________________
(२६५)
१६७
1 मुणी । तओ कुमार, उप्पइयम्मि तम्मि मुणिवरे आगओ राया पुरवरिं । इमा कुवलयमाला तप्पभूइं चेय किं-किं पि हियएण चिंतयंती अणुदिणं सिउ 3 पयत्ता। ता इमाए एस पुव्व - जम्म-सरण - पिसुणो एस पायओ लंबिओ । अवि य 'पंच वि उमे विमाणम्मि' । इमो य ण केण वि भिंदिउँ पारिओ ताव 5 जाव एस जयकुंजर-संभम - कलयलो । तओ पुच्छिए राइणा भणियं 'पुत्ति कुवलयमाले, पेच्छ तं अत्तणो वरं, (जो) एत्थ इमं जयकुंजरं गेण्हिहिइ, सो 7 तं पादयं पूरेहिइ । इमं मुणिणा तेण आइट्ठ' ति । ता पेच्छामु णं को पुण इमं गेण्हइ’त्ति भणमाणो णरवई समारूढो पासाद - सिहरं, कुवलयमाला य। अहं पि 9 तीए चेय पास-परिवत्तिणी तम्मि समए । तओ कुमार, तए अप्फालण-खलणचलणाहिं णिप्फुरीकए जयकुंजरे सीह-किसोरएण व लंघिए पूरिओ सो पादओ । 11 इमो य पूरिओ पायओ त्ति दिण्णा वरमाला । इमिणा ओघुट्टिए दढवम्मम- पुत्तो त्ति तुह णामे उव्वूढो पहरिसो राइणा । कुवलयमाला उण तुमए दिट्ठम्मि किं 13 एस देवो, किं विज्जाहरो, अह सिद्धो, उओ कामदेवो, किं वा चक्कवट्टी, किं वा माणुसोत्ति । पुणो घेप्पंते य जयकुंजरे, केरिसा जाया । अवि य ।
15
वलइ वलंतेण समं खलइ खलंतम्मि णिवडइ पडते ।
उट्ठाइ उल्ललंते वेवइ दंतेसु आरूढे ।।
17
19
21
(२६५) जइया पुण कुंजरारूढो समुह संठिओ तइया किं चिंतिउं पयत्ता । अवि य ।
आयंबिर-दीहर-पम्हलाइँ धवलाइँ कुसुम - सरिसाइँ | णयणाइँ इमस्स वणे णिवडेज्जंगेसु किं मज्झं || विद्दुम-पवाल-सरिसं रुइरं लायण्ण-वत्ति-सच्छायं । अहरं इमस्स मण्णे पाविज्जइ अम्ह अहरेण ।।
1) P om. तम्मि. 2) P चेव, P सुसिउं 3) P इमा एस, J पातओ. 4) P om. वि पउमे, J केणइ भिंदिउं, P भिंदिओ, J पारओ. 5) P पुच्छिओ, J पुच्छि for पुत्ति. 6) P कुवलयमालो पेच्छं P जयकुंजरो गेहइ त्ति, J गेहिहिति. 7 ) P पाययं पूरेहित्ति, J पूरेहिति, J om. तेण, P ता पुच्छामु. 8) P णरवती, P पासाय, P वि for य. 9) J पाद for पास, Pom. ए. 10) P णिप्फरिकए, P पुरओ सो पायओ. 11) J पातओ त्ति ।, JP ओघट्टिए दढधम्म० 12 ) J adds तम्मि after दिट्ठम्मि. 13) J उतो, P तओ for उओ. 14) J य कुंजरे, P य जकुंजरे, Jom. जाया. 15) P खलति. 16) J उद्धाइ, P आरूढो. 17) J तउआ. 19) P अयंचिर for आयंबिर, P पंभलाई. 20) P पुणो for वणे. 21 ) P पलास for पवाल, P लाइन्न.