________________
७६
(२१३) 1 ‘किं पक्खिमि समुद्दे किं वा चुण्णेमि गिरि-णियंबम्मि ।
किं खइरं पिव णेमो मलेमि किं वा करयलेहिं ।। 3 अहवा णहि णहि दुट्ठ मए चिंतियं । ण जुज्जइ मह इमं ति । जेण इत्थिय त्ति
इत्थि-वज्झा, बाल त्ति बाल-वज्झा, अयाणिय त्ति भूण-वज्झा, असरण त्ति 5 एक्किय त्ति सव्वहा इमम्मि चेव कंतारम्मि उज्झामि । सयं चेव एत्थ माणुस___ रहिए असेसोवाय-विरहिया मरिहिइ, महा-पक्खीहिं वा विलुप्पिहिइ, सावएहिं 7 व खजिहिइ'त्ति चिंतयंतेण उज्झिया गयणयले कमेण य णिवडिया। अवि य।
किं विज्जाहर-बाला अह णिवडइ चंदिमा मियंकस्स । 9 विज्जु व्व घणब्भट्ठा तारा इव णिवडिया सहसा ।। __णिवडमाणी य आसासिया पवणेण । णिवडिया य तम्मि पएसे महंताए जालीए 11 अणेय-गुविल-गुम्म-कोमल-किसलयाए । ण य तीए विवत्ती जाया । तओ
णिवडिया लोलमाणी जालिय-मज्झुद्देसे । 13 (२१३) एत्थंतरे य तहा-विह-धम्म-कम्म-भवियव्वयाए एयम्मि चेय ___पएसे समागया गब्भ-भर-वियणा-विब्भलंगी वण-मय-सिलिंबी । सा य तं 15 पएसं पाविऊण पसूया । पसव-वियणा-मुच्छा-विरमे य तीए णिरूवियं, दिलु ___ च तं मय-सिलिंबयं बालिया य । चिंतियं च तीए इमं मह जुवलयं जायं ति । 17 मुद्ध-सहावत्तणेण ण लक्खियं । दिण्णं थणं एक बालियाए दुइयं मयलीयस्स ।
तओ एएण पओएण सा जीवमाणी जीविया । सा य मई तम्मि चेय पएसे 19 दियहे राईए अच्छिउं पयत्ता । जाव ईसि परिसक्किउं पयत्ता, तओ मिलिया मय
जूहस्स किर मईए एसा जाय त्ति ण उब्वियंति सारंगया । ण य तीय तत्थ कोइ 21 माणुसो दिट्ठो । तओ तत्थेय मय-दुद्ध-पुट्ठा वड्डिउं पयत्ता । तओ भो भो विज्जाहरा, तत्थ सा अरण्णम्मि भममाणी जोव्वणं पत्ता । तत्थ य अच्छमाणीए
1) J किं पक्खिवामि P किं वाखिवेमि (वमि). 2) P वर for खइर, P ता for वा. 3) P मे for मए, J om. ति. 5) P एकिय, J चेअ, J चेअ. 6) P आयससोवायरिहया, J मरीहिहापक्खीहिं, P पक्खिहि P विलुं पेइहिइ. 7) J वा for व, P गयणे कमेण. 8) P om. अह, P adds किं before चंदिमा, P मयंकस्स, 10) Jom. य before आसासिया, P om. य, P पएसं. 11) J गुहिल, P से for तीए. 12) J om. लोलमाणी, P जालिमज्झदेसे । एत्थंतरो य. 13) P om. कम्म, J भविअव्वताए. 14) P विम्हलंगी. 15) P पयववियण, J तीय. 16) P सिलिबिंबालिया, P जुवलं. 17) P मयलीवस्स. 18) P मती for मई. 19) J दिअहे दिअहे राईएण अच्छिउं, P परिब्भमिओ सक्किया, P om. पयत्ता, तओ मिलिया etc. to वड्डिउं पयत्ता. 21) Jom. तओ before भो. भो.