________________
१२८
(२३८) 1 किं पि कस्सइ वयणं ति । अवि य,
ण य अत्थि कोइ भावो ण य वुत्तंतो ण यावि पज्जाओ । 3 जीवेण जो ण पत्तो इमम्मि संसार-कंतारे ।।
ता संपयं परिहरसु णिक्करुणत्तणं, मा अणुमण्णह चोर-वित्ति, उज्जमसु तव5 संजमम्मि, अब्भुट्टेसु जिणवर-मग्गे, उज्झसु चंचलं लच्छिं । अवि य ।
रज-सिरीओ भोगा इंदत्तणयं च णाम अणुभूयं । 7 जीवस्स णत्थि तुट्ठी तम्हा उज्झाहि किं तेण ।।
एवं च कुमार-कुवलयचंदेण भणिए, जंपियं दप्पफलिहेणं एवं च एयं ण एत्थ 9 संदेहो त्ति । अह उण कुमारस्स रूव-विण्णाण-णाण-कला-कलाव-विणय
णय-सत्त-सार-साहस-दक्खिण्णाईहिं गुणेहिं साहियं जहा महाकुल-णहयल11 मियंको महापुरिसो त्ति । इमं पुण ण-याणामि कयरं तं कुलं, किं वा कुमारस्स
सव्व-जण-हियय-सुहयं णामं ति । ता करेउ अणुग्गहं कुमारो, जाणिउं 13 इच्छामि' त्ति । तओ कुमारेण भणियं 'अच्छउ ता सयलं जंपियव्वं । पुच्छामि
पुच्छियव्वं किंचि तुम्हे' । तेण भणियं पुच्छउ कुमारो' । कुमारेण भणियं जो 15 सो दढवम्मो णाम राया अयोज्झाए पुरवरीए तुज्झ पित्तिवो, तस्स किं कोइ
पुत्तो अत्थि, किं वा णत्थि' त्ति । तओ तेण दीहं णीससिऊण भणियं ‘कुमार, 17 कत्तो एत्तियाइं पुण्णाई । एक्कं पुण मए एक्कस्स देसियस्स वयणाओ सुयं जहा
दढवम्म-महाराया सिरि आराहिय पुत्तवरं पाविओ । पुणो ण-याणामि किं तत्थ 19 वत्तं । को वा एत्थ मज्झ-गिरि-सिहर-विवरंतराल-महागहणेसु सायत्तो पइसई'
त्ति । कुमारेण भणियं 'अहं सो जो सिरिप्पसायओ लद्धो दढवम्म-राइणो पुत्तो, 21 णामं च महं कुवलयचंदो' त्ति । एवं च उल्लविय-मेत्ते अभिधाविऊण भाउओ त्ति काउं कंठे गहिऊण रोइउं पयत्तो, तओ परियणेण संठविया, गहियं च
2) P कोवइ for कोइ. 3) P जोग for जो ण. 4) P adds पि after संपयं, Jom. मा. 5) P उब्भुट्टेसु. 6) | भोगे for भोगा. 7) P उज्जाहि. 8) P भणियं for भणिए, Pom. च. 9) Jहण for उण. 10) Jom. णय, P om. सार, J दक्खिणातीहिं, J साहिउं. 11) P इयं for इमं, P om. तं. 12) P inter. कुमारो & अणुग्गह, P जाणिउमिच्छामित्ति. 13) J आसवलं for ता सयलं, Jom. पुच्छामि पुच्छियव्वं. 14) P तुब्भे for तुम्हे, P _ for जो. 15) P दढधम्मो, P om. अयोज्झाए पुरवरीए. 17) P कुओ for कत्तो, P देसिवयणाओ, J णिसुयं for सुयं. 18) JP दढधम्मो, J महाराइणा, J पुत्तवरो. 19) J पत्तं for वत्तं, P को वि एत्थ सज्झसिरि, J सिहरकुहरंतराल, J adds को before सायत्तो, P साइत्तो. 20) P om. जो, P सिरिपसायलद्धो Jadds य before लद्धो, JP दढधम्म. 21) Jadds सो अहं before णाम, P मेत्त for मेत्ते, P भाउगो. 22) J adds य before संठविया.