________________
(२५९)
१५९
1
5 को पुण अण्ण तुह सरिसो कुल - विहव
1 भसलावली-कलप्पलावाउलिज्जत-जय-कुंजर - लंघण - - वावड- -मणो, अहं पुण ती तम्मि समए तुह दंसण - पहरिसुल्लसंत- रोमंच - पसाहण-पसाहियायार3 भावण्णेसंण - तग्गओ, तेण जाणिमो' त्ति । जं च तए आसंकियं महाराय - विजयसेणो बहु- दियह- लग्ग - गणण- च्छलेण ण दाहिइ बालियं ति तं पिणो । -ख्व- जोव्वण - विण्णाण - णाण-सत्तकला-कलावेहिं जस्स तं दाहिइ । ता मिच्छा - वियप्पो तुह इमो' त्ति भणमाणस्स 7 समागया एक्का दारिया । तीए चलण-पणाम- -पच्चुट्टियाए विण्णत्तं । 'कुमार, भट्टिदारियाए सहत्थ-गंथिया इमा सिरिमाला तुहं पेसिया । एसो य पारि-याय9 मंजरी - सिरीस -कय- कारिम-गंध-लुद्ध मुद्धागयालि-माला - हलबोलवाउलिज्जमाण-कारिम- केसरो कण्णऊरओ पेसिओ' त्ति भणमाणीए पणामिओ 11 कुमारस्स । कुमारेणावि सुह - संदोह - महोयहि-मंथणुग्गओ विव सायरं गहिओ त्ति पुलइयं च तेहिं ।
13
(२५९) भणियं च महिंदेण 'कुमार, सुंदरं कण्णपूरयं, किंतु मणयं इमस्स इमं णालं थूलं । कुमारेण वि भणियं 'एवमिमं किं पुण कारणं दे णिरूवेमि' 15 दिट्टं च अइतणुय-भुज्जवत्तंतरियं पत्तच्छेज्ज - रायहंसियं । उव्वेल्लिया य कुमारेण, दिट्ठा असरिसा विय रायहंसिय त्ति । कुमारेण भणियं 'वयंस, जाण ताव केरिसा 17 इमा हंसिय' त्ति । महिंदेण भणियं 'किमेत्थ जाणियव्वं, भुज्ज-विणिम्मिया' । तओ सहासं कुमारेण भणियं 'णणु अहं भावं पुच्छामि' । महिंदेण भणियं 19 ‘केरिसो इमाए अचेतणाए भावो' । कुमारेण भणियं 'अलं परिहासेण । णणु किं एसा भीया, किं वा उव्विग्गा, किं वा दीणा, किं वा पमुइया, आउ पिय21 विरह - विहुरा होउ साहीण-दइय- सुरयासाय- लालस' त्ति | महिंदेण भणियं 'ण इमाण एक्का वि, किंतु अहिणव - दिट्ठ - णट्ठ - दइया - सुह - संगम - लालसा एसा' ।
2) J तीय, J पसोहिआयारभावणेसण. 3) P जो णिमो त्ति, Padds त after तए, Padds तं before महाराय 4 ) J दाहिति जालिअं ति. 5) P को उण, P विविहव. 6) J जस्स त्तं दाहिति । 7 ) P दारियो, J तीय, J पच्चुट्ठिताए पब्भुट्टियाए. 8) P भट्टदारियाए, P गुच्छा for गंथिया, Pom. तुहं. 10) P कन्नेऊरउ पेसिउ, J भणमाणीय. 11) P कुमारेण वि. 12 ) Pom. त्ति. 13) Pom. च after भणियं, P कन्नेऊरयं, J om. किंतु मणयं. 14) J इमण्णालं, Pom. वि, J om. एवमिमं . 15) J अतितणुय, P चुज्जवुत्तं ० . 16) Pom. जाण. 17) Jom. इमा, P हंसिया I, P भिड for भुज्ज. 18) Pom. महिंदेण भणियं केरिसो etc. to कहं जाणीयइ.