________________
१५
(२१२) 1 खग्गेण तेण पहया जह जाया दोण्णि खंडाई ।। __णिवडिओ तं णिवाएमाणो सो वि जीविय-विमुक्को जाओ । पुणो चंड
3 सहावयाए महारिसि-वह-पाव-पसर-परायत्तो पढमं रयणप्पभं णरयं रउरवे ___णरयावासे सागरोवमट्टिई णेरइओ उववण्णो । सा वि तस्स (मुणिणो) भइणी 5 गरुय-सिणेह-मुच्छा-परिणया तक्खणुप्पण्ण-कोव-विणिवाइय-भत्तार-णिहण
पाव-संतत्ता, तहिं चेव णरय-पत्थडे उववण्णा । सो उण रिसी भगवं णिद्दय7 खग्ग-पहारा वियणायल्ल-सरीरो कहं कह पि उवरओ, उववण्णो य सागरोवम
ट्ठिई सोहम्म-विमाण-वरे । तओ चइऊण णिय-आउक्खएण एत्थ भरुयच्छे 9 राया जाओ । सो य अहं दिट्ठो तुम्हेहिं पच्चक्खं केवली जाओ । सो उण सीहो
तम्मि महारउरवे णरए महंतीओ वियणाओ अणुभविऊणं कह कह पि 11 आउक्खए उवट्टिऊण णदिपुरे पुरवरे बभणो जाओ । तत्थ वि गारुहत्थं पालेऊण
एग-डंडी जाओ । तत्थ य आसम-सरिसं संजम-जोयं पालिऊण मरिऊण य 13 जोइसियाणं मज्झे देवो उववण्णो । तत्थ य केवली पुच्छिओ णियय-भवंतरं ।
साहियं च भगवया दुइयं पि जम्मंतरं । तओ तं च सोऊण उप्पण्णो इमस्स 15 कोवो । 'अरे, अहं तीए णियय-महिलाए मारिओ । ता कत्थ उण सा दुरायारा
संपयं' ति चिंतेमाणेण दिट्ठा सा वि तम्हाओ णरयाओ उव्वट्टिऊण पउमणयर 17 णाम णयर । तत्थ पउमस्स रण्णो सिरीकता णाम महिला तीय उयरे धूयत्ताए
उववण्णा । तम्मि य समए जाय-मेत्ता । तं च दद्दूण जाइ-मेत्तं उद्धाइओ इमस्स 19 रोसो इमाए पुव्वं अहं विणिवाइओ' त्ति । ‘ता कत्थ संपयं वच्चई' त्ति चिंतयंतो
गुरु-कोव-फुरफुरायमाणाहरो समागओ वेएणं । गहिया य सा तेण बालिया । 21 घेत्तूण य उप्पइओ आगओ दक्खिणं दिसाभोयं । तत्थ विंझ-सिहर-कुहरंतराले चिंतिउं पयत्तो । किं ताव । अवि य ।
1) P खंडाई. 2) J चंद for चंड. 3) J महारिसी, J परयत्तो, P नयरं for णरयं, P रओरवि नरयावासे. 4) Jणरयवासे, J सायरोवमठिति नारइओ, P नेरईए उवविन्नो, JP om. (मुणिणो). 6) J चेय. 7) J प्पहरा. 8) J ठिती P द्विती, J सोहम्मे, Jom. चइऊण. 9) P सो हं ट्ठिो तुब्भेहिं, P om. जाओ. 10) P महारोरवे. 11) P आउक्खएण, P जाओ । तओ वि गारहत्थं. 12) P तवसंजमं for संजमजोयं, Jom. य after मरिऊण. 13) Jom. य before केवली, J णिअ for णियय. 15) J तीय, P निय for णियय. 16) P पउमनयरे. 17) P om. णाम णयरं । तत्थ, P सिरीकंताए, P महादेवीए for णाम महिला तीय उयरे. 18) Jom. य after तम्मि, P om. च. 19) P पुव्वमहं. 21) J उत्तरं for दक्खिणं. 22) J om. किं ताव.