________________
१६५
(२६३) 1 लोगम्मि होंति अण्णे तिण्णि पयत्था सुहासुहा मज्झ ।
हेओयादेय-उवेक्खणीय-णामेहिँ णायव्वा ।। 3 ता इह-लोए हेया विस-कंटय-सत्थ-सप्पमादीया ।
एयाहिँ होति लोए दुक्ख-णिमित्तं मणुस्साणं ।। 5 कुसुमाइँ चंदणं अंगाण य दव्वा वि होंति आदेजं ।
जेण इमे सुह-हेऊ पच्चक्खं चेय पुरिसाणं ।। 7 अवरं उवेक्खणीयं तण-पव्वय-कुहिणि-सक्करादीयं ।
तेण सुहं ण य दुक्खं ण य चयणं तस्स गहणं वा ।। 9 ता जह एयं तिविहं इह-लोए होइ पंडिय-जण्णस्स ।
तह जाणसु पर-लोए तिविहं चिय होइ सव्वं पि ।। 11 पाणिवहालिय-वयणं अदिण्ण-दाणं च मेहुणं चेय ।
कोहो माणो माया लोहं च हवंति हेयाई ।। 13 एयाइँ दुक्ख-मूलं इमाइँ जीवस्स सत्तु-भूयाई ।
तम्हा कण्हाहिं पिव इमाइँ दूरं परिहरासु ।। 15 गेण्हसु सच्चमहिंसा-तव-संजम-बंभ-णाण-सम्मत्त ।
अज्जव-मद्दव-भावो खंती धम्मो य आदेया ।। 17 एयाइँ सुह लोए सुहस्स मूलाइँ होति एयाइ ।
तम्हा गेण्हह सव्वायरेण अमयं व एयाई ।। 19 सुह-दुक्ख-जर-भगंदर-सिरवेयण-वाहि-खास-सोसाई ।
कम्मवसोवसमाइं तम्हा विक्खाइँ एयाई ।। 21 तो एयं णाऊणं आदेये कुणह आदरं तुब्भे ।
हेयं परिहर दूरे उवेक्खणीयं उवेक्खेहि ।।'
1) J लोअम्मि, P होति. 2) J हेओआदेयउव्वेक्ख०, P हेऊआदेयउवेक्खणे अणालोमेहि. 3) P कंटइ, P सप्पमाईय I. 4) P वुक्का for दुक्ख. 5) J दव्वादि होइ, P आएजं. 6) J सुहहेउं P साहेऊ. 7) P वच्चं य for पव्वय. 8) P धरणं for चयणं. 10) P होति सव्वं. 12) J एआई P हेताई. 13) J सत्थभूताई. 14) P दूरेण परिहरसु. 16) P एयाई for आदेया. 17) J एताई in all places, J सहस्स for सुहस्स. 19) P om. the verse सुहदुक्ख etc., J सोसाती. 20) J एताई. 21) P एते for एयं. 22) J उवक्खेहि, P उवेक्खाहि.