________________
(२५७)
१५७ 1 ‘सुंदरं कयं, अह इओ केत्तिय-मेत्ताई जोयणाई अओज्झा पुरवरी । महिंदेण __ भणियं कुमार, किं इमिणा अपत्थुय-पसंगेण अंतरेसि जं मए पुच्छियं' । तओ 3 सविलक्ख-हास-मंथरच्छिच्छोहं भणियं कुमारेण किं वा अण्णं एत्थ पत्थुय___पुव्वं'। महिंदेण भणियं ‘णणु मए तुमं पुच्छिओ जहा किं पुण इमं अप्पगयं 5 तए णडेण व णच्चि य समाढत्तं' । तओ कुमारेण सविलक्खं हसिऊण भणियं _ 'किं तुहं पि अकहणीयं अत्थि । जं पुण मए ण साहियं तं तुह विण्णाणं 7 परिक्खमाणेण । किं जह मह हियय-गयं लक्खेसि तुमं किं वा ण व' त्ति । __ महिंदेण भणियं किं कुमार, महाराय-सिरिदढवम्म-परियणे अत्थि कोइ जो
9 जणस्स हियय-गयं ण-याणइ त्ति । कुमारेण भणिय अलं परिहासेण । सव्वहा ___ एयं मए चिंतियं जहा आगया एत्थ अम्हे दूरं देसंतरं किर कुवलयमाला 11 परिणेयव्व त्ति । गहिओ जयकुंजरो, पूरिओ पायओ, दिट्ठा कुवलयमाला, किर
संपयं णिव्वुया जाय त्ति जाव इमाए पडिहारीए साहियं जहा अज वि 13 कुवलयमालाए गह-लग्ग-जोओ ण सुंदरो, तेण 'कुमार, ण तए जूरियव्वं
वीसत्थो होहि' एवं किर राइणा संदिलृ ति । तेण मए चिंतियं जहा ‘एस एरिसो 15 छलो जेण गह-लग्ग-दियहो वा ण परिसुज्झइ त्ति । सव्वहा कुवलयमाला
थण-थली-परिमलण-पक्कलं ण होइ अम्ह वच्छयलं । अवि य । 17 अइबहुयं अम्ह फलं लहुयं मण्णामि कामदेवं पि ।
जं तीएँ पेसिया मे धवल-विलोला तहा दिट्ठी ।। 19 ता ण सा मं वरेउ' त्ति इमं मए चिंतियं ।
(२५८) महिंदेण भणियं 'अहो, 21 जं तं सुव्वइ लोए पयड आहाणयं णरवरिंद ।
पंडिय-पढिओ वि णरो मुज्झइ सव्वो सकज्जेसु ।। ___1) P अइ for इओ, J अयोज्झा P अउज्झा. 2) J अप्पत्थुअ, P पुच्छिओ. 3) । संथरछिंछोह, J अण्णं कत्थ एत्थ अपुव्वं. 5) J णच्चिउं. 6) P अकहणीयमत्थि. 7) P om. किं, P लक्खसि. 8) P दढधम्म. 9) P न for जणस्स, P जणस्स जाणइ for णयाणइ. 11) J पातओ. 12) J जायन्ति. 13) P विवाह for गह. 14) P inter. चिंतियं & मए. 15) P om. वा before ण, Jom. त्ति. 16) P घणत्थली for थणथली, P om. पक्कलं. 17) P अप्पफलं. 18) J तीय. 19) J ममं for मं, P वरउ, J adds ति after चिंतियं. 21) J एअं तं जं सुव्वइ पयडं आहाणयं जणे सयले । for the first line जं तं etc. 22) P पंडिये, P व for वि, P inter. सव्वो & मुज्झ (ज्झा) इ.