________________
१६६
(२६४) 1 (२६४) एवं च भणिए भगवया तेण मुणिणा सव्वेहिं चेय णरणाहप्पमुहेहि ___ भणियं भगवं, एवं एयं, ण एत्थ संदेहो' त्ति । एत्थंतरम्मि णरवइणा पुच्छियं 3 'भगवं, मम धूया इमा कुवलयमाला, एसा य पुरिसद्देसिणी कुल-रूव-विहव
विण्णाण-सत्त-संपण्णे वि रायउत्ते वरिजंते णेच्छइ । ता कहं पुण एसा 5 परिणेयव्वा, केण वा कम्मि वा कालंतरम्मि' त्ति पुच्छिए णरवइणा, भणियं
च भगवया मुणिवरेण । अत्थि कोसंबी णाम णयरी । तत्थ य तम्मि काले 7 पुरंदरयदत्तो णाम राया, वासवो य मंती । तत्थ ताणं उज्जाणे समवसरिओ सीस
गण-परियारो धम्मणंदणो णाम आयरिओ । तस्स पुरओ सुणेताण ताण धम्म9 कहं कोह-माण-माया-लोह-मोहावराह-परद्ध-माणसा पंच जणा, तं जहा,
चंडसोमो माणभडो मायाइच्चो लोह-देवो मोहदत्तो त्ति । ते य पव्वज काऊण 11 तव-संजम-सणाहा, पुणो कमेण कय-जिणधम्म-संबोहि-संकेया आराहिऊण
मरिऊण कत्थ उववण्णा । अवि य । अत्थि सोहम्मं णाम कप्पं । तत्थ य 13 पउमं णाम विमाणं । तत्थ वि पउम सणामा पंच वि जणा उववण्णा । तहिं पि
जिणिंद-वयण-पडिबुद्ध-सम्मत्त-लंभब्भुदय-पावण-परा संकेयं काऊण एत्थ 15 चेय भरहे मज्झिम-खंडे उप्पण्णा । एक्को वणियउत्तो, अवरो रायउत्तो, अवरो
सीहो त्ति । अवरा वि एसा कुवलयमाल त्ति । तत्थ ताणं मज्झाओ एक्केण 17 एसा परिणेयव्वा । धम्मं च पावेयव्वं ति । भणियं च णरवइणा ‘भगवं, कहं
पुण सो इहं पावेहिइ, कहं वा एत्थ अम्हेहिं णाइयव्वो' त्ति । भगवया भणियं 19 ‘सम्हारिय-पुव्व-जम्म-वुत्तंतो कायव्व-संकेय-दिण्ण-माणसो इमाए चेय
पडिबोहण-हेउं इहं वा पावीहइ त्ति, तं च जाणसु । सो चेय इमं तुह उम्मत्तं 21 तोडिय-बंधणं जयकुंजरं रायंगणे गेण्हिहिइ, पुणो कुवलयमाला-लंबियं पाययं
भिंदिहिइ, सो चेय जाणसु इमं परिणेहिइ, ण अण्णह' त्ति भणंतो समुप्पइओ ___1) P om. च, P भणिया, P ते मुणिणो, P नरनारिप्प०. 2) P एतं for एयं, P नरवइया. 3) Jom. इमा, P ०देसिणी. 4) P संपत्त for संपण्णे, Pणेच्छत्ति ।, P om. कहं, P adds कहिं after एसा. 6) P तं for च, J सयले for काले. 7) P पुरंदत्तो, P om. ताणं. 9) P transposes लोह after कोह, P मोहोवराहपहरद्ध. 10) J लोहभडो, P मोहदत्ता. 11) J कया, P जिणधमं. 12) P मरिऊण, P सोधम, P om. य, P य for वि after तत्थ. 14) P adds धम्म before जिणिंद, J सम्मत्तलब्भब्भूतय, P लंभुदय. 15) P उववन्ना for उप्पण्णा, J वणिअपुत्तो. 16) Jom. अवरा वि एसा कुवलयमाल त्ति ।, P एगेण. 17) J भगवं पुण को इहं पावेहिति ।, P इह पाविहित्ति । भगवया भणियं संभावियपुव्वजॅम. 19) P कायव्वो. 20) P पडिबोहणाहेउं इमं पाविहित्ति, P जो for सो. 21) खुहिय for तोडिय, J गेण्हिहिति P गेण्हिहित्ति, J पातयं. 22) J भिंदिहिति P भिंदहित्ति, J चेव, J परिणेहिति P परिणेहि त्ति, P अण्णहि.