________________
१९६
(२८०) 1 के काम-सराणिं चंद-किरण-जोण्हा-समूहेणं ।। __ जया पुण जाणियं तया कमलाणं कत्थ जम्मं । के, जले । वियसंति पोंडरीयाई । 3 काइं, सराणि । तत्थ समत्थ-समत्थ-उत्तर । के सराणि । ___जं पुढे तं दिज्जइ अंधो विय णेय जाणए तह वि । 5 तं पयड-गूढ-रइयं पटुं भण्णए अण्णं ।। तं जहा ।
केण कयं सव्वमिणं केण व देहो अहिट्ठिओ वहइ । 7 केण य जियंति जीया साहसु रे साहियं तुज्झ ।
जइ जाणसि, केण कयं सव्वमिणं । पयावइणा । कः प्रजापतिरुद्दिष्टः । क 9 इत्यात्मा निगद्यते । सलिलं कमिति प्रोक्तम् । अत्तो तेण कयं सव्वं । ति ।
जत्थ सिलेसो विहडइ चालिज्जतेण अक्खरेणेय । 11 घडिए पुण घडियं चिय तं भण्णइ अक्खरच्चुययं ।। तं जहा ।
पच्चग्ग-धूय-गंधा सेविजंती सुरेहि जूडेहिं । 13 गिम्हे वि होइ सिसिरा सा वउलावली रम्मा ।। ___ जइ जाणसि, ता सा देवकुलावली रम्मा । 15 जत्थ य लुप्पइ किरिया मत्ता-भावेण होइ तब्भावो ।
तं चिय मत्ता-चुययं बिंदुच्चुययं पि एमेव ।। 17 पयइ-धवलाइँ पहिओ पवास-पच्चागओ पिययमाण ।
तरलच्छाइँ सयण्हो सरए वयणाइँ व जलाई ।। 19 जइ पुण जाणसि, पियइ वयणाई व जलाई ति । बिंदु-चुययं जहा ।
असुईण जं असुइअं दुग्गंधाणं च होइ दुग्गंधं । 21 बुहयण-सहस्स-परिणिंदियं च को जगलं खाइ ।। __ लइयम्मि जंगलं ति ।
__1) P कामरसाणिच्चं तं किर जोन्हासमूहेण ।।. 2) P तदा for तया. 3) P काइ, । om. तत्थ etc. to केसराणि. 4) P ज पटुं दंसिज्जइ. 5) J पटुंबं P पट्ठद्धं. 6) 1 देहो अभट्ठिओ. 7) P जीयति जिया साहसु मे याहितं तुज्झ. 8) P adds तओ before केण, P पतिरुपदिष्टः । कः इत्यात्मा. 9) P प्रोक्तं । अतो, I केण for कयं, कः प्रजापतिः etc., obviously three padas of a sloka. 10) J सिलोसो, ] चालिज्जतोण, P विडज्जतेणं अक्खरेणय. II) P अक्खरजुययं. 12) J पच्छक्खचूअ, P गंधो सेविजंता, P om. जूडेहिं Which is added on the margin in J. 13) P गिम्हेहिं होति. 14) P देववलावली. 15) P लुप्पति, P होंति, । तब्भावे. 16) J चिव, P बिंदुचुतयं पि येमेय ।।. 17) P पियइमाण. 18) P सयण्हा, । मऊलई for व जलाइं. 19) J जे for जइ, P जाणासि, P वयणाइ जाणाई ति बिंदुचुतयं जहा. 21) P जंगलं for जगलं. 22) Jom. लइयम्मि जंगलं ति.