________________
(२३४)
१२१ 1 सम्मइंसण-णाणं चरणं चिय तिण्णि परमत्था ।।
जे जह जीवाईया भावा परिसंठिया सभावेण । 3 सद्दहइ ते तह च्चिय अह एयं दसणं होइ ।।
गम्मागम्मं जाणइ भक्खाभक्खं च वच्चमविवच्चं । 5 जाणइ य जेण भावे तं णाणं होइ पुरिसस्स ।।
परिहरइ पाव-ठाणं संजम-ठाणेसु वट्टए जेण । 7 तं चारित्त भण्णइ महव्वए पचय होति ।।
जीवाणं अइवायं तह य मुसावाय-विरमणं दुइयं । 9 अदिण्णदाणा-मेहुण-विरई पडिचाओं सव्व-दव्वाणं ।।
सुहुमं वा बायरं व जीवं मण-वयण-काय-जोगेहिं । 11 ण वहइ ण वहावइ य वहयंत णाणुजाणाइ ।।
भय-हास-कसाएहिँ य अलियं मण-वयण-काय-जोगेहिं । 13 ण भणइ ण भणावेइ भणमाणं णाणुजाणाइ ।।
गामे णयरें अदिण्णं मण-वय-काएहिँ तिविह-जोएहिं । 15 ण य गेण्हे गिण्हावे गेण्हतं णाणुजाणाइ ।।
दिव्वं माणुस-तिरियं इत्थि मणो-वाय-काय-जोएहिं । 17 ण य भुंजइ भुंजावए भुजंतं णाणुजाणेज्जा ।।।
थोव-बहुं सावजं परिग्गरं काय-वाय-जोएहिं । 19 ण कुणइ ममत्त कारेइ णेय ण य भणइ त कुणसु ।।
एया पंच पइण्णा घेत्तु गुरु-देव-साहु-सक्खीया । 21 राई-भोयण-विरई अह सो मुटुं वयं कुणइ ।।
एया परिवालेंतो अच्छइ तव-संजमं करेमाणो ।
2) J जीवातीआ P जीवाएया J परिसंठिता, P परिसंट्ठिया सयावेण. 3) P होति for होइ. 4) P गंमागंमा न याणइ, P वच्चं for वच्चमविवच्चं. 5) P भावो तं. 6) P ट्ठाणं, P ट्ठाणेसु, J वच्चए for वट्टए. 7) J पंचतं. 8) J अतिपातं, J मुसावात, J दुतिअं P दुईयं. 9) J दाण, J विरती, P विरइयपरिच्चाउ पंचमयं ।।. 10) Jom. वा, J बातरं, JP वा for व, P वयजोगेहिं, J जोएहिं. 11) J वहेइ ण व होइ, P वहावेयं, P om. य. 12) J जोएहिं. 14) J गामणगरे व दिण्णं मणवइ. 15) P गेण्हे न य गिन्हावेइ गेण्हितं. 16) P जोगेहिं. 17) J inter. णय भुजावए and ण भुंजइ, P न भुंजए न भुंजावेई. 19) P न कुणइ ममत्तकारे, Jom. णेय, P om. य. 20) J P एता. 21) P घेत्तूं, P राती, J विरतिं, P कुणति. 22) JP एता.