SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (२३५) १२३ 1 तेणुज्झिऊण रजं पव्वजं अह पवण्णो हं ।।' ___(२३५) भणियं च भगवया रायरिसिणा। भो भो दप्पप्फलिह-भुयप्फलिहा 3 मंतिणो राइणो य भणिमो । एस दुरुत्तरो संसारो, महंतं दुक्खं, अणंतं कालं, परिणइ-विरसा भोगा, कडुय-फलं कम्मं, मूढो बहु-जणो, तुलग्गेण पावेयव्वं 5 मणुयत्तणं, ण पाविज्जति खेत्त-जाई-कुल-रूवारोग्गाई, थोवं आउयं, विरला धम्मायरिया, दुल्लहो जिणवर-धम्मो । दुक्करो किरिया-कलावो, ण तीरइ मण7 णिरोहो, सव्वहा दुक्खं संसारत्तणं ति । तेण णियय-जीयं पिव रक्खह पाणिणो, अव्वत्तव्वमिव मा भणह अलिय-वयणं, तणं पिव मा गेण्हह पर-धणं, मायरं 9 पिव मण्णह परदारं, सत्तुं पिव कलेह परिग्गह, पडिवजह इमं । अवि य । जर-मरण-रोग-रय-मल-किलेस-बहुलम्मि णवर संसारे । 11 णत्थि सरणं जयम्मि वि एक्कं मोत्तूण जिणवयणं ।।' ति भणमाणो समुट्ठिओ भगवं रायरिसी, णीसंगो विहरिउं पयत्तो । तओ कुमार, 13 अम्हे तप्पभुइं सम्मत्त-मेत्त-सावगा जाया । पइट्ठियं च हियए जहा अम्हेहि वि एयं अवस्स कायव्वं ति । आगया आवासं । तत्थ मंतीहिं पेसिओ दूओ । 15 अम्ह पिउणो भाया दढवम्मो महाराया अयोज्झाए, तेण य आणत्तं जहा दप्पफलिहो पढमपुत्तो रज्जे अभिसिंचसु त्ति । 'तह' त्ति पडिवण्णं रायलोएणं । 17 एक्को मंती वेजो य एक्को भुयप्फलिह-जणणीय य मंतियं । अगणिऊण पर लोय, अवमण्णिऊण जण-वयणिजं, अवहत्थिऊण लोगायारं, अवलंबिऊण 19 पावं, संजोइयं जोइयं, कालंतर-विडंबणा-मरण-फलं दिण्णं च मज्झ पाणं । तओ कुमार, वियंभिउं पयत्तो मज्झ सो जोओ । किं च जायं । थोवं पेच्छामि 21 अच्छिएहिं, ण फुडं सुणेमि सवणेहिं, ण-याणामि गंधं णासियाए, ण संवेएमि ___फरिसं सरीरेण, ण विंदामि सायं जीहाए । णासए मई, पणस्सए बुद्धी, विणस्सए _1) P पवज्जोहं. 2) P रिसिणो, P दप्पफलिहा, P om. भुयप्फलिहा. 4) J तलुग्गपावे.. 5) P माणुसत्तणं, P जाती. 6) P दुलहो, P मणो for मण. 7) P दुक्खं संसारो । तेण. 8) P अव्वत्तं पिव. 9) Jom. अवि य. 11) P एक्के, P जिणवयणमि ।।. 12) P om. भगवं. 13) J तप्पभूतिं P तप्पभूइ, P om. मेत्त, J सावया, P अम्हेहिम्मि. 14) J पेसिआ दूआ. 15) P पिउणा, P दढधम्मो, P अउज्झाए. 16) P दप्पहो, J पढमउत्तो, P om. तह त्ति, J पडिवण्णे. 17) P inter. एक्को and विज्जो, Pom. य, P भुयफलिह. 18) P om. जण before वयणिज्जं, J लोआयारं. 19) J जो for जोइयं, P विडंबिणा, J मरणप्फलं. 20) P थोअं. 21) J सुणेमि समणएहिं, Jण संवेतेसि प्फारिसं सरीरएणं. 22) P फरूसं, J सातं for सायं, J मती.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy