________________
(२६२)
१६३ 1 जणणी धाई पियसही किंकरी सरीरं हिययं जीवियं व' त्ति । तओ कुमारेण
ससंभमं ‘आसणं आसणं' ति भणमाणेण अब्भुट्ठिया, भणियं च 'अजे, 3 पणमामि' । तीय य उत्तिमंगे चुंबिऊणं 'चिरं जीवसु वच्छ' त्ति भणंतीए
अभिणंदिओ कुमारो । णिसण्णा य आसणम्मि । भणियं च कुमार, अम्हाण 5 तुमं देवो सामी जणओ सहा मित्तं बंधवो भाया पुत्त-भंडं अत्ताणयं हिययं वा,
सव्वहा वच्छाए कुवलयमालाए तुहं च को विसेसो त्ति, तेण जं भणामि तस्स 7 तुमए अणुण्णा दायव्वा । अण्णहा कत्थ तुम्हाण पुरओ अणेय-सत्थत्थ
वित्थर-परमत्थ-पंडियाणं अम्हारिसाओ जुवइ-चंचल-हियय-सहावाओ 9 वीसत्थं जंपिउं समारहति । ता सव्वहा खमसु जं भणिस्सं ।
(२६२) अत्थि इमा चेव पुरवरी तुमए वि दिट्ठ-विहवा विजया णाम, 11 इमाए चेय पुरवरीए विजयसेणो णाम राया । इमा चेय तस्स भारिया रूवेण
अवहसिय-पुरंदर-घरिणी-सत्था भाणुमई णाम । सा य महादेवी, ण य तीए 13 कहिं पि किंचि पुत्त-भंडं उयरीहोइ । तओ सा कत्थ देवा, क्थ दाणवा, कत्थ
देवीओ, कत्थ मंताई, कत्थ वा मंडलाइं, सव्वहा बज्झंति रक्खाओ, कीरंति 15 बलीउ, लिहिजंति मंडलाइ, पिज्जति मूलियाओ, मेलिजंति तंताई,
आराहिजंति देवीओ । एवं च कीरमाणेसु बहुएसु तंत-मंतोवाइय-सएसु कह 17 कह पि उयरीभूयं किं पि भूयं । तओ तप्पभूइं च पडिवालियं बहएहिं मणोरह
सय-सएहिं जाव दिट्ठ सुमिण किर पेच्छइ वियसमाणाभिणव-कंदोट्ट-मयरंद19 बिंदु-णीसंद-गंध-लुद्ध-भमर-रिछोलि-रेहिरा कुवलयमाला उच्छंगे । तओ
विबुद्धा देवी भाणुमई । तओ णिवेइए राइणा भणियं 'तुह देवि, तेलोक्क-सुंदरी 21 धूया भविस्सइ' त्ति । तओ ‘ज होउ तं होउ' त्ति पडिवण्णे वच्चंतेसु दियहेसु पडिपुण्णे गब्भ-समए जाया मरगय-मणि-बाउल्लिया इव सामलच्छाया बालिया ।
1) P धाती, P हितयं, J हिअयं जीअव्वं ति ।, P repeats व, P ततो. 2) P om. one आसणं. 3) P तीए for त्ति, J भणंतीय. 4) P अहिणंदिऊण, J भणिअंतीय कुमार. 5) P सहा मित्तो. 7) P दातव्वा, J अत्थत्थ for सत्थत्थ. 8) J अम्हारिसीओ जुवईसहावचंचल, P सहियय. 9) P वासत्थं for वीसत्थं, P समाहरंति, J खमेजसु जं भणिअं ।. 10) J चेअ, P adds पुरव before पुरवरी. 11) Jचेव, P भज्जा for भारिया. 12) P भाणुमती, J कीय for तीए. 13)P om. पि P चि for किंचि, P उयारीहोति ।. 14) P मंतीइ, P मंगलाई for मंडलाइं in both places, P कीलंति. 15) Jadds मूला before मूलियाओ. 17) J उअरीहूअं P उदरीभूयं, P तप्पभूयं, J मणोरहोसय. 18) P सतसएहिं, P ताव for जाव, P मयरिंदबिंदनीसंद. 20) P भाणुमती. 21) P धूया हविस्सइ, P ज होउ for जं होउ तं होउ, Jom. त्ति, P adds गब्भसमये before वच्चंतेसु. 22) P om. पडिपुण्णे गब्भसमए, J पाउल्लिया P पुत्तल्लिया for बाउल्लिया.