________________
१६०
(२५९)
1 कुमारेण भणियं 'भण, कहं जाणीयइ' । महिंदेण भणियं ‘किं वा एत्थ जाणिव्वं । अवि ।
3
- सिढिलंगी ।
5 कुमारेण भणियं ‘एवं णिमं णिउणं च णिरूविउं पयत्तो । पुलयंतेण य भणियं 'वयंस, दुवे इमीए पुडा' । विहाडिया य जाव पेच्छइ अवरलिवी-लिहियाई 7 सुहुमाई अक्खराई । भणियं च तेण 'अहो, अक्खराणि व दीसंति' । वाइउं पयत्ता । किं पुण लिहियं तत्थ । अवि य ।
1
9
तक्खण-विणट्ठ-पिययम- पसरिय-गुरु-विरह- दुक्ख - 1 उक्कंठिय-पसरिय-लोल - लोयणा दीस जेण ।।
अहिणव-दिट्ठ-दइय-सुह-संगम-फरिस - रसं महंतिया । दूसह-विरह- दुक्ख-संताविया कलुणं रुवंतिया ।। तरलिय-णयण-बाह-जल - पूर - जलज्जलयं णियंतिया । दइया - हंसएण मेलिज्जइ इह वर - रायहंसिया ।। 13 तओ कुमारेण भणियं 'अहो णिउणत्तणं कलासु कुवलयमालाए, जेण पेच्छ कारिम-कण्णपूरओ, तस्स मुणाले रायहंसिया, सा वि णिय-भाव-भाविया, 15 तीय वि मज्झे हंसिया-भाव-विभावणं इमं दुवइ - खंडलयं ति सव्वहा तं तहा जहा तुमं भणसि' । महिंदेण भणियं 'तुमं पुण असंबद्धं पलवसि, जेण इमं पि 17 एरिसं रायहंसिं अण्णहा संभावेसि' त्ति । ताव य ।
मा हीरह रायरसा धण-धणिया - विहव- पुत्त - भंडेहिं ।
11
19 धम्मेण विणा सव्वं पुक्करियं जाम - संखेण ।।
इमं च सोऊण सहसुब्भंत-विलोल-चलंत-पम्हल-णयणो भणिउं पयत्तो । 21 ‘अहो अत्थंगओ दिणयरो, पूरिओ चउ - दिहय- जाम- संखो । ता संपयं करणीयं किंचि करेमो । ता वच्च तुमं, साहसु कुवलयमालाए 'सव्वं सुंदर,
1) J जाणीअति. 3) P पणट्ठ for विणट्ठ, Pom. पसरियगुरु etc. to पुलयंतेण. 5) J एवण्णिमं, P एतेण for य before भणियं. 6) J पुडे विहडिया. 7 ) P अक्खराई च. 8) P om. अवि य. 9) J रसम्महंतिआ. 10) Pom. विरह, P संताविय, J करुणं रुअंतिआ. 11) P वाहजलपूरजलपूरजलुजलुयं, J णिएंतिआ. 12) J देया for दइया, J मेणिज्जउ. 13) J णिउत्तणं, J जोण for जेण. 14 ) J कण्णऊरओ, J विआले P मुणाल for मुणाले, P विणीय. 15) Padds विभाव before विभावणं, J दुइअखण्डलयं P दुइयखंडयं. 16 ) J पर for पुण, Padds ण after पुण. 17 ) P अहण्णहा. 18) P मोहीरह - रायहसा. 19) P सव्वं थुक्करियं. 20 ) P सहसुव्वत्त, J मम्हल, P नयणा, P पयत्ता. 21) J अह for अहो, P transposes जाम after चउ. 22) P सहाय for साहसु, J णिउणो.