________________
१२४
(२३५) 1 पण्णा । वियलियं सीलं, णिग्गया लजा, अवगया दया, अवहरियं दक्खिण्णं,
पलाणं पोरुसं, परिहरिओ रईए, णिग्गच्छिओ विण्णाणेणं, पम्पुट्ठो संकाए, 3 अवहत्थिओ विवेएणं ति । अवि य ।
विण्णाण-णाण-पोरुस-दाण-दया-बुद्धि-गुण-सयाई पि । 5 दारिदेण व जोएण तेण सहस त्ति णट्ठाई ।।
केवलं पियं-भाणिरं पि अप्पियं भणामि पणमंतं पि ताडेमि त्ति । एरिसं च मं 7 पेच्छिण राय-लोओ ‘हा हा कटुं' ति भणिऊण देव्वं उवालहिय ठिओ ।
अहं पुण कहिंचि गायतो कहिंचि णच्चमाणो कहिंचि रुयमाणो कहिंचि हसमाणो 9 कहिंचि णिवडंतो कहिंचि पहावेतो रच्छा-कय-चीर-विरइय-मालो धूलि
धवल-सरीरो णिम्मल्ल-बद्ध-मुंड-मालो गहिय-खप्पर-करग्गो कइया वि 11 परिहिओ, कइया विणियंसणो, कइया वि कहिं पि परिभममाणो इम
असंबद्धक्खरालाव-रइयं चच्चरियं णच्चमाणो । अवि य । 13 यदि कश्चिविपश्चि न जातु सखे यदि सर्करसर्करला न भवेत् ।
यदि चन्द्रमुनीन्द्रमनङ्ग चितः यदि सोऽस्ति नमोऽस्तु नमोऽस्तु ततः ।। 15 एवं च वच्चमाणो कय-बाल-परियारो गामागर-णगर-पट्टणाराम-देवउल-सर___तलाय-तिय-चउक्क-चच्चर-महापह-पहेसु परिब्भममाणो इमं विंझगिरि-सिहर17 कुहरंतरालेसु पत्तो । तओ तण्हा-छुहा-किलंतो, एक्क-गिरिणई-पवाह-पत्थर_ विवरंतरालम्मि पाणियं अणेय-बिल्ल-सल्लई-तमाल-हरडय-बहेडयामलय-पत्त19 फल-पूर-णिज्जास-कासाइयं, तं च दणं पीयं जहिच्छाए । णिसण्णो छायाए ।
तओ थेव-वेलाए वेलावस-समुच्छलिय-सलिल-सागर-तरंग-रंगत-सरिसो 21 उदरभंतरो जाओ । विरिक्को उड्डे अहेण य । तओ णीहरिउं पयत्तो । पुणो पीयं, ___पुणो विरिक्कं । पुणो पीयं जाव सव्व-दोसक्खओ जाओ त्ति ।
___ 1) P वियलए सीलं. 5) P त्ति नट्ठाणं ।।. 6) P पियं भणिओ वियप्पियं, P om. मं. 7) P उवालहिउं ट्ठिओ. 8) P repeats कहिंचि नच्चमाणो. 9) P नडतो for णिवडतो, J पभावेतो, P पहावंतो. 10) P निम्मलबुद्धमुंडेमालो. 12) P चच्चरं, P अपि च for अवि य. 13) P कश्चिद्विपश्चित्, J सर्कर सर्कर न भवेत्, P भवे. 14) P चंद्र, J चंद्रमतिंद्र०, P ०मनागतितयदि, J सोस्तु P सोस्ति. 15) J च णच्चमाणो, P om. सरतलाय. 16) P महापहेसु, P सिहरंतरालं पत्तो. 17) P गिरिनइं. 18) P बिल्लईतमाल, P हरडइबहेडओमत्तय. 19) P कसाइयं. 20) Jadds तओ before तं च, J थोव for थेव, J °वसमुच्छलिय, J सायर, P सागरतरंगत. 21) J उरब्भतरो, P उदब्भरो, P विरिक्के, P adds सो जाओ पुणो पीयं between पयत्तो । and । पुणो. 22) J जा for जाव.