________________
१२२
(२३४) 1 अह तस्स संवरो सो पावट्ठाणेसु जं विरओ ।।
एवं च संवरेणं संवरियप्पा वि णिज्जरं कुणइ । 3 दुविहेण तवेणेयं अभिंतर-बाहिरेणं पि ।।
अणसणमूणोदरया वित्ती-संखेव-रस-परिच्चागो । 5 काय-किलेसो संलीणया य बज्झं तवं भणिय ।।
पायच्छित्तं विणओ वेयावच्चं तओ समाधी य । 7 सज्झाय-चरण-करणं एवं अभितरं होई ।।
एएण पओएणं पुव्व-भव-कोडि-विरइयं कम्मं । 9 खेवेण णिजरिज्जइ णिज्जरणा होइ सा जाण ।।
___ता संजम-णिज्जरणं काऊण इमं स जीव-सत्तीए । 11 वच्चइ धम्मज्झाणं सुक्कज्झाणं तओ जाइ ।।
आरुहइ खवग-सेढिं खविउं कम्मा ताइँ चत्तारि । 13 केवल-णाणमणत अह पावइ दसणं चेव ।।।
तो संभिण्णं पासइ लोयमलोयं च सव्वओ सव्वं । 15 तं णत्थि जंण पासइ भूयं भव्वं भविस्सं च ।।
तत्तो वि आउगते संबोहेऊण भव्व-कमलाई । 17 खविऊण णाम-गोत्ते सेलेसिं पावए भगवं ।।
कायं वायं रंभइ मण-रहिओ केवली सुहुम-जोगी । 19 अह सयल-जोग-रहिओ सिद्धिपुरि पावए जीवो ।।
जत्थ ण जरा ण मच्चू ण वाहिणो णेय सव्व-दुक्खाई । 21 सासय-सुह अणत अह भुंजइ णिरुवम जीवो ।।
ता एस एस धम्मो इमेण सझं च सासयं ठाणं ।
1) J विरतो. 2) J संवरितप्पा. 3) J दुविधेण. P वि corrected as पि. 4) P०ण मोणोयरिया, J परिच्चाओ. 5) J संलीणता, J भणितं. 6) J ततो, P समाही. 7) J एतं. 8) J एतेण, J भुव्वं for पुव्व. 9) P निज्जरज्जइ, J होहिइ इमा जाण. 11) P तओ जीइ ।।. 14) P पासइ लोग च, J लोअमलोवं, J सव्वतोवस्सं । P repeats the line तं नत्थि etc. 15) J भूतं. 16) J संबोहेत्तूण सव्वजीवाओ ।. 19) P सिद्धिपुरं. 21) P सुहंमणंतं.