________________
(२१३)
७७ । कुडगाई घराई, गिद्धे पक्खिणो, बंधवे वाणर-लीवे, मित्तं तरुयरा, असणं वण___ फलाई, सलिलं णिज्झर-पाणियं, सयणं सिलायलाई, विणोओ मयउल-पट्ठि3 सिहरोल्लिहणं ति । अवि य,
गेहं जाण तरु-तलं फलाइ असणं सिलायलं सयणं । 5 मित्तं च मय-कुलाइं अहो कयत्था अरण्णम्मि ।।
तओ सा मय-जूह-संगया माणुसे पेच्छिऊण मय-सिलिंबी इव उव्वुण्ण7 लोयणा पलायइ । तेण भो, जं तुब्भेहिं पुच्छियं जहा का उण एसा वणम्मि
परिब्भमइ, ता जा सा मह भइणी पुव्व-भवे आसि सा णरयाओ उव्वट्टिऊण 9 एत्थ उववण्णा । ण य कयाइ माणुसो तीए दिट्ठो, तेण दतॄण तुब्भे सा पलाण
त्ति । एत्थंतरम्मि भणियं विजाहरेहिं णरवइणा य ‘अहो महावुत्तंतं, अहो कटुं 11 अण्णाणं, अहो विसमं मिच्छत्तं, अहो भय-जणओ पमाओ, अहो दुरंता ईसा,
अहो कुडिला कम्म-गई, अहो ण सुंदरो सिणेहो, अहो विसमा कज-गई । 13 सव्वहा अइकुडिलं देव्व-विलसियं । अवि य ।
अकयं पि कयं तं चिय कयं पि ण कयं अदिण्णमवि दिण्णं । 15 महिलायणस्स चरियं देव्व तए सिक्खियं कइआ ।।
भणियं च तेहिं भगवं, किं सा भव्वा, किं वा अभव्व' त्ति । भगवया भणियं 17 ‘भव्वा' । तेहिं भणियं कह वा सम्मत्तं पावेहिई। भगवया भणियं 'इमम्मि चेय
जम्मम्मि सम्मत्तं पावेहिई। तेहिं भणियं को से धम्मायरिओ होहिई। भगवया 19 भणियं मं उद्दिसिऊण ‘जो एस राय-कीरो एसो इमीए धम्मायरिओ' त्ति । तेहिं
भणियं ‘कहं एसो तं वणं पावेहिई। भगवया भणियं ‘इमा चेय राय-धूया 21 पेसिहिइ'। इमं च वयणं णिसामिऊण पियामहस्स राय-धूयाए कोमल
करयलंगुली-संवलंत-णह-मऊहाए भणियं । ‘भगवं, समाइससु जइ किंचि
1) P वानरलीवा, J वणहलाई P वणप्फलाइं. 3) J सिरोहिहणंति. 4) J तरूअरे. 5) J मयउलाई, J कयत्थो. 6) J व for इव, P उवुण्ण. 7) P पलाइ, P om. भो, J काऊण. 8) P परिभमइ, P उवट्टिऊण. 9) J एत्थोववण्णा, P om. य, J तीय, P तुज्झे सा पुलाय त्ति. 10) P om. महा, P वुत्तंतो. 11) J भयावणओ. 12) P कम्मगती. 13) P अइकुडिदलं देववलिसयं. 15) P देव तइ. 16) P अभवया for अभव्व त्ति, P om. भगवया. 17) P तेण for तेहिं, P पाविहिइ, J पाविहिति । तेहिं. 18) P सो for से. 19) J अहं for मं, P om. एसो इमीए, P adds भहिं after तेहिं. 20) P पावेइहिइ, P भणिओ, P राधूया. 21) J पेसिहिति P पेसिइहिइ, P वयणं पियामहस्स संतियं सुणिऊण राय०. 22) P करयंगुली, J मयूहाए, P किंपि कज्जं.