________________
(२६१) 1 त्ति, तेण भणामि कलंकिजसि' त्ति । कुमारेण भणियं 'अहो, तुमं सव्वहा
पहसण-सीलो, ण तुह पमाणं वयणं' ति । 3 (२६१) एवं विहसमाणा कं पि कालं अच्छिऊण णुवण्णा पल्लंकेसु, पसुत्ता
सुइरं । ताव य पढियं पाहाउय-पाढएण । अवि य । 5 णिम्मल-फुरत-रुरप्पभेण रुहिराणुरजियगेण ।
अरि-तिमिरं णासिज्जइ खग्गेण व तुज्झ सूरेण ।। 7 लोयालोय-पयासेण विमल-दीसंत-देव-चरिएण ।
ओयग्गिज्जइ भुवणं तुज्झ जसेणं व अरुणेणं ।। 9 सूरोअग्गण-मइलेण गलिय-देहप्पहा-णिहाएण ।
अरि-णिवहेण व तुझं वियलिज्जइ उडु-णिहाएण ।। 11 वण-राइ-परिगएणं दूरुण्णय-दुक्ख-लंघणिज्जेणं ।
पयडिज्जइ अप्पाणो वीरेण व सेल-णिवहेणं ।। 13 मंगल-भणिएण इमं लंघिय-जलणाह-दूर-पसरेण ।
आसा-णिवहेण तुमं वियसिज्जइ संपयं वीर ।। 15 इय तुज्झ चरिय-सरिसं सव्वं चिय णाह आगयं पेच्छ ।
मुह-दसणं च दिज्जउ णरणाह णरिंद-वंदाण ।। 17 इमं च णिसामिऊण णमो तेलोक्क-बंधूणं' ति भणमाणो जंभा-वस
वलिउव्वेल्लमाण-बाहा-पक्खेवो समुट्ठिओ पल्लंकाओ कुमारो महिंदो वि । ताव य 19 समागया अप्प-दुइया एक्का मज्झिम-वया जुवई। सा य केरिसा। अवि य।
अणुसीमंत पलिया ईसि-पलंबत-पीण-थण-जुवला । 21 सिय-हार-लया-वसणा ललिय-गई रायहंसि व्व ।। ___ तओ तीय य दारियाए पुरओ उवसप्पिऊण भणियं 'कुमार, एसा कुवलयमालाए
_3) P निवण्णा लंकेसु. 4) P सुरं for सुइरं. 5) P रुहिराणरंजियगेण ।. 6) P om. य, J य जुज्झ. 8) P अरुणाणं. 9) P सूरोअग्गेण, J महिलेण. 10) J उउ for उडु. 11) J परिअएणं. 12) P अप्पाणं. 14) J तुहं for तुमं. 16) P om. च. 18) P वलीयुव्वेल्लमाण, J लयुक्खेवो for पक्खेवो, P मुट्ठिओ for समुट्ठिओ. 19) P जुवती. 20) P पलपंत, J जुअला ।. 21) P हरि for हार, J गया P गती for गई. 22) P अवसप्पिऊण.