्हो । अवि य फुरफुरेइ णीलकंठ19 कंठेसु, अंदोलइ मइंद-ललमाण-जीहंदोलणेसु, णीससइ थोर-करिवर-करे, ___ पज्जलइ दवाणलेसु, धूमायइ दिसा-मुहेसु, धाहावइ चीरी-रुएसु, णच्चइ 21 मयतण्हा-जल-तरंग-रंगेसु, संठाइ विंझ-सिहरेसु । मूयलिज्जइ महाणईसु ति ।
अवि य । ___2) P ताणं कीस थमंतियाइं. 3) P om. one हण. 4) J रूंधसु P रूभसुं, P जहिच्छच्छणा. 6) P om. तम्मि य, Jom. अवि य. 9) J च for य, P पणइणि उवगू०, J अवऊहिजंति, P जलद्दीओ. 10) J कंठलग्गो. 11) P वित्तरं जह उवरियजंति कोट्टिमतलं ति. 12) P किं चि होऊण. 13) P जालिजंति, J मल्लिअओ, P रल्लियई । सोविजंति. 14) P फलयई पूवई. 15) P रूक्खयं. 16) P पइस नव. 17) P हुं हु ति वाहारन्ती निदाहदड्डा व वणराई, J णिआह....वणसवई. 18) P om. one किं, P किं पुणइ, P मज्झण्णो, P नीलयंठ. 19) P मंडल for मइंद, P जीहंदोलएसु. 20) P कहावेइ (for धाहावेइ) भीरीरूवेसु. 21) P महतण्हाजलतरंगेसु, Jom. संठाइ विंझसिहरेसु, J मूलिज्जइ महाडइसुं.