SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ (२५८) 1 जेण पुव्व- - जम्म-1 म- सिणेह - ह - पास - बद्धा, मुणिवर - णाणोवएस- पाविया जयकुंजरलंघण-घडंत- मुणि-वयणा लंबिय-पादय-पूरण- संपुण्ण-पइण्णा सयल - णरिंद3 वंद-पच्चक्ख-दिण्ण- - वरमाला गुरुयण- लज्जावणय - वयण-कमल-वण-मालललियप-धवल-विलोल-पसरंत-दिट्ठि - माला वि कुवलयमाला वियप्पतरं पाविय 5 त्ति । अहो मूढो सि, इंगियाई पि ण गेण्हसि । किं पुण एंतो ण पुलइओ सि । किं पुलइज्जंतीए ण लज्जियं तीए । किं ण पयडिओ अंस-भाओ । किं 7 जयकुंजर-लंघण-वावडो ण पुलइओ तं जहिच्छं । किं किं पि गुरु-पुरओ वि ण भणियं अव्वत्तक्खरं । किं ओयंछिय-वयणा ण जाया । किं पिउणा 'वच्छे, 9 वच्चसु' त्ति भणिए ण अलसाइयं । किं दूरे ण तुह दिण्णो अच्छिच्छोहो । किं मउलियाई आसणे णयणाई । किं ण अण्ण- बवएसेहिं हसियं तीए । किं 11 कण्ण-कंडूयच्छलेण ण वूढो रोमंचो । किं ण पीडिए णियय-थण-मुहे । किं गहियं अहरं दियवरेहिं । किं ण केस - संजमण - मिसेण दंसियं थणंतरं । किं 13 ण संजमियं अलिय-ल्हसियमुत्तरिज्जयं । किं तुमं दद्रुण पुलइयं अत्ताणयं । किं अहं ण पुलइओ गुरुयणो विव सलज्जं । किं अलिय - खेय-किलंत-जंभा-वस15 वलिउव्वेल्लमाण- बाहालयाए ण णिक्खित्तो अप्पा सहीए उच्छंगे त्ति, जेण भणसि जहा णाहं रुइओ कुवलयमालाए' त्ति । इमं च सोऊण भणियं कुमारेण 'अहो, 17 गुरु - पुरओ पढम - विज्जुरेहा इव दिट्ठ- णट्ठा एक्कते एत्तिए भावे पदंसिए कत्थ वा तए लक्खिए' त्ति । तेण भणियं 'कुमार, अहो पंडिय - मुक्खो तुमं, जेण 19 हसियं पिण हसियं पिव दिट्ठ पि ण दिट्ठमेव जुवईण । I 1 I हियय-दइयम्मि दिट्ठे को वि अउव्वो रसो होइ || ' 21 कुमारेण भणियं 'एयं तुमं पुण जाणसि, मए उण ण किंचि एत्थ लक्खियं' ति । महिंदेण भणियं 'तुमं किं जणसि मय - जलोय-लंत-गंडयलोलेहड 1) J adds संबद्ध before सिणेह. 2) P सिणह, P पाययपूरण. 3) Pom. दि. 4 ) P om. विलोल. 5) P इंगियं पि, P किं पुलयंतो न. 6) Jom. ण लज्जियं तीए, J पडिओ for पयडिओ. 7 ) Po कुंजरलंघण, Jom. तं, P गुरू. 8) J अब्भंतरक्खरं, P किं उअच्छिय. 9) P adds त्ति after अच्छिच्छोहो. 10) P किं अन्नावएसेहिं न हसियं, J तीय, P किं वा कन्नकंदुय.. 11 ) J कुट्ठो for वूढो, J पंडिए for पीडिए, P निययमे. 12 ) P दसणेहिं for दियवरेहिं, P संजममिसेण. 13) P दट्टूण न पुलइयमत्ताणयं. 14 ) P जंतावस. 15) Pom. ण, P सही for सहीए. 16) P om. जहा before णाहं, P एवं for इमं. 17) J विज्जुरेहं पिव, P दिट्ठनट्ठा एकत्तो. 18) Pom. तए, P मुद्धो for मुक्खो, Jom. जेण. 19 ) J दिट्ठमे जुवईण. 21 ) Pom. पुण, J इंचि, P om. एत्थ. 22 ) P inter. किं & तुमं, P मजलोअलंतगंडयललेहडसलावलीकिलप्प०.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy