________________
१२६
(२३७) 1 संताव-करि-मयर-जलयर-वियरमाण-दुरुत्तारे बह-विह-कम्म-परिणाम-खार___णीसार-णीर-पडहत्थे हत्थ-परियत्तमाण-संपत्ति-विवत्ति-मच्छ-पुच्छ3 च्छडाभिज्जमाण-तुंग-कुल-तरंग-भगिल्ले राय-रोस-वेला-जल-पसरमाण
पवाहुम्मूलिजंत-वेला-वण-पुण्ण-पायवे संसार-सायरम्मि सिद्ध-पुरि-पावयं 5 जाणवत्तं पिव भगवंताणं वयणं पावियं' ति ।
(२३७) मए भणियं । 'रयणपुरे रयणचूडो णाम राया । तस्स पुत्तो हं 7 दप्पफलिहो णामं ति । धम्मो उण तेणेय भगवया पच्चेय-बुद्धेण होऊण
साहिओ। उम्मत्त-जोएण य परव्वसो एत्थ अरण्णे पाविओ' त्ति । एवं च 9 साहिए समाणे भणियं तेण । 'किं तुम सोमवंस-संभवस्स रयणमउडस्स पुत्तो।
दे सुंदर जाय, एक्को अम्हाण वसो । तुम एत्थ रज्जे होसु संपय' ति भणमाणेण 11 सद्दाविया सव्वे सेणावइणो । ताण पुरओ सिंहासणत्थो अहिसित्तो अहं । तेण
भणिया य ते सेणावइणो । 'भो भो, एस तुम्हाणं समयट्ठियाणं राया पालओ । 13 अहं पुण जं रुइयं अत्तणो तं करीहामि' भणिए तेहिं तह' त्ति पडिवण्ण । तओ __णिग्गओ तक्खणं चेय सो राया। तस्स य मग्गालग्गा अम्हे वि णीहरिया। तओ 15 थोयंतरं गंतूण भणियं णेण ‘सेणावइणो, वच्चह, णियत्तह तुब्भे । खमियव्वं
जं किंचि मज्झ दुव्विलसियं । परियालेयव्वाओ ताओ तुब्भेहिं पइण्णाओ पुव्व17 गहियाओ' त्ति भणमाणो गंतुं पयत्तो । ते वि भूमि-णिवडिया उत्तिमंगेण
गलमाण-णयणया णियत्ता सेणावइणो । अहं पि थोयं पएसंतरं उवगओ तेण 19 भणिओ ‘वच्छ, दे णियत्तसु । केवलं एए मिच्छा जइ समयाई पालयंति पुव्व
गहियाई । तओ तए पालेयव्वा, अहवा परिच्चएयव्व त्ति । अण्ण च, 21 संसार-सायरम्मि दुक्ख-सयावत्त-भंगुर-तरंगे ।
जीवाण णत्थि सरण मोत्तु जिण-देसियं धम्म ।। ____1) P दुत्तरे for दुरुत्तारे, P खाएर for खार. 2) P पडिहत्थे, J विपत्तिमच्छपुंछ. 3) J रंगिल्लो for भंगिल्ले, P पसरमाणयबाहुमूलि०. 4) P रण्ण for वण. 5) J पावियं तेण । जाण०, P adds पिव before वयणं. 6) J भणियं । रयणाचूडो णाम रयणपुरे अत्थि राया ।. 7) P भगवया पुत्तेयबद्धण. 8) J पारव्वसो, P एत्थारन्ने. 9) J संभमो त्ति रयण. 11) P सिंघासणत्थो, J अभिसित्तो. 12) P सेणावइणा, P adds एक्को before भो भो. 13) J तं कीरीहामि. 15) P थोवंतरं, Jण्णेण P तेण for णेण. 16) P om मज्झ, P परिव्वाले०, J पइण्णाइ पुव्वगहिआहिं भण०. 17) P निवडिओत्तिमंगा. 18) P थोवंतरं पएसं उवगतो. 19) Jom. भणिओ, JP एते for एए, J समायाई वालयंति. 20) J पालेअव्वो P पालियव्वा, J परिव्वएतव्व. 21) P सायरंमी.