________________
(२६०)
१६१
| अहो णिउणा तुमं' ति । तओ 'जहाणवेसि' त्ति भणिऊण पडिगया सा दारिया । (२६०) कुमारा वि कय- ण्हाण-कम्मा उवगया अब्भंतरं । तत्थ वि 3 कुमारेण जविया जिण - णमोक्कार - चउव्वीसिया, झाणेण य झाइओ समवसरणत्थो भयवं जय-जीव-बंधवो उसभणाहो । पढियं च ।
5
जय ससुरासुर-किंणर-णर-णारी - संघ-संथुया भगवं । जय सयल-विमल-केवल - ललिउज्जल - णाण - वर - दीव || 7 मय-माण - लोह - मोहा एए चोरा मुसंति तुह वयणं ।
ता कुणसु किं पि तं चिय सुरक्खियं जह इमं होइ ।। 9 त्ति भणिऊण कओ मण -
I
ग- वियप्पियाणं भगवंताणं पणामो त्ति । तओ सुहासणत्था संवृत्ता । भणियं च महिंदेण 'कुमार, कीस तए कुवलयमालाए ण किंचि संदिट्ठे 11 पेम्म-राय-संसूयणं वयणं' । कुमारेण भणियं 'ण तुमं जाणसि परमत्थं । पेच्छामो इमिणा संदेस-विरहेण किं सा करेइ, किं ताव संगमूसुया आयल्लयं 13 पडिवज्जइ, किं ता विण्णाणं ति करिय अम्हाणं पेसिए कण्णऊरए ण कज्जं तीए संदेसेणं' ति । महिंदेण भणियं 'एवं होउ, किंतु होहिइ कुवलयचंदो चंदो 15 व्व सकलंको' । कुमारेण भणियं 'केण कलंकेण' । महिंदेण भणियं 'इत्थिवज्झा - कलंकेण' ति । तेण भणियं 'कहं भणसि' । महिंद्रेण भणियं 'किमेत्थ 17 भणियव्वं ति । ण दिण्णो तए पडिसंदेसो । तओ सा तुह संदेसायण्णणुक्कंठिया दूइ-मग्ग-पलोयण-परा चिट्ठइ । पुच्छियाए दूईए ण य किंचि संदिट्ठति सु 19 गिम्ह-र -समय-मज्झण्ह - दिणयर-कर-1 र - णियर- र-सूसमाण - विरय - जंबालोयरकडुयालय-सहरुल्लिय व्व तुह विरह - संताव - सोसिज्जंती उव्वत्त- परियत्तयं 21 करेऊण मरिही वराई कुवलयमाला | पुणो पभायाए रयणीए जत्थ दीससि भमंतो तत्थ लोएण भणियव्वो, अहो एसो बाल-वहओ भूण-वहओ इत्थि-वहओ
1) P परिगया, P चेडिया for दारिया. 2 ) J अम्हंता for अब्भंतर. 3) J जिणे for जिण, P चउवीसिया. 4) P उसहनाहो. 6) P दीवा ||. 7 ) P मयण for लोह, P एते चोरा. 8) P कुणसु तं पि किं पि तं चियं. 10) J इंचिअ for किंचि. 12) P करेत्ति for करेइ, J संगमूसुआ पल्लयं, P संगमूसिया. 13) P कन्नारूरणए. 14) J तीय, J होहिति, P होहित्ति. 15) Pom. इत्थिवज्झा to महिंदेण भणियं, J इत्थिवज्जा. 17) P त for तए, P संदेसायणुणुक्कंठिया पुणो दूइ. 18) J दूई, J चिट्ठति, J पुच्छिया दूई, P णिसु for सुए. 19) P दियर, Pom. करणियर, J सुसमाण, P जंबालोयरि. 20) P सफरियल्लयव्व, J परत्तयं. 21 ) J adds वि before वराई, P वराती, P पभाया रयणीए. 22 ) P भणितव्वो, J एस for एसो.