________________
१९७
(२८०) 1 गूढ-चउत्थय-पायं णामेणं चेय लक्खणं सिटुं ।
आइम-पएसु तीसुं गोविज्जइ जत्थ तुरिय-पयं ।। 3 गूढ चउत्थ-पायं जहा । ___सुण्णो भमामि एसो आसण्णं मच्चु-लिंग-पत्तो हं । कण्णं दे सुण वयणं 5 किंतु गूढो चउत्थो पाओ । जइ पुण णज्जइ एत्थेय चिट्ठइ । 'सुभए आलिंगणं
देसु' । सेसाणं पुण लक्खणं णामेणं चेय णायव्वं । भणिएब्विया जहा । 7 जइ धम्मिएण भणियं दारे ठाऊण देसु भिक्खं ति । ___ता कीस हलिय-धूया तुरियं रच्छाए णिक्खंता ।। 9 भिक्खा-विणिग्गए धम्मिए मढे संकेओ त्ति । हियय-गाहा जहा ।
गोसे च्चिय हलिय-वहू पढमं चिय णिग्गया घरद्दारं । 11 दटुं कलंब-कुसुमं दुहिया रोत्तुं समाढत्ता ।।
संकेय-भंगो दइएण साहिण्णाणं कलंब ठवियं ति हिययं । पोम्हं जहा । 13 ण कयाइ तेण रमिया सयणे सुयणे वि णो अहं वसिया ।
णामं पि णेय गहियं कीस पउत्थं तयं भरिमो ।। 15 पोम्हं पुण।
सो चेय मए रमिओ वसिया वच्छत्थलम्मि अह तस्स । 17 दइयं ति जो भणंतो सो चेय महं भरउ णाहो ।। त्ति ।
गाहद्धं ति । जहा । 19 अवहत्थिऊण लज गेण्हसु कंठम्मि किं व ण सुयं ते ।
अब्भत्थिओ ण लब्भइ चंदो व्व पिओ कला-णिलओ ।। 21 एत्थं पुण अण्णं गाहद्धं ।
दिट्ठो णयणाणंदो णिव्वुइ-जणणो करेहिँ वि छिवंतो ।
1) J चउत्थपादेणं चेअ. 4) P adds आ after एसो. 5) J कित्ता (?) for किंतु, P चतुत्थपादो ।, P एत्थयं, P सुहए. 6) P सेसाण उण, J भणिएच्चिया, P भणिएव्वे जहा, Jom. जहा. 7) P धम्मिऊण, J ठाऊ देसु. 8) P तुरिय. 9) J विणिग्गएण. 10) P घरदारं. 11) J दद्रूण P दटुं, J रोतुं P रोत्तु. 12) P inter. दइएण and साहिण्णा (न्ना) ण, P हितयं, J पम्हं for पोम्हं. 14) P गहितं कीस, P भणिमो. 15) J पुम्हं for पोम्हं, P पोम्हमुण. 16) J चेव. 17) P दइतं, P भण तो सो च्येय, P om. ति. 19) P कंटंमि कि च ण सुअते. 20) P व्व कउकलाणिउणो. 22) P णिवत्ति व जणणो, P मि for वि.
गाह