________________
(२३९)
१२९
1 णयण-धोवणं जलं, उवविट्ठा आसणेसु । तओ पुच्छियं दप्पफलिहेणं ‘भणसु, केण उण वुत्तंतेण तुमं एगागी एत्थ य संपत्तो, किं कुसलं राइणो दढवम्मस्स, 3 कहं दढा देवी सामा, अवि थिरं रज्जं ' । एवं च पुच्छिए साहियं सयलं वुत्तंतं कुमारेण । संपयं पुण विजयणयरीए कुवलयमाला संबोहेयव्व त्ति । एवं च पिय5 कहालाव-जंपिएहिं अच्छिऊण दोण्णि तिण्णि दियहाई, भणियं च कुमारेण ‘ताय, जइ तुमं भणसि, तओ वच्चामि अहं विजयपुरवरिं' ति ।
(२३९) इमं च सोऊण भणियं दप्पफलिहेण 'कुमार, कत्थ गम्मए एरिसे दियहेसु, किं ण पेच्छसि, दव-दड्ढ - विंझ-पव्वय - सिहर- सरिच्छाई वड्ढमाणाइं 9 णव - पाउसम्मि, पेच्छसु सुहय, णवब्भाई दीसंति । कोमल-तमाल-पल्लव-णीलुव्वेल्लंत-कोमलच्छाया । कत्थइ गय-कुल-सरिसा मिलंति मेहा गयण - मग्गे ।। कत्थइ वण-सर- - हिक्कास - -कास- बहलद्ध-लग्ग - मइलंगा । वण-महिस व्व सरहसं वियरंति य मेह - संघाया || अणुमग्ग- लग्ग-भंगुर - जरढ - महापत्त - पत्त - सच्छाया । करि-मयर व्व सरोसा कत्थइ जुज्झति वारिहरा ।। पलउव्वेल्लिर-हल्लिर-समुद्द-वेला-तरंग-रंगंता । पवण-वसुच्छलमाणा कत्थइ जलयावलि - णिहाया ।। डंडाहय-कुविय-भुयंग-भीम - भिंगंग- सामलच्छाया । 19 वियरंति कत्थइ हे असुर व्व सकामिणो जलया ।। इय सामल-जलय-समाउलम्मि णव - पाउसस्स वयणम्मि । 21 को मुंचइ दइय-जणं दक्खिण्णं जस्स हिययम्मि ।।'
एवं च भणिओ समाणो ठिओ कुमारो । तम्मि य काले केरिसो पवणो वियरिउं
7
11
13
15
17
1) J धावणं, P दप्पफलिहेणा. 2) Pom. य, JP दढधम्मस्स. 3) P महादेवी for दढा देवी, P पुच्छिए सयतं पि साहियं वृत्तंतं. 5) P जपिरेहिं, P दो for दोणि. 6) J विजयं पुरवरिं. 7) P दढप्फलिहेण. 8) P समाणाई for सरिच्छाई. 9) P नवन्नाई. 11) J गयउलसरिसा P कुलगइसरिसा मिलते. 12) J बहलदलग्ग. 13 ) P तण for वण, P सहरिसं for सरहसं. 16 ) J पल्लवुव्वे०, J रंग व्व P रंगं वा ।. 18) J कुवियमहाभुअंगभिंगिंग. 20 ) P पाउसवयस्स. 22) Pom. च.