________________
१६४
(२६२) 1 तओ तीए पुत्त-जम्माओ वि अहियं कयाइं वद्धावणयाइं । एवं च णिव्वत्ते
बारह-दियसिए णामं से णिरूवियं गुरु-जणेणं, कुवलयमाला सुमिणे दिट्ठा 3 तेण से कुवलयमाल त्ति णामं पइट्ठियं । सा य मए सव्व-कज्जेसु परिवड्डिया
। तओ थोएसं चेय दियहेस जोव्वणं पत्ता । तओ इच्छंताणं पि पिऊणं वरं 5 वरेंताणं पि णेय इच्छइ, पुरिसद्देसिणी जाया । तओ मए बहुप्पयारेहिं पुरिस
रूव-जोव्वण-विलास-विण्णाण-पोरुस-वण्णणेहिं उवलोभिया जाव 7 थोवत्थोवं पि ण से मणं पुरिसेसु उप्पज्जइ त्ति । तओ विसण्णो राया माया
मंतियणो य कहं पुण एसो वुत्तंतो होहिइ त्ति । एरिसे अवसरे साहियं पडिहारेण 9 'देव, एरिसो को वि विजाहर-समणो दिव्व-णाणी उज्जाणे समागओ, सो
भगवं सव्वं धम्माधम्मं कज्जाकजं वच्चावच्चं पेयापेयं सुंदरासुंदरं सव्वाणं साहइ 11 त्ति, तीताणागत-भूत-भव्व-भविस्स-वियाणओ य सुव्वइ, सोउं देवो ___पमाण'ति । तओ राइणा भणियं 'जइ सो एरिसो महाणुभावो तओ पेच्छियव्वो 13 अम्हेहिं । पयट्ट, वच्चामो तं चेय उज्जाणं' ति भणमाणो समुट्ठिओ आसणाओ
। तओ कुवलयमालाए वि विण्णत्तं ‘ताय, तए समयं अहं पि वच्चामि' । 15 राइणा भणियं ‘पुत्त, वच्चसु' त्ति भणमाणो गंतु पयत्तो । वारुया-करिणिं
समारुहिऊण संपत्ता य तमुजाणं । दिट्ठो य सो मुणिवरो, राइणा कओ से 17 पणामो, आसीसिओ य तेण, णिसण्णो पुरओ से राया ।
(२६३) तओ सो भगवं साहिउँ पयत्तो । भणियं च णेण । 19 लोयम्मि दोण्णि लोया इह-लोओ चेय होइ पर-लोओ ।
परलोगो हु परोक्खो इह-लोओ होइ पच्चक्खो ।। 21 जो खाइ जाइ भुंजइ णच्चइ परिसक्कए जहिच्छाए ।
सो होइ इमो लोओ परलोगो होइ मरिऊण ।।
1) J तीय for तीए, P adds च after कयाई, P णिव्वत्ति बारसमे दिवसे णाम. 2) J गुरुअणेणं. 3) P कुवलयमाला णामं, P• वट्ठिय. 4) J चेअ P चिय, P जोव्वणं संपत्ता, P च for पि before पिऊणं, P om. पि. 5) P इच्छत्ति पुरिसहोसिणी, P adds रस before रूव. 6) J विलासलो, P विन्नणेहिं उवलोहिया जाव थोवं पि. 7) P मंतिणा for मंतियणो. 8) P होहिति, P अवसरि. 10) P सोहति for साहइ, P तीतीणागत. 11) P भवियस्स, P adds त्ति after सुव्वइ. 12) P पेच्छितव्वो. 13) P om. ति, J•माला विय विण्णत्तं. 14) P समं for समय, P वच्चाम्मो. 15) J भणमाणा गंतु पयत्ता, P तारुअं for वारुया, J तं उज्जाणं. 16) P om. सो, P om. य. 17) P inter. से & पुरओ. 18) P सोहिउँ for साहिउं. 19) P inter. होइ & चेय. 20) J परलोओ उ परोक्खो. 21) P खाति भुजति णच्चति. 22) J परलोओ.