________________
७४
(२१२)
1 अणगारो जाओ । सो य केण वि कालंतरेण परि-णिप्फण्ण-सुत्तत्थो
एक्कल्लप्पडिमं पडिवण्णो एक्को चेय विहरिउं पयत्तो । 3 (२१२) सो य भगवं विहरमाणो तं चेय गामं समागओ जत्थ सो भगिणी___ पई भगिणी य । तम्मि अवसरे सो भगवं मास-खमणट्ठिओ पारणए य गामं
5 पविट्ठो । भिक्खत्थं च गोयर-चरियाए विहरमाणो भगवं तव-तणुय-देहो खाम_णिण्णोयरो कमेण य तम्मि भइणीए घरम्मि संपत्तो । तीय य भगिणीए दूरओ 7 चेय दिट्ठो, दट्टण य चिंतियं च तीए ‘एस सो महं भाउओ त्ति, णिसुवं च मए
किल एसो केण वि पासंडिएण वेयारिऊण पव्वाविओ । ता सव्वहा सो चेय 9 इमो' त्ति । तओ आऊरमाण-सिणेहाए भाउओ त्ति णिब्भर-बाहुप्पीलण
त्थंभिय-णयण-गग्गर-वयणाए चिर-दिढुक्कंठा-पसर-पयत्त-फुरमाण-बाहु11 लइयाए अयाणंतो सो रिसी अभिधाविऊणं कंठे गहिओ, आलिंगिओ जाव
रोविउं पवत्ता तावागओ तीए भत्तारो सीहो बाहिराओ । दिट्ठो य तेण 13 आलिंगिजंतो । तं च दद्रूण चिंतियं तेण 'अरे, पर-पुरिसो को वि पासंडिओ ___मह जाय-महिलसई' त्ति । चिंतयंतो केरिसो जाओ । अवि य । 15 ईसाणल-पजलिओ दढ-मूढो कोव-रत्त-णयणिल्लो ।
आयड्डिऊण खगं अह रिसिणो पहरइ णिसंसो ।। 17 तओ गरुय-पहर-हओ णिवडिओ रिसी धरणिवढे । ___ तं च दद्णं णिवडतं किं कियं से भइणीए । अवि य । 19 दूसह-गुरु-भाइव्वह-दसण-संजाय-तिव्व-रोसाए ।
कटेण पई पहओ जह मुच्छा-वेंभलो जाओ ।। 21 णिवडमाणेण तेणावि किं कयं । अवि य ।
णिदुर-कट्ठ-पहारा वियणा-संताव-गरुय-मुच्छेण ।
1) J परिणिप्फिण्ण P परिनिष्पन्नो. 2) P चेवल्लो for चेय विहरिउं पयत्तो. 3) P परागओ for समागओ, Jadds तत्थ before भगिणी: P सो पती भगिणीए. 4) P मासंक्खमणं०. 5) P भिक्ख, P चरिया विहरमाणा. 6) P निण्णोदरो. 7) P om. दिट्ठो दह्ण य, P महं भाय त्ति, J ति for च. 8) J पासण्डिणा, P वियारिऊण for वेया०, P om. पव्वाविओ. 9) J बाहुप्पील P बाहुपीलण. 10) J मण्ण P मणु (for णयण emended), J चिरू, P चिरविठ्ठक्कंठपसरंतपव्वत्त. 11) P अभिधाइऊणं. 12) J पयत्ता । ताव आगओ तीय. 13) P om. तं च. 14) Jom. मह जायमहिलसइ. 15) P ईसानल. 17) J पहरंतो णिवडिओ, P धरणिवीढं ।. 18) P निवडियं for णिवडतं. 19) P भाइवहं. 21) J य तेण for तेनावि. 22) P पहार.