________________
१२५
1
(२३६) तओ पच्चागयं पिव जीविएणं, उइयं पिव दिवायरेणं, उग्घाडियाई व दिसि-मुहाई, आगयं पिव बुद्धीए, संपत्तं पिव सुमरणाए, पावियं पिव 3 विवेगेणं, उद्घाइयं पिव वेयणाए, सव्वहा पढमं पिव सत्थ-चित्तो जाओ अहं । तओ चिंतियं मए । ‘अहो, किमेयं मम वुत्तंतं जायं । णिग्गओ विव 5 महाकंताराओ, णीहरिओ विव पायालाओ, उत्तरिओ विव समुद्दाओ, णिव्वुओ संपयं जाओ म्हि । ण-याणामि किं पि अहं आसी, किं ता पसुत्तो हं, किं 7 वा गब्भ - गओ हं, किं वा मत्तो हं, किं उम्मत्तगो, सव्वहा जं होइ तं होउ ।
I
(२३६)
1
भुक्खिओ हं, ता अण्णेसामि एत्थ पुप्फं वा, फलं वा' चिंतेमाणेण पलोइयाई 9 पासाई । जाव दिट्ठो अणेय - भिल्ल परिवारो एक्को पसत्थ - रूव - वंजणायारसंपुण्णो पुरिसो । तेण य ममं पेच्छिऊण पसरमाणंतर-सिणेह-गब्भिणं भणियं 11 ' सागयं तुह मह भाउणो, कत्तो सि आगओ' । मए भणियं 'अहं पुव्व देसाओ आगओ' । तेण भणियं । 'पयट्ट, वच्चामो गामं' ति भणमाणो गंतुं पयत्तो, 13 आगओ य इमं महापल्लिं । आरूढा एत्थ मंदिरोयरे । तओ तेण आणत्तो विलासिणियणो 'आणेसु पोत्तिए दोहं पि' । तओ अब्भंगिय - उव्वट्टिय15 मज्जियाणं पविट्ठो देवहरयं । तत्थ ' णमो अरहंताणं' णिसुए अहं पि हरिसवसुल्लसंत-पुलओ पविट्ठो । वंदिया य मए भगवंतो । चिर-दिट्टं पिव बंधुं 17 मण्णमाणेण भणियं तेण पुरिसेण । 'पणमामि साहम्मियं, अहो कयत्थो हं, पसंसणिज्जो हं धण्णो हं कय- पुण्णो अहं' ति । तओ मए वि सहरिसं सविणयं 19 च पणमिओ । तओ कमेण उवविट्ठा भोयण-मंडवे । तत्थ जं जहा-रुइयं भोत्तुं भोयणं तओ सुहासणत्थाण य भणियं तेण । 'साहसु, कत्थ तुमं, कहं वा एयं 21 संतरं पाविओ । कत्थ वा इमम्मि णरयामर- - तिरिय- - मणुय - भव- - भीम- - पायाल
1
किलेसे महाकोव-धगधगत- कराल - जालाउल - वाडवाणले जर-मरण-रोग
2) J दिसिवहाई, P संमत्तं for संपत्तं. 3) J उद्धाइतं P उट्ठाइयं, J वेतणाए, J जाओ हं. 5) P उद्दरिओ इव. 6) J त्ति for म्हि, P मह for पि अहं, J आसि. 7) J गब्भगतो P गब्भओ, P किं वोमत्तगो. 8) J भुक्तितो, J व for वा after फलं. 10) J संपण्णो, P मं ते for य ममं, J •माणंतन्तरः, P गब्भिणंगभणियं. 11 ) P भायत्तोणो for भाउणो, Pom. आगओ after देसाओ. 13) P इमं पल्लिं, J मंदिरोवरो. 14) P विलासिणीयणो, P पोत्ती दोण्हं, P अब्भिंगिय, P उव्वत्तिअ. 15) P तओ for तत्थ, P अरिहंताणं, P सुए for णिसुए. 16) P दिट्ठ. 17 ) Pom. पुरिसेण. 18) P धणो for धण्णो, Pom. हं, J हं for अहं. 19 ) P च, P उवविट्ठो, P जहारुययं भोत्तूण (भोत्तं भोयणं ।). 21 ) J पाविअं ।, P इमम्मि नरयामरयामर. 22) P कलसे for किलेसे, P वडवानले, J मरणारोग.