________________
(२३७)
१२७
1 तम्मि अपमाओ कायव्वो' त्ति भणमाणो पवसिओ । ण उण केणावि णाओ कहिं गओ त्ति । एवं पुण मए विगप्पियं गंतुं अणगारियं पव्वज्जमब्भुववण्णो' 3 त्ति । तप्पभुइं च कुमार, पेच्छामि इमे मेच्छा ण मारेंति तण-जीवाणं, पसुं ण घाएंति अघायमाणं, ण हणंति पलायमाणं, ण भणंति कूड-सक्खेज्जं, ण लुंपति 5 अप्प-धणं पुरिसं, ण मुसंति महिलियं, ण छिवंति अवहत्थयं, मुसिऊण वि पणामेंति थोयं, ण गेण्हंति अणिच्छं जुवइयं, तं पडिवज्जंति भगवंतं भव7 विणासणं देवाहिदेवं ति । तओ कुमार, कालेण य वच्चमाणेण अकायव्वं पि काउं समाढत्तं, जेण महंतो मोहो, गरुओ कोवो, महामहल्लो माणो, दुज्जओ 9 लोहो, विसमा कुसील- संसग्गी, सव्व - कम्म-परायत्तणेणं जीवाणं । अहं पि तं चेय चोर-वित्तिं समस्सिओ त्ति । दिट्ठ चिय तुब्भेहिं । तओ चिंतियं मए । 11 'अहो, अकल्लाणो एस मेच्छ-पसंगो । ता मज्झ एस मेच्छ-वावार - विणडियस्स एयं पि अणेय-भव-परंपरा - पवाह-पूर - पसर - हीरमाणस्स कुसमयावत्त13 गत्तावडियस्स इमं पि पम्हुसीहिइ भगवओ वयणं ति । तेण मए आणत्तो एस पुरिसो जहा ‘अहं लोहेण इमं एरिसं अवत्थं पाविओ, तेण लोह-दंडेण 15 ताडेयव्वो दिय दियहे इमं भणमाणेणं' ति । ता एत्थंतरे पुच्छियं तए जहा 'को एस पुरिसो, किं वा तुमं पि इमिणा पहओ' त्ति । तुह पुण पुरओ ताडियस्स 17 महंतो महं उव्वेओ जाओ' त्ति ।
I
L
(२३८) तओ भणियं कुमारेण । 'अहो महंतो वृत्तंतो, महासत्तो 19 रयणमउडो, महातिसओ पच्चेय-बुद्धो, दुल्लहो जिणवर-मग्गो, महंतो उवयारो, णीसंगा रिसिणो, महंतं वेरं एग - दव्वाभिलासित्तं, दुज्जओ लोह - पिसाओ, 21 णिव्विवेगा पाणिणो, पयईए अणुवगय- वच्छला महापुरिसा, परिच्चयंति चक्कवट्टिणो वि रज्जं, होइ च्चिय साहम्मियाण सिणेहो । परिवालेंति मेच्छा वि
1) P अप्पमाओ, P पवेसिओ. 2) P हं किं वि for कहिं, P एयं पुण, J विअप्पिअं, J पव्वज्जा अब्भु ० . 3) JP तप्पभूई, J पेच्छा for मेच्छा, P मारंति, J तणजीवणं. 4) P घायंति, J om. ण हणंति पलायमाणं, P सखेज्जं, J लुप्पंति. 5) P अत्तधणं. 6) J पणामंति, P थोवयं, J अगेण्हंति for ण गेण्हंति, P अणिच्छियजुवई, J om. तं, J भगवंतं रूवविण्णासदेवा०. 7 ) Pom. कुमार कालेण य etc. to लोहो विसमा. 9) J परअत्तणेणं. 10) P चोरयवित्तं. 12 ) P कुसुमयावत्त. 13) J पम्हुसीहिति, P भगवया. 14) P जहालोएण इमं, Padds त्ति । after पाविओ. 15) J भणमाणएणं ति, P एयं त for एत्थंतरे, P ति for तए 16 ) Jom. पि. 17 ) J मह उव्वेगो, P उव्वेवो. 18 ) P महं for महंतो. 19) P महाइसओ पत्तेय ०. 20) J संगा for णीसंगा, J दव्वाहिलासितं . 21) J संति for पयईए, P repeats महा, J परिच्चयति. 22 ) Pom. वि, P साहंमियाणंमि.