________________
(२१३)
७९
I
1 मए भणियं एयं सहयार - फलं भण्णइ । तं पुण बाला महिला भण्णसि । अहंराय - कीरो भण्णामि । एसो रुक्खो भण्णइ । एयं वणं भण्णइ । इमं गहियं 3 भण्णइ । इमं मुक्कं भण्णइ । एए वाणर - लीव त्ति । एवं च मए बालो विव सव्वसण्णाओ गाहिया । एवं च इमिणा पओगेण अक्खरर-लिवीओ गाहिया । तओ 5 धम्मत्थ-काम-सत्थाई अहीयाई । सव्वहा जाणियं हियाहियं । अवगयं भक्खाभक्खं । सिट्ठे कज्जाकज्जं ति । अण्णं च ।
7 णज्जंति जेण भावा दूरे सुहुमा य ववहिया जे य ।
मि मए सिक्खविया णिउणं वयणं जिणवराणं ।।
9 साहिओ य एस सयलो वुत्तंतो जहा तुमं पउमराइणो धूया, वेरिएण एत्थ आणीय' त्ति । भणिया य मए एसा जहा 'एहि, वच्चामो वसिमं, तत्थ भोए 11 वा भुंजसु परलोयं वा करेसु' । इमीए भणियं 'वर - सुव, किमेत्थ भणियव्वं, सव्वहा ण पडिहायइ महं वसिमं' ति । किं कारणं । जेण दुल्लक्खा लोयायारा, 13 दुरुत्तरा विसया, चवला इंदिय-तुरंगा, णिंदिओ विसय-संगो, कुवासणावासिओ जीवो, दुस्सीलो लोओ, दारुणो कुसील - पसंगो, बहुए खला, विरला 15 सज्जणा, पर-तत्ति-तग्गओ जणो, सव्वहा ण सुंदरो जण-संगो त्ति । अवि य । - तत्ति-तग्गय-मणो दुस्सीलो अलिय-जंपओ चवलो ।
पर
17 जत्थ ण दीसइ लोओ वणं पि तं चेय रमणिज्जं ।'
भणिऊण इहेव रण्णुद्देसे परिसडिय-फासुय - कुसुम-फल-कंद-पत्तासणा तव19 संजमं कुणमाणी अच्छिउं पयत्ता । तओ जं तए पुच्छियं भो रायउत्त, जहा ‘कत्थ तुमं एत्थ वणम्मि, किं वा कारणं' ति तं तुह सव्वं साहियं ति ।
(२१४) एत्थंतरम्मिईसि - पणय - सिरो पसारिय-करयलो उद्भाविओ रायतणओ । भणियं च णेण 'साहम्मियं वंदामि' त्ति । रायकीरेणावि भणियं
21
1) P एमं for एयं. 4) Jom. च, J पओएण, P लिविओ. 5) J अहिआई. 6) P सिज्जं for सिट्ठे. 7) P सुहुमा य बायरा जे य । तं पि मए सिक्खकामसत्थाई अहीयाइं सव्वहा जाणिय हियाहियं वियानिउणं वयणं जिणवराणं । साहिओ. 9) Pom. य, P ए for एस, P दुत्तंतो for वृत्तंतो, J जह, P तुहं for तुमं, J वत्थु for एत्थ. 10) P आणिय. 11) J इमीय, P वरसुय. 12 ) P पडिहाइ मह, P लोयायारो. 13) J दुत्तरा, P चंचला for चवला, P तुरंगमा. 14) Jadds संगो before जीवो, J दुसीलो. 17) P वरं for वणं, P चेव. 18) P इहेवारन्नदेसे, P repeats फासुय. 19) J पयत्त त्ति, J repeats भो. 20) J adds कारणं जेण after किं वा, P साहिय. 21 ) P उट्ठाविओ. 22 ) P साहम्मिय.