________________
(२४७)
१४३ 1 (२४७) तस्स य तारिसस्स जण-समूहस्स मज्झे के उण आलावा
सुव्विउं पयत्ता । अवि य । 3 दे-देहि देहि रोयइ सुंदरमिणमो ण सुंदरं वच्च ।
ए-एहि भणसु तं चिय अहव तुहं देमि जह कीयं ।। 5 सत्त गया तिण्णि थिया सेसं अद्धं पदूण पादेण ।
वीसो व यद्धवीसो वयं च गणिका कणिसवाया ।। 7 भार-सयं अह कोडी-लक्खं चिय होइ कोडि-सयमेगं ।
पल-सय-पलमद्ध-पलं करिसं मासं च रत्ती य ।। 9 होइ धुरं च बहेडो गोत्थण तह मंगलं च सुत्ती य ।
एयाण उवरि मासा एए अह देमि एएहिं ।। 11 कह भंड संवरियं गेण्हसु सुपरिक्खिऊण वच्च तुमं ।
जइ खज्जइ कह वि कवड्डिया वि एगारसं देमि ।। 13 एवं च कुमार-कुवलयचंदो विवणि-मग्गेणं वच्चमाणो अणेए वणियाणं उल्लावे
णिसुणेतो गंतु पयत्तो । कमेण संपत्तो अणेय-णायर-विलया-धवल-विलोल15 लोयण-मालाहिं पलोइज्जतो रायंगणं, जं च अणेय-णरणाह-सहस्स-उडुंड
तंडविय-सिहंडि-कलाव-विणिम्मविय-छत्त-संकुलं । तत्थ सव्वो चेव णरवइ17 जणो करयल-णिमिय-मुह-कमलो किंपि किंपि चिंतेंतो कवियणो विव दीसइ ।
तं च दट्टण पुच्छिओ णरणाह-पुत्तो कुमारेण 'भो भो रायउत्त, कीस णरवइ19 लोओ एवं दीण-विमणो दीसइ' त्ति । तेण भणियं भो भो महापुरिस, ण एस
दीणो, किंतु एत्थ राइणो धूया कुवलयमाला णाम पुरिसद्देसिणी, तीय किर 21 पायओ लंबिओ जहा 'जो एयं पायं पूरेहिइ सो मं परिणेहि त्ति । ता तं पादयं एस सव्वो चेव णरवइ-लोओ चिंतेइ य' त्ति । कुमारेण भणिय केरिसो सो
1) J जणस्समुहस्स सज्झे काऊण अलावा, P केण उण. 3) P देहेहि, P स for ण. 4) P एएहिं, J कीतं. 5) J तस्स गता for सत्त गया, J थिरा सेस, P पऊण पाएण | थीसो अद्धववीसो. 6) J कणिसवाता P गणिसवाया. 7) J सतं, P adds होइ after अह, P च for चिय होइ, J कोडिसतमेकं । पलसतप०. 8) J रत्तीया P रत्तीसं. 9) On the verse होइ etc. we have a marginal note (in J) like this (with numerals below the words): कणियउ/१। महेसरु/३। तलु/५। पविती/ ७। उवणु/९। आगुलु/१०। पूंखाल/१००।८ उ. The text of J numbers धुर as 2, वहेडो as 6, गोत्थण as 4 and सुत्तीय as 20. 10) J उवदिसंसा एते, J एतेहिं. 11) J भण्णं संवरितं. 12) J एआरसं. 13) P om. च, P उल्लावें. 14) P नारय for णायर. 15) P om. जं, P adds केरिसं before अणेय, P उदंड. 16) J तण्डविआ P तड्डविय. 17) P निम्मिय. Jom. one किंपि. P वि for विव. 18) P नरनाहउत्तो, J रायउत्ता, Jadds एस after कीस. 19) P om. एवं, P inter. ण (न) & एस. 20) P रायणो, P पुरिसवेसिणी, P यय for तीय. 21) J पातओ, J पातयं पूरेहिति, Jति for त्ति, P पाययं. 22) J चेअ, J विइंतेइ त्ति, P om. सो.