________________
१५२
(२५३)
1
1 महारायपुत्तो कुवलयचंदो पत्तो ण व त्ति, जाव णत्थि णोवलद्धा पउत्ती । तओ पम्हुट्ठ-विज्जो विव विज्जाहरो, विहडिय - किरिया - वाओ विव णरिन्दो, णिरुद्ध3 मंतो विव मंतवाई, विसंवयतो विव तंतवाई, सव्वहा दीण-विमणो जाओ । पुणो राइणा भणियं ‘मा विसायं वच्च, को जाणइ जइ वि एत्थ संपत्तो तहावि 5 णोवलक्खिज्जइ' । अण्णं च 'अज्ज वि कह विण पावई' त्ति ता इह-ट्ठिओ चेय कं पि कालं पडिवालेह । दिण्णं आवासं । कयाई पसायाई । दियहे य 7 दियहे य तिय-चउक्क-चच्चर-महापह- देवउल-तलाय-चट्ट-मढ-विहारेसु अण्णिसामि । तओ अज्जं पुण उट्ठेमाणस्स फुरियं दाहिणेणं भुयाडंडेणं दाहिण9 णयणेण य । तओ मए चिंतियं 'अहो सोहणं णिमित्तं जेण एवं पढीयइ । जहा, सिर-फुरिए किर रज्जं पिय-मेलो होइ बाहु-फुरिएण । अच्छि-फुरियम्मि वि पियं अहरे उण चुंबणं होई ।। उट्ठम्मि भणसु कलहं कण्णे उण होइ कण्ण-लंकरणं । 13 पियदंसो वच्छयले पोट्टे मिट्ठे पुणो भुंजे ।।
1
लिंगम्मि इत्थि-जोगो गमणं जंघासु आगमो चलणे । 15 पुरिसस्स दाहिणेणं इत्थीए होइ वामेणं ।।
अह होइ विवज्जासो जाण अणिट्टं च कह वि फुरियम्मि । 17 अह दियहं चिय फुरणं णिरत्थयं जाण वाएण ।।'
ता कुमार, तेण बाहु-फुरिएण पसरमाण - हियय - हरिसो किर अज्ज तुमं मए 19 पावियव्वो त्ति इमं रायंगणं संपत्तो जाव दिट्ठो तुमं इमिणा जयकुंजरेण समं जुज्झमाणो त्ति ।
11
21
(२५४) तओ इमं च णिसामिऊण राइणा भणियं । 'सुंदरं जायं जं पत्तो इह कुमारो तुमं चति । सव्वहा धण्णा अम्हे, जेण दढवम्म- महाराइणा समं
1) P महारायउत्तो. 2 ) J विणडियकिरियावाडो, J विरुद्ध for णिरुद्ध. 3) J मंतवाती, J om. विसंवयंतो विव तंतवाई, P तंतवई. 6) P कालं पडिवज्जेहं, P पासायाई, Pom. य दियहे य. 7) J महापहं. 8) P अन्नसामि, Pom. तओ, P दाहिणं, P भुयादंडेणं, Pom. दाहिण. 9) J पढीयति. 11 ) P अच्छिफुरणंमि. 12) P कन्नलंकारं । फियफसो. 14 ) J इत्थिजोओ. 18 ) P तओ for ता. 19) Pति for त्ति. 21 ) J एअव for इमं च, J संपतो for जं पत्तो. 22 ) P दढधम्मंमहाराइणो.