________________
७८
(२१३) 1 कजं इमेणं कीरेणं, किं पेसेमि ।' भगवया भणियं ‘अविग्धं देवाणुपिए, मा
पडिबंध करेसु । कायव्वमिणं भवयाणं, किच्चमेयं भवियाणं, जुत्तमिणं भव्वाणं, 3 जं कोइ कत्थइ भव्व-सत्तो अरहताणं भगवंताणं सिव-सासय-सोक्ख-सुह
कारए मग्गम्मि पडिबोहिजई' त्ति । इमम्मि य भणिए ‘जहाणवेसि' त्ति 5 भणमाणीए अइप्पिओ तह वि भत्तीए ‘अलंघणीय-वयणो भगवं'ति
सिढिलियाई पंजरस्स सलाया-बंधाई । भणियं च तीए । अवि य । 7 वर-पोमराय-वयणा पूस-महारयण-णील-पक्ख-जुया ।
अब्भत्थिओ सि वर-सुय कइया वि ह दसणं देज्जा ।। 9 अहं पि णीहरिओ पंजराओ । ठिओ भगवओ केवलिणो पुरओ । भणियं च
मए। 11 जय ससुरासुर-किंणर-मुणि-गण-गंधव्व-णमिय-पाय-जुया ।
जय सयल-विमल-केवल-जाणिय-तेलोक्क-सब्भाव ।। 13 त्ति भणमाणेण पयाहिणीकओ भगवं पणमिओ य । आउच्छिओ य णरवई ।
दिट्ठा य रायधूया । वंदिऊण य सव्वे उप्पइओ धोय-असि-सच्छहं गयणयलं, 15 समागओ इमं वणंतरालं । एत्थ मग्गंतेण दिट्ठा मए एसा, भणिया य ‘हला __हला बालिए' । इमाए य इमं सोऊण ससंकिओव्वेव-भीय-लोयणाए पुलइयाई 17 दिसि-विभायाइं जाव दिट्टो अहं । तओ एस वण-कीरो त्ति काऊण ण ___ पलाइया । तओ अहं आसण्णो ठिओ । पुणो भणियं ‘हला हला बालिए' त्ति । 19 इमाए य किं किं पि अव्वत्तं भणियं । तओ मए गहियं एवं चंचूए सहयार
फलं । भणियं च मए 'गेण्ह एयं सहयार-फलं' । गहियं च तीए । पुणो मए 21 भणियं 'मुंच इमं सहयार-फलं'। तओ खाइउं पयत्ता । पुणो मए भणिया 'मा
खायसु इमं सहयार-फलं'। पुणो भणइ ‘किं किं पि अव्वत्तक्खरं तुम भणसि' ।
1) P देवाणुप्पिए. 2) J भवआणं P भवियाणं, after कायव्वमिणं भवियाणं किच्च P adds a long passage कालंतरेण परिनिष्पन्नो etc to परपुरिसो को वि पासं from the earlier context p. 74 line 1 to 13. 3) P को वि कत्थ वि भव्व. 4) J जहाणवेहि (?) त्ति. 5) P om. तह, P om. भत्तीए, J भत्तीए भगवं अलंघणीओ त्ति सिढिलि.. 6) J पंजरसणाया, Jom. अवि य. 7) J महारायणील. 8) J य वि for वि हु. 9) J अह वि णीहरिओ, P ट्ठिओ. 12) P सभाव. 13) P काओ for कओ, P om. य after आउच्छिओ. 14) दिट्ठा and वंदिऊण, J उप्पइओ य धोआसिसच्छमं. 15) P om. य before इमं. 16) P ससंकिओव्विग्गलोयणाए. 17) P दिसिवहाई. 18) P adds आसन्नो ठिओ before हला, बालिय. 19) P om. य before किं, J चूअ for चंचूए. 20) P om. भणियं च मए गेह एयं सहयारफलं. 21) Jadds य before मए. 22) P भणिया for भणइ, P अव्वत्तक्खरं, P adds किं before तुम.