________________
१५६
(२५७) । सुपुरिस-सहाव-विमुहं राय-विरुद्धं च णिंदियं लोए ।
महिला-वेसं को णाम कुणइ जा अत्थि भुय-डंडो ।। 3 किं पुण करियव्वं । हूं,
माया-वंचिय-बुद्धी भिण्ण-सही-वयण-दिण्ण-संकेयं । 5 तुरयारूढं हरिऊण णवर राईए वच्चामि ।।
अहवा ण एरिसं मह जुत्तं । 7 स च्चेय कहिं वच्चइ कत्थ व तुरएहिँ हीरए बाला ।
चोरो ति जिंदणिज्जो काले अह लंछणं होइ ।। 9 ता किं पुण कायव्वं । हूं,
अवहत्थिऊण लजं समुहं चिय विण्णवेमि रायाणं । 11 उप्पिज्जउ अज्ज चिय कुवलयमाला पसाएणं ।। ___ तं पि णो जुज्जइ । कह । 13 अवहत्थिय-लज्जो हं मयण-महासर-पहार-विहलंगो ।
ठाहामि गुरूण पुरो पियाए णामं च घेच्छामि ।। 15 ता एक्को उण सुंदरो उवाओ । अवि य ।
णिक्कड्डियासि-विसमो णिवाडियासेस-पक्क-पाइको । 17 दारिय-करि-कुंभयडो गेण्हामि बला जयसिरिं व ।।
(२५७) एवं च चिंतयंतस्स समागओ महिंदकुमारो । तेण य लक्खिओ 19 से हियय-गओ वियप्पो । भणियं च सहासं णेण ‘कुमार कुमार, किं पुण इम
सिंगार-वीर-बीभच्छ-करुणा-णाणा-रस-सणाहं णाडयं पिव अप्पगयं 21 णच्चीयइ' त्ति । तओ ससज्झस-सेय-हास-मीसं भणियं कुमारेण ‘णिसण्णसु __आसणे, पेसिओ तायस्स लेहो' । महिंदण भणियं 'पेसिओ' । कुमारेण भणियं
2) P om. णाम, P adds नवर before जा, J जो for जा. 5) P राई न for राईए. 6) P अहवा न जुत्त मह एरिसं ।, P om. मह जुत्तं. 7) J कहं for कहिं, P कुले य for काले अह. 10) P समुहे. 11) P पसाएसणं. 12) J अह for कह. 14) P दाहामि, P पुरओ for पुरो, P घेत्तूण for घेच्छामि. 16) P निव्वडियायेस. 17) जयसिरिव्व, P च for व. 19) J हिअयग्गओ P हिओययगओ, P inter. णेण (णेयण) & संहासं, P om. one कुमार. 20) P बीभत्सकारुण, J सणाहणाडयं. 21) | ससुज्झससेअहास, P सज्झस, Jणीसम्मसु P निसम्मसु. 22) P तायतस्स, P भणिउं.