SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (२५३) १५१ साहेउ 1 भणियं च तेण ‘को दोसो, पूयणिज्जा गुरुणो, जइ तीरइ गंतुं, ता वच्चउ, गुरूणं पउत्तिं । साहेयव्वं च मज्झ वयणेणं पायवडणं गुरूणं' ति भणमाणो 3 पत्थिओ मण-पवण-वेओ कुमारो' त्ति । I (२५३) इमं च सोऊण राइणा तक्खणं चेय सद्दाविया दिसा - देस - समुद्द5 वणिया, पुच्छिया य ‘भो भो वणिया, जाणह तुब्भे णिसुय-पुव्वा दिट्ठ-पुव्वा वा विजया णाम णयरी दाहिण - समुद्द - वेलाऊलम्मि' । तेहिं भणियं 'अत्थि 7 देव सयल-रयणाहारा णयरी विजया, को वा ण - याणइ । तत्थ राया महाणुभावो तुज्झ चरियाणुवत्ती विजयसेणो सयं णिवसए, देवो वि तं जाणइ च्चिय जइ 9 णवरं पम्हुट्ठो' त्ति । इमं च सोऊण राइणा भणियं । 'वच्छ महिंदकुमार, पयट्ट, वच्चामो तं चेय णयरिं ति भणमाणो समुट्ठिओ राया । तओ मया विण्णविओ । 11 'देव, अहं चेव वच्चामि, चिट्ठ तुमं' ति भणिए राइणो पोम्मरायप्पमुहा आणत्ता 1 I राय-तणया । ‘तुब्भेहिं सिग्घं महिंदेण समं गंतव्वं विजयं पुरवरिं' ति भणिए 13 'जहाणवेसि' त्ति भणमाणा पयत्ता | अम्हेहि वि सज्जियाइं जाण - वाहणाई | तओ णीहरिया बाहिं णयरीए । संदिट्ठे च राइणा । 15 'मुच्छा - मोहिय - जीया तुज्झ पउत्तीहिँ आससिज्जंती । ता पुत्त एहि तुरियं जा जणणी पेच्छसि जियंती ।।' 17 देवीय वि संदिट्ठे । 'जिणो जरा पुत्त पुणो वि जिणो विओग - दुक्खेण । 19 ता तह करेसु सुपुरिस जा पियरं पेच्छसि जियंतं ।।' इमे य संदेसए णिसामिऊण आगया अणुदियह-पयाणएहिं गिम्हयालस्स एक्वं 21 मासं तिण्णि वासा-रत्तस्स । तओ एत्थ संपत्ता । एत्थ य राइणो समप्पियाई कोसल्लियाई, साहिया पउत्ती महारायसंतिया, पुच्छिया य तुह पउत्ती जहा एत्थ 1) P पूयणिज्जो गुरुयणो. 2) P मयण for मज्झ, J om. पायवडणं. 3) P पुच्छिओ for पथिओ. 6) P वेलाउलंमि. 7 ) P देवा for देव, Pom. णयरी, P जत्थ for तत्थ. 8) J चरियवत्ती, J णयाणइ for जाणइ. 10) J मए for मया. 11) J च्चेअ for चेव, Pom. ति, J राइणा for राइणो, J पोप्प० P चोप्परायपमुहा. 12 ) P विजयपुरवरिं. 13) J भणिआ for भणिए, P अम्हे किंचि सज्जियाई । ताओ. 15) P adds अवि य before मुच्छा, P आससिज्जंति. 16) P ता कुणसु पुत्त एन्हिं जा णणणीं पेसुच्छसु जियंती. 18) J विओअ. 20) P संदेसे, J एक्कमासं. 21 ) P य राइण. 22) J संहिआ for साहिया, P पयत्ती महा.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy