SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ (२४८) 1 पाओ' । तेण भणियं 'एरिसो सो' । अवि य । 'पंच वि पउमे विमाणम्मि ।' (२४८) कुमारेण भणियं 'ता एस पायओ केणइ कम्मि भणिए पूरिओ ण 3 पूरिओ वा कहं जाणियव्वो' । तेण भणियं सा चेय जाणइ कुवलयमाला, ‍ य अण्णो' । कुमारेण भणियं 'कहं पुण पच्चओ होइ जहा सो चेय इमो पायओ 5 जो कुवलयमालाए अभिमओ' । तेण भणियं । 'अत्थि पच्चओ । कहं । इमस्स पायस्स पुव्वमेव तिण्णि पादे इमाए काऊण गोलए पक्खिविय मुद्दिऊण 7 महाभंडारम्मि पक्खित्ते । तेण कारणेण पढियं ति जो पमाणं जं पुण तीए रइयं 1 तं तत्थ पादए घडिहि त्ति तओ तं परिणेहिइ' त्ति । इमं च सोऊण चिंतियं 9 रायउत्तेणं ‘अहो, सुंदरं जायं जेण सुपरिक्खिओ पादओ पूरेयव्वो त्ति । ता दे चिंतेमि, अहवा किमेत्थ चिंतियइ | 'पंच वि पउमे विमाणम्मि' | 'अम्हे तम्मि 11 पउमे विमाणम्मि उप्पण्णा तवं च काऊण । किं पुण ताए एत्थ पादए णिबद्धपुव्वं' चिंतिऊण, हूं अत्थि, 13 कोसंबि-धम्मणंदण-मूले दिक्खा तवं च काऊण कय-संकेया जाया पंच वि पउमे विमाणम्मि ।। 15 अहो णिव्वडियं मायाइच्चत्तणं मायाइच्चस्स जेण केरिसो पादय-वुत्तंतो कुडिलमग्गो कओ, इमीए कुवलयमालाए ओलंबिओ । ताव य उद्धाइओ समुद्द-सद्द - 17 गंभीरो कलयलारावो जणस्स रायंगणम्मि । किं च जायं । पलायंति कुंजरा । पहावंति तुरंगमा । ओसरंति णरवइणो । पलायंति वामणया । णिवडंति खुज्जया । 19 वित्थक्कंति धीरा । वलंति वीरा । कंपंति कायरा । सव्वहा पलय - समए व्व खुभिओ सव्वो रायंगण-जणवओ त्ति । चिंतियं च कुमारेण । ' को एसो अयंडे 21 चेय संभमो' त्ति । पुलोइयं कुमारेण जाव दिट्ठो जयवारणो उम्मूलियालाणखंभो पाडियारोहणो जणं मारयंतो संमुहं पहाविओ त्ति । अवि । 1) J पातओ for पाओ, J writes twice पंच वि पउमे विमाणम्मि. 2) J पातओ, J भणिते P भणिअए, J पूरितो ण पूरितो. 4) Pom. य, J पातओ. 6) J पातयस्स for पायस्स, P पाए, P लोगए for गोलए. 7) P • भंडारे, J पढितं, J णो for जो, P जो पुयमाणं, J तीए रुइय. 8) P om. तं, P पायए, J घडिहिति ततो तं, J परिणेहिति । P परिणेहियत्ति । 9) P कुमारेण for रायउत्तेणं, P सुपरिक्खिय पाईओ पूरओ त्ति, J पूरेतव्वो . 10) P चिंतेति, J चिंतयति, J adds पंच वि पउमे विमाणे before अम्हे etc, Pom. अम्हे तम्मि पउमे विमाणम्मि. 11 ) J ता for ताए, P पायए. 13) J कोसंमि. 15) P पायय. 16) P काउं for कओ, J om. ओलंबिओ । ताव य, J उच्छाइओ. 17 ) P adds जरावो before जणस्स. 19) P विकत्थंति वीरा कंपंति. 20) P वंजणवओ, Pom. च, P अयंडो संभमो त्ति चिंतंतेण पुलोइयं. 21) J पुलइयं. 22) J थंभो for खंभो, P समुहं, J संमुहं पाविओ त्ति ।.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy