________________
(२५६)
१५५ । सुरयामय-रस-भरियं महियं विबुहेहिं रमण-परियरियं ।
सग्गस्स समुदस्स व तीय कलत्तं अणुहरेज्ज ।। 3 चिंतेमि मुट्ठि-गेज्झो मज्झो को णाम सद्दहे एयं ।
देवा वि काम-रुइणो तं मण्णे कत्थ पावंति ।। 5 मरगय-कलस-जुयं पिव थण-जुयलं तीऍ जइ भणेज्जासु ।
असरिस-समसीसी-मच्छरेण मह णाम कुप्पेज्जा ।। कोमल-मुणाल-ललियं बाहा-जुयलं ति णत्थि संदेहो ।
तं पुण जल-संसग्गिं दूसिययं विहडए तेण ।। 9 कंतीऍ सोम्म-दंसित्तणेण लोओवरोह-वयणेहिं ।
चंद-समं तीऍ मुहं भणेज णो जुज्जए मज्झ ।। किं धवलं कंदोर्टे सप्फ रत्तं च णीलयं कमलं ।
कंदोट्ट-कुमुय-कमलाण जेण दिट्ठी अणुहरेज्ज ।। 13 घण-णिद्ध-मउय-कुचिय-सुसुरहि-वर-धूव-वासियगाण ।
कज्जल-तमाल-भमरावलीउ दूरेण केसाण ।। 15 इय जं जं चिय अंग उवमिज्जइ कह वि मंद-बुद्धीए ।
तं तं ण घडइ लोए सुंदरयर-णिम्मियं तिस्सा ।। 17 (२५६) एवं च चिंतयंतो दुइयं मयणावत्थं संपत्तो कुमारो, तत्थ संगमोवायं
चिंतिउं समाढत्तो । केण उण उवाएण तीए दंसणं होज । अहवा किमेत्थ 19 वियारेण ।
रइऊण इत्थि-वेसं कीय वि सहिओ सहि त्ति काऊण । 21 अंतेउरम्मि गंतुं तं चंदमुहिं पलोएमि ।। ___ अहवा णहि णहि ।
2) J समुद्द व, J अणुहरेज्जा P अवहरेज्ज. 5) J तीय. 6) P कुप्पज्जो. 8) P पुण खलजणसंसग्गिदूसियं, J दूसिअं. 9) J कंतीय. 10) P सोम, J तीय मुहं मणेज. 11) P किंदोर्ट, P om. सत्थं रत्तं. 12) P कुमुया, J अणुहरेज्जा. 13) P कुंचियसुरहि. 15) J से for अंग. 16) J सुंदरयरअम्मि तिस्साए ।।. 17) P चिंतयते, J adds य after तत्थ. 18) P उण वाएण, J तीय, J होज्जा, P किमित्थ.